________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
स्वागुल्याऽष्टशतोच्छ्रयं समचतुरस्रं, चतुर
आकारः समचतुरस्रसंस्थानम्। भग० ११| सत्वात्तस्य चतुरस्रम्। भग०६४९। समाः
समचक्कवालसंठिय- समचक्रवालसंस्थितःशरीरलक्षणो-क्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो चन्द्रादिविमान-रूपाणां संस्थाने एको विकल्पः। सूर्य यस्य तत् समचतुरस्रम्। स्था० ३५७। समचतुरस्रं-तुल्यं ३६। संस्थानविशेषः। आव० ३३७ समाः-शरीरलक्षणः- समचित्त-समचित्तः रागदवेषरहितचितः। दशवै.७९ शास्त्रोक्तप्रमाणाविसंवादिन्यश्च-तस्रोऽस्र यो यस्य तत् | समच्छेय-समच्छेदः। आव०६४५ समचतुरस्रं, अस्रयस्त्विह चतुर्दिग्वि-भागोपलक्षिताः समजाल-समज्वालः- पिठरोपरिगामि शरीरावयवाद्रष्टव्याः, अन्ये त्वाहः समा
ज्वालाकलापोऽग्निः, वह्नः षष्ठो भेदः। पिण्ड० १५२ अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत् समचतुरस्रम्। समजोउञ्झय-समा ज्योतिषा अग्निना भूतः राज०५६। विस्तारोत्सेधयोः समत्वात् समचतुरस्रम्। समज्योतिर्भूतः। भग० १६६| राज० ५७। उच्छ्रयपरिधिभ्यां तुल्यम्। बृह० २४४ आ। समज्जिणेसु- समर्जिवन्तः गृहीतवन्तः। भग० ९३९। समाः
समट्ठ- समर्थः-उपपन्नः। प्रज्ञा० ५९९। समर्थः-उपपन्नः। सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयः। । सूर्य. २६७। ज्ञाता०६२ चतुर्दि-ग्विभागोपलक्षताः शरीरावयवा यत्र तत् समण- यथा मन न प्रियं दुःखं प्रतिकूलत्वात्, ज्ञात्वैवमेव समचतुरस्रम्। जीवा० ४२।
सर्वजीवानां दुःखप्रतिकूलत्वम्, न हन्ति स्वयं न समचउरससंठिया- समचतुरस्रसंस्थिता चन्द्रसूर्यस्थितौ घातयत्य-न्यैः। च शब्दाद् घ्नन्तं नानुमन्यतेऽन्यम्, एका प्रतिपत्तिः । सूर्य०६९।
इत्यनेन प्रकारेण समम्, अणति-तुल्यं गच्छति समचतुरंसत्तं- समचतुरस्रत्वं उर्ध्वकायाधःकाययोः यस्तेनासौ श्रमणः। दशवै० ८३। श्रमणः-सर्वजीवेस् समग्रस्व-स्वलक्षणतया तुल्यत्वम्। प्रश्न. ८२
समत्वेन सममणतीति समणः। अनुयो० २५६। श्रमणःसमचतुरंससंठाणं-समचत्रस्रसंस्थानं,
साधुः। राज०१२८ श्रमणः-लिगमात्रधारी। औप०७५ चन्द्रादिविमानरूपाणं संस्थाने विकल्पः। सूर्य० ३६। श्रमणः-तपोयुक्तः। स्था० ५२१। श्रमणंयदुदयादसुमतां समचतुर-स्रसंस्थानमुपजायते तत् शाक्याजीवकपरिव्राट्तापसनिर्ग्रन्थानां अन्यतमम्। समचतुरस्रसंस्थानम्। प्रज्ञा० ४७२।
आचा० ३१४। समं मनोऽस्येति श्रमणः-निर्ग्रन्थः। उत्त. मानोन्मानप्रमाणानि अन्यनान्यनतिरिक्तानि आइगो- ५२८ श्राम्यतीति श्रमणः-तपस्वी। आचा०४०३। पाङ्गानि च यस्मिन् शरीरसंस्थाने तत्
श्राम्यति-तपस्यतीति श्रमणः, इदं चान्तिमजिनस्य समचतुरस्रसंस्थानम्। सम० १५०। सम-नाभेरुपरि सह सम्पन्नं नामान्तरमेव। सम०२ श्रमणःअधश्च सकलपुरुषलक्षणोपे-तावयवतया तुल्यं तच्च श्रामण्यमनचरता धर्ममायावस्थामास्थितः। उत्त. तच्चतुरस्रं च प्रधानं समचतुरस्रम्, अथवा समाः- ५७१। श्रमणः-शाक्यादिः। स्था० ३१२। श्राम्यति-तपशरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽ-स्रयो स्यतीति श्रमणः, सह मनसा शोभनेनयस्य तत् समचतुरस्रम्। अस्रयस्त्विह चतुर्दिग्विभा - निदानपरिणामलक्ष-णपापरहितेन च तपसा वतत इति गोपलक्षिताः शरीरावयवाः इति, अन्वे
समनसः, समानं-स्वज-नपरजनादिष् तुल्यं मनो यस्य अन्यू-नाधिकाः चतस्रोऽप्यस्रयो यत्र तत्समचतुरस्रम्, स समनसः। समिति समतया शत्रुमित्रादिष्वणतिअस्रयश्च पलकासनोपविष्टस्य जाननोरन्तरं
प्रवर्तत इति समणः। स्था० २८२ श्रमणः-श्राम्यतिआसनस्य ललाटोपरि-भागस्य चान्तरं दक्षिणस्कधस्य मुक्त्यर्थ खिद्यत इति साधः। उत्त० २९२ श्रमण:वामजाननश्चान्तरं वामस्क-न्धस्य
शाक्यादिः। ओघ. २२३। श्रमणः-पाख-ण्डिकः। आचा. दक्षिणजानुनश्चान्तरमिति, अन्ये त्वाहः-विस्तारो- | १८५। शमनं-औषधम्। व्यव० ९१ अ। श्रमणःत्सेधयोः समत्वात्समचतुरस्रं तच्च तत् संस्थानं च श्राम्यति-तपस्यति इति श्रमणः, प्रव्र-ज्यादिवसादारभ्य
मुनि दीपरत्नसागरजी रचित
[55]
"आगम-सागर-कोषः" [१]