________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
पल्लवैश्च-किशलयैर्यानि पुष्णाणि-कुसुमानि तैश्चित्रः- | सङ्केतः। दशवैः ४२। कर्बुरः मञ्जरीप-ल्लवपुष्पाचित्रः। उत्त० ३०० समकडग-समकटकं-नगरम। उत्त० ३७९। समंतओ- समन्ततः-सर्वासु विदिक्षु। प्रज्ञा० ३५६। समकरण- माध्यस्थपरिणामः। उत्त० ११५। समन्ततः-सर्वासु विदिक्षु। प्रज्ञा० ३५६। विदिक्षु। जीवा. | समक्खित्त-समाख्यातः-निर्धारितः। आव० ३१० १८१। समन्ततः। आव० २१६
समखित्त- यावत् प्रमाण क्षेत्रमहोरात्रेण गम्यते समंता- समन्ततः-सामरस्त्येन। जीवा० ३२७। विदिक्षु। नक्षत्रैस्ताव-त्क्षेत्रप्रमाणं चन्द्रेण 'सह' योगं यद गच्छति
औप० ६। सर्वात्मप्रदेशेषु सर्वेषु वा विशुद्धस्यार्थकेषु। तत्तत्क्षेत्र समक्षेत्रम्। सूर्य. १७७। नन्दी० ८५ विदिक्षु। विपा० ५०|
समखेत- त्रिशन्मुहर्तभोग्यं तदानक्षत्रं। ब्रह. १४८ आ। समंतो- समन्ततः-सामस्त्येन। जम्बू. ५६।
समक्षेत्रम्। आव० ६३४। समक्षेत्रां-सम-स्थूलन्यायमासम- यत्र चतुर्वेपि पादेषु समान्यक्षराणि। स्था० ३९७। श्रित्य त्रिंशन्महर्तभोग्यं क्षेत्रं-आकाशदेशलक्षणं यस्य स्थूल-न्यायमाश्रित्य त्रिंशन्मुहूर्तभोग्यं क्षेत्रम्। स्था० तत्। स्था० ३६८१ ३६८ समः-मध्यस्थः-आत्मानमिव परं पश्यतीत्यर्थः। | समगं-समकं एककालमेव। सूर्य. १७२ समकम्। ओघ. आव० ३२९। रागादिरहितः। स्था० ३२३।
१४९| ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः। आचा. २२१। समः- समग्ग-समग्र युक्तः-गीतार्थः। ओघ. २२२। समग्रत्वं रागद्वेषविरहितः। रागद्वेष-वियुक्तः। आव० ८३१| अही-नधनपरिवारतया। ज्ञाता०१३ समग्रंउत्त० ५६७। सम-सर्वम्। भग० ८३। समश्रेण्या समम्। द्रव्यभाण्डोपकर-णादि। सूर्य० २९२ सूर्य. २६१। जस्स चक्कागारो भंगो समो। निशी० ५४१ | समग्गा- समग्रा-सहिता। जम्बू० ३४८। समग्रासम्पूर्णा। समः रागद्वेवियुक्तः। आव०८३१। समः
आपूर्यमाणा। जम्बू० २९३। रागद्वेषविरक्तः। उत्त० ५६७। समं त्रिविधे पद्ये समग्घो- समर्घः अल्पार्थः। उत्त० २०९। प्रथमम्। दशवै० ८८ सप्तसागरोपमस्थिकं
समचउक्कोणसेढिय- समचतुष्कोणसंस्थितः। सूर्य०६९। देवविमानम्। सम० १३। समं
समचउरंस- समचतुरस्र-समं नाभेरुपरिअधश्च तालवृंशस्वरादिसमन्गतम्। अन्यो० १३२
सकलपुरुष-लक्षणोपेतावयवतया तुल्यं तच्च-तच्चतुरस्रं रागदवेषान्तरालवर्ती समः-मध्यस्थः। आव० ३६४। च-प्रधानं समचत्रस्रम्। समाःश्रमः-अध्वादिखेदः। स्था०१३। सम-अनुकूलम्। सूत्र.
शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्च-स्रोऽस्रयः यस्य ६५ सम-तालवंशस्वरादिसमनगतम्। जीवा. १९४१ तत् समचतुरस्रम्। भग० ११। समाः समाः-वर्षाणि। जम्बू० ८९। समः-सर्वः। भग० १६७ शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयः समइच्छिमाणे- समतिक्रामन्। भग० ४८३।
- अन्युनाधिकाश्चतस्रोऽप्यसयो यस्येति पूर्ववत्। समइय- सम्यग्-दयापूर्वकं जीवेषु गमने समयः सोऽस्या- जम्बू. १५) सम-तुल्यं अधः स्तीति समयिकम्। आव० ३६४।
कायोपरिकाययोर्लक्षणोपपेततया तच्च तच्चतुरस्रमिव समए- समयः-अवसरः। सूर्य २९४। समयः-चरकचीरि- चतरसं च-प्रधानलक्षणोपपेततयैव समचतु-रस्रम्। कभिक्षुपण्ड्रङ्गणां सिद्धान्तः। तृतीयः कुडङ्गः। आव० औप०१६ समाः शरीरलक्षणशास्त्रोक्तप्रमाणावि८५६। समयः-परमनिरुद्धकालः। स्था० २४। समयः- संवादिन्यश्चतस्रोऽसयो यस्य तत् समचतुरस्रम्। क्षणः। भग० २११। समयः-कालः कर्मलघ्तासमयः। समाः-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत्। आव०४४१। समयः-अवसरवाची। जम्बू०३।
विस्तारोत्सेधयोः समत्वात् समचतुरस्रम्। सूर्य०४। समओ-समयः-अवसरः। सूर्य. १। समयः-सम्यगयनं- समाः-शास्त्रोक्तलक्ष-णाविसंवादिन्यश्चर्दिग्वर्तिनः परिणतिविशेषः स्वभाव इति। सूत्र. १। समयः अवयवरूपाश्चतस्रोऽसयो यत्र तत् समचतुरस्रं स्थानम्। सूत्रकृता-ङ्गस्य प्रथममध्ययनम्। उत्त० ६१४। समगः- | अनुयो० १०१। तुल्यारोहपरिणाहं सम्पूर्णोद्मावयवं
मुनि दीपरत्नसागरजी रचित
[54]
"आगम-सागर-कोषः" [५]