________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
कायकी। निशी. १९४ | समाधानं समाधिः। आव० ५०७। समाधिः-अनाकुलत्वम्। दशवै० २७६) समाहिए- समाहितमनः-विस्रोतसिकारहितः। आचा०
३०७। सम्यगाहितं-व्यवस्थापितम्। आचा. २९२२ समाहिओ- उपधानादिषु सदभिप्रायः। व्यव० २३६। समाहिगय-समाधिगतः। उत्त० ८९। समाहिजोग-समाहियोगो समाधिः-चित्तस्वास्थ्य तत्प्रधानो योगः-शुभमनोवाक्कायव्यापारः समाधियोगः, समाधिर्वा शुभचित्तैकाग्रता योगःप्रथमेव प्रत्युपेक्षादिको व्यापारः समाधियोगः। उत्त.
२९६। समाधियोगः-ध्यानविशेषः। दशवै० २४६। समाहिज्जइ- समाधीयते सम्यगाख्यायते। सूत्र० ३२७। समाहिठाण-समाधिस्थानं-उत्तराध्ययनेषु षोडशममध्यय-नम्। उत्त०६। उत्तराध्ययने षोडममध्ययनम्। सम०६४। समाहितमण- समाहितमना-समं तुल्यं रागद्वेषानाकलितं आहितं-उपनीतमात्मनि मनो येन सः। समेन वा-उपशमेन अधिकं मनो यस्य स समाधिकमनः। प्रश्न.११११ समाहिपाण- उदरमलशोधकम्। भक्तः। समाहिबहुल- समाधिबहुलः-चित्तस्वास्थ्यप्रचुरः। प्रश्न.
१२८१ समाहिय- समाहतः-गृहीतः। आचा० २८२। समाहितःउपयुक्तः। आचा० ४३०। समाहितः-समाधिप्राप्तः। भग० ९२४। समाहितः-बद्धः। उत्त० ५०७। समाहितःउपश-मितः। आचा० २८४। समाहियच्च-समाहितार्चः, सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहिताः नियमित्तकायव्यापार इत्यर्थः। अर्चा-लेश्या सम्यगाहिता-जनिता लेश्या येन स समाहिताः अतिविशुद्धाध्यवसाय इत्यर्थः। आचा० २८४। समाहियाण-सम्यगाहिताः तपःसंयम उदयुक्ताः
समाहिताः-अनन्यमनस्काः । आचा० २३३। समाहिवीरय-णाम- मणादीणं परिसंमणादि
समाहाणमप्प-ज्जति। निशी० १९ अ। समाही- समाधिः-गुर्वादीनां कार्यकरणेन स्वस्थतापादनम्। आव० ११९। समधिः
सूत्रकृताङ्गाद्यश्रुतस्कन्धे दशम-मध्ययनम्। आव. ६५१। भरते आगामिन्यामत्सर्पिण्यां सप्तदशमतीर्थकुन्नाम। सम.१५४। समाधिःसूत्रकृताङ्गस्य दशममध्ययनम्। उत्त० ६१४। समाधिः। प्रश्न १४६। समाधिः-समता। अहिंसायास्तृतीयं नाम। प्रश्न. ९९। समाधिः-चेतसः स्वास्थ्यम्। योगसङ्घहे त्रयोदशम योगः। आव०६६४। समाधानं समाधिः-चेतसः स्वास्थ्यं-मोक्षमार्गेऽवस्थितिः। आव०६५३। सूत्रकृताङ्गे दशममध्ययनम्। सम० ३१| समिति- मिलता। आव० ८४२। समिअ-समितः-सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तः।
औप० ३५ समिइ- सम-एकीभावेनेतिः समितःशोभनैकाग्रपरिणामचेष्टा। आव०६१५। समिति, मीलनम्। जम्बू० ९०। समितिः-नैरन्तर्येण मीलनम्।
अनुयो० ४२ समिइओ- समितिकः-उत्तराध्यनेष चतुर्विंशतितमम
ध्ययनम्। उत्त०९। समिइम-समितिमः भाण्डादिकः। पिण्ड०७३। समिई-समितिः-सम्यक्-सर्ववित्प्रवचनानुसारितया इतिः
आत्मनः चेष्टा समितिः, तान्त्रिकी सजा ईर्यादिचेष्टासु पञ्चस्। उत्त०५१४। समितिःईर्यासमित्यादिका प्रवि-चाररूपा। सूत्र. २४४। समितिःसम्यक्प्रवृत्तित्वः। अहिं-साया अष्टात्रिंशत्तमं नाम। प्रश्न. ९९। समितिः-सम्यक्सर्व-वित्प्रवचनानसारितया इतिः समितिः-आत्मनःचेष्टा। उत्त० ५१४। मर्यादा। व्यव० २५४ समिए- सम्यगितः-सम्यग्भावं गता समितिभिः समितो वेति। आचा० ३१० समितः-सम्यगितः-संयत इत्यर्थः। आचा० ३२६। सम्यग्वा इतो मोक्षमार्गे समितः। आचा० १६१। समितो-दत्तावधानः पुरतः युगमात्रभूभागन्यस्तदृष्टिगामी। आचा० ४२८। समितःउपयुक्तः। जम्बू. १०८। समितिः-सम्यक्प्रवृत्तिः। भग० १२२ समिओ-समितयः-प्रवीचाररूपाः पञ्च। आव० ५७२। समितः आर्यसमितः। आव०४१२
मुनि दीपरत्नसागरजी रचित
[62]
"आगम-सागर-कोषः" [१]