________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सकलसावद्ययोगविरतो गुरुपदेशादनश
सूत्रार्थेष्वतृप्तिः, एषणायाशनादौ चाविशेषप्र-वृत्तेरिति, नादियथाशक्त्याऽऽप्राणोपरमात्तपश्चरति। दशवै. २३। सागरसमो गम्भीरत्वाज्ञानादिरत्नाकरत्वात् श्राम्यतीति श्रमणः सममना वा। सूत्र० २९८ श्रमणः- स्वमर्यादानतिक्रमच्च, नभस्तलसमः सर्वत्र निर्ग्रन्थादिः। सूत्र० ३९। समिति-समतया शमित्रा- निरालम्बन-त्वात्, तरुगणसमःदिष्वणति प्रवर्तत इति समणः। श्रमयति-तपस्यतीति अपवर्गफलार्थिसत्वशकुनालथत्वात् श्रमणः। सह मनसा शोभनेन
वासीचन्दनकल्पत्वाच्च, भ्रमरसमःनिदानपरिणामलक्षणपापरहितेन च चेतसा वर्तत इति अनियतवृत्तित्वात्, मृगसमः-धरणिसमःसमना, तथा समानं-स्वजनपरजना-दिषु तुल्यं मनो । सर्वस्वेदसहिष्णुत्वात्, जलरूहसमः यस्य स समना। स्था० २८२। श्रमयि-तपसा खिद्यत कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, इतिकृत्वा श्रमणः। समं तुल्यं मित्रादिष् मनः-अन्तः- रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषेण मरणं यस्य स समनाः सर्वत्र वासीचन्दनकल्पः। सूर्य प्रकाशकत्वात्, पवनसमः-अप्रतिबद्धविहरित्वात्, २६३। नास्ति यस्य कश्चित् दवेष्यः प्रियो वा सर्वेष्वेव इत्थमरगादिसमश्च यतो भवति ततः श्रमणः। दशवै. जीवेषु यः सः सम् अणतिगच्छति इति समणः। आव. ८३ श्रमणः निर्ग्रस्थः- शाक्यादिः। दशवै०१७३। शमनं३६६। श्रमणः-तीर्थिकः वाल इव रागद्वेषकलितः। सूत्र० चिकित्सा। आव०६१० सभावम्। प्रश्न. १३६। श्रमणः३८३। सममनाः नास्ति तस्य कश्चिद दवेष्यः प्रियो वा साधुः। भग० १४१। श्राम्यति तपस्यति इति श्रमणः। सर्वे-ष्वेव जीवेषु तुल्यमनस्त्वात्, एतेन भवति
दशवै० ८ श्राम्यति तप-स्यति इति श्रमणः। सममनाः, समं मनो यस्येति सममनाः। दशवै० ८३। प्रव्रज्यादिवसादारभ्य सकलसावद्ययो-गविरतौ शोभनं धर्मध्यानादि-प्रवृत्तं मनोऽस्येति सुमनः। आव० गुरूपदेशादनशनादि यथाशक्त्याऽऽप्राणोपरमात्तप३६५। श्रमणः-निर्ग्रन्थः। सूत्र. १४३। श्रमणः सममनस श्चरति “यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च। तथाविधवधेऽपि धर्म प्रति प्रहितचेतता। उत्त. ११४१ तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्तितः।" दशवै. श्रमणः-साधुः। भग० १४०श्रमणः-वृद्धा-वासः। आव० २३॥ ७९३। 'श्रम तपसि खेदे च ति वचनात् श्राम्यति- समणग- श्रमणकः। आव०५५८ तपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा वर्तत | समणधम्म- श्रमणधर्मः-साधधर्मः। क्षान्त्यादिकः। आव. इति समनाः, शोभनत्वं च मनसो व्याख्यात स्तवप्रस्तावात्, मनोमात्रसत्त्वस्यास्तत्वात्, संगतं वा-यथा | समणपडिलेहिया- श्रमणप्रतिलेखिता। दशवै० ४८१ दशवै. भवत्येवमणति-भाषते समो वा सर्वभूतेषु सन् अणति २३ अनेकार्यत्वाद्धातूनां प्रवर्तत इति श्रमणः। भग०७। । समणभए- श्रमणो-निर्ग्रन्थस्तद्वद्यस्तदनुष्ठानुकरणात् योऽनि-श्रितादिगुणायुक्तः, दान्तः शुद्धो द्रव्यभूतो स श्रम-णभूतः, साधुकल्प, एकादशमी श्राद्धप्रतिमा। निष्प्रतिकर्मतया व्यत्सृष्टकायः सः श्रमणः। सूत्र सम० १९। श्रमणभूतः-श्रावकस्यैकादशमी प्रतिमा। २६४। श्रमणः-ततः भवति पापमनाः, स्वजने च जने च आव०६४६। समः समश्च मानापमानयोरिति श्रमणः। दशवै. ८३। समणभूओ- अनुभूतवान्। संस्ता० । श्रमणः तपसि। आचा० ३०७। महावीरविभोर्नाम। आचा० समणवणीमत- श्रमणाः-पञ्चधा-निर्ग्रन्थाः ४२२। श्रमणः-यथोक्तकारी। सूत्र० ४२५। श्रमणः
शाक्यास्तापसा गैरिका आजीविकाश्चेति अनेऽपि परिव्राजकविशेषः। सूत्र० ३४१ श्रमणः-उरगसमः
तापसावनीपकादयः। स्था० ३४१। परकृतविलनिवासित्वादा-हारानास्वादनात्संयमै- समणविब्भंत-श्रमणो भूत्वा विविधं भ्रान्तो-भग्नःकदृष्टित्वाच्च, गिरिसमः-परिसह-पवनाकम्प्यत्वात्, श्रमणवि-भ्रान्तः। आचा० २५४१ ज्वलनसमः-तपस्तेजः प्रधानत्वात् तृणादिष्विव समणसड्ढ- श्रमणश्राद्धः-चक्षुरिन्द्रियान्तदृष्टान्ते
५७
मुनि दीपरत्नसागरजी रचित
[56]
"आगम-सागर-कोषः" [१]