________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
वसन्तपुरे जिनदत्तसार्थवाहपुत्रः। आव० ३९९। समणुबद्ध- समनुबद्धः-अविरहितः। प्रश्न० ४१। समणसमयकेउ- श्रमणसमयकेतुः,
समणुवासिज्जासि- समनुवासयेद्-भावयेञ्जयेत् साधुसिद्धान्तचिह्नभूतः। आव० ८४७।
सम्यग्अपु-नरागमनेनान्वितिसमणसेज्ज- श्रमणशय्या-साध्वसतिः। आव०७९५) यथोक्तानुष्ठानात्याश्चादात्मना समनुवास-येसमणा-सह मनसा शोभनेन
अधिष्ठापयेद। आचा० १११| निदानपरिणामलक्षणपापरहितेन च चेतसा वतत इति | समणोवास- श्रमणोवाश्रयः साधुवसतिः। भग० २८१। समनसः, तया समानं-नमो येषां ते समनसः। स्था० समणोवासओ- श्रमणोपासकः-श्रावकः। आव०८१८ २८२। समना समं मनोऽस्येति भवति समं मनोऽस्येति | समणोवासग-श्रमणान-साधूनपास्ते इति श्रमणोपासकःनिरुक्तविधिना समना। अन्यो० २५६। श्रमणाः
श्रावकः। स्था० २३६] पञ्चधाः, निर्ग्रन्थाः शाक्यास्तपसा गैरिका आजी- समणोवासय- विरिष्टोपदेशार्थं श्रमणानपासते-सेवते इति विकाश्चेति। स्था० ३४२। शक्रदेवेन्द्रस्याग्रमहिषीनां श्रमणोपासकः। सूत्र. ३३६। राज-धानी। स्था० २३१॥
समण्णागत-समन्वागतः-समन्प्राप्तः समागमनं समणाणुकया- श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा। समन्वाहारः। स्था० १८८ दशवै०६७
समण्णेइ- समन्वेति समनुच्छति। ज्ञाता० १६५। समणी- प्रशमनः। आव० २३९।
समतलपत्तिया- समतले द्वयोरपि भूवि विन्यस्तत्वात् समणुगम्ममाण-समनुगम्यमानः-जात्यन्तर्भावेन स्वत | पदेपादौ यस्याः सा। ज्ञाता० २०९। एव सूत्रतः। जीवा० १३६।
समता- समशत्रुमित्रता क्वचिदरक्तद्विष्टता वा। उत्त. समणुगाहि- समनुग्राह्यभावः परेण सूत्रत एव। जीवा०
२२५१ १३६
समताल-समास्ताला-हस्तताला उपचारात् तद्रवो समणुचिंत्तिज्जमाण- समनुचिन्त्यमानः-तथा तथा यस्मिस्तत्समतालम्। स्था० ३१६। समतालम्। ज्ञाता०
तन्त्र-यक्तिभिः। जीवा० १३६] समणुचिन्ना- समनुचीर्णा-आसेविता। प्रश्न० १०७ समतालपडुक्खेवसमणण्ण- संभोतितो। निशी. २३७ अ। समनोज्ञः- मुरजर्कासिकादिगीतोपकारकातोद्यानां ध्वनिः एकसामाचारीप्रतिबद्धः। ओघ. १५६। अणभती। निशी प्रत्युत्क्षेपः नर्तकीपदप्रक्षेपलक्षणो वा प्रत्यत्क्षेपः, समौ ६९ आ।
गीतश्वरेण तालप्रत्युत्क्षेपौ यत्र तत् समणुण्णा- पुरः कर्मकृतं गृह्णतामपकायविराधना । समतालप्रत्युत्क्षेपम्। अनुयो० १२२॥ अनुमतिः। बृह. २८७ आ। उज्जयविहारी। निशी. १५१ | समतिच्छमाणी- समतिक्रामन्ती। ज्ञाता०१३३| आ। समनोज्ञाः एकसम्भोगिका आचार्याः। व्यव० ४८ समतिक्रान्ती। ज्ञाता०२१२।
आ। समनुज्ञा-तस्यैव साधोरन्ज्ञा। ओघ०४४। समतुरंगेमाण- समाश्लिष्यन् अन्योन्यमन्प्रविष्यन्। समणन्न-समनोज्ञः-साम्भोगिकः। ओघ०५४। समनोज्ञः- भग० १६७। समौ-तुल्यौ तुरङ्गस्य अश्वस्य उद्युक्तविहारी। आचा०४०३१
समोत्क्षेपणं कुर्वन् समतुरंगायमानः। भग० ६२। जीवा. समणुन्ना- समनोज्ञा-लोकसम्मताः उद्युक्तविहारिणः।। ११७ आश्लिष्यन्तः। ज्ञाता० १३४। आचा० २५०। समनोज्ञाः। आचा० ३५२। समिति-सङ्गता | समतुल्ल- समतुल्यः-सदृशः। स्था०६८। औत्स-र्गिकगुणयुक्तत्वेनोचिता आचार्यादितया समत्त-समस्तः-सर्वः। औप०६५। सम्यक्त्वं- आचारअनुज्ञासमनुज्ञा। स्था० १३९।
प्रकल्पे प्रथमश्रुतस्कन्धस्य चतुर्थमध्ययनम्। प्रश्न. समणुपेहिज्जमाण- समनुप्रेक्ष्यमाणः अनुप्रेक्षया १४५। आचाराङ्गस्य चतुर्थममध्ययनम्। सम०४४| अर्थालोचन-रूपया। जीवा. २३६।
समत्तदंसिणो- समत्वदर्शिनः-रागदवेषरहिताः
૨૮ી.
मुनि दीपरत्नसागरजी रचित
[57]
"आगम-सागर-कोषः" [१]