SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] समिक्ख- समीक्षते पर्यालोचयति अङ्गीकुरुते वा। वैश्रमणस्य पुत्रस्था-नीयो देवः। भग० २०० समृद्धःसमैक्षिष्ट समीक्षितवान्। उत्त० ३०५। समीक्ष्य- धनधान्यादिविभूतियुक्तः। सूर्य. १। समृद्धःआलोच्य। उत्त. २६४ सनधान्यादियुक्तः। ज्ञाता०१। समिक्खति-समीक्षते-परीक्षते। उत्त. १७३। समिती- समृद्धिहेतुत्वेनैषाऽपि समृद्धिः। अहिंसाया समित-समितं उपपन्नम्। सूर्य. ९२ अट्टकः। बृह. २६७ | एकोनविंशतितमं नाम। प्रश्न. ९९। समितदसण- समतामितं-गतं दर्शनं-दृष्टिरस्येति समियं- सम्यक् सपरिमाणं वा। भग० १०४१ सप्रमाणम्। समितद-र्शनः, समदृष्टिरित्यर्थः। आचा० २५६) भग. १८३। सन्ततम्। भग. २५३। समितं, पूर्ण, समितसूरिः- पादलेपनरुपयोगदृष्टान्ते आचार्याः। पिण्ड० युगपत्। उत्त० २०९। निरन्तरम्। स्था०४७१। समितं१४२ रात्रौ दिवसस्य च पूर्वापरयाः प्रहरयोः सपरिमाणम्। समिता- कणिक्का। निशी० ६३ अ। कणिक्का। ब्रह. २५१ भग० ८३। समितः भाषासमितः। आचा० ३८६। मण्डकः। अ। समिका-उत्तमत्वेन स्थिप्रकृतितया समवती, पिण्ड० ८३ स्वप्रभोर्वा कोपौत्सुक्यादिभावान् समियदंसण- शतिमदर्शनः शमितं दर्शनं शमयत्युपादेयवचनतयेति शमिका, शमिता वा प्रस्तावन्मिथ्यान्वा-त्मकं येन सः, सम्यक् इतं-गतं अनुद्धता। चमरस्य प्रथमा पर्वत्। भग. २०२। शमिका- जीवादिपदार्थेषु दशनं दृष्टिरस्येति सम्यग्दृष्टिः सन् शक्रदेवेन्द्रस्य अभ्यन्तरिका। पर्षत्। जीवा० ३९० समितदर्शनः। उत्त० ३६४ समितदर्शनः-सम्यग् इतंसमिताः-योगद्वारविवरणे सूरयः। पिण्ड० १४४। गतं-दर्शनं यस्य स समितदर्शनः सम्यग्दृष्टिरित्यर्थः। समिताः-आधायाः परावर्तितद्वारे आचार्याः। पिण्ड आचा० २४३। शमितं-उपशमं नीतं दर्शनं१००| चमरासुरेन्द्रस्य आभ्यन्तरिका पर्षत्। जीवा० दृष्टिनिमस्येति शमितदर्शनः, उपशान्ताध्यवसाय १६४। असुरकुमारस्य अभ्यन्तरा परिषत्। स्था० १२७। इत्यर्थः। आचा० २५६। समिति-समितं मर्यादाम्। व्यव० २५४ अ। समितिः- समिया- शमिनो भावः शमिता-समता। आचा० २९२ मीलनम्। भग० २७६। समितिः-बह मीलनम्। अन्यो। सम्यक् समिता वा शमोऽस्याऽस्तीति शमी तद्भावः १६१। समितिः-सङ्गता प्रवृत्तिः। सम० १११ समितिः शमिता। आचा० २०५१ सम्यक् प्रतिपन्नाः । आचा० सम्यक्प्रवृत्तिः। प्रश्न. १०४। समितिः १८७। समिता, गोधूमम्। जम्बू. १०५। समितयः, समित्यध्ययनाभि-हिता क्रिया अभ्यन्तरादिपर्षदः। जम्बू. २७८सम्यगिति प्रशंसार्थो कायिक्याधिकरणिकीप्रादवेषिकीपारितापनिकी- निपातस्तेन सम्यक् ते व्याकर्तुं वतन्ते प्राणातिपातरूपा। उत्त०६१३॥ अविपर्यासास्त इत्यर्थः, समञ्चतीति वा सम्यञ्चः, समितिमा- मण्डकाः-पूपलिका वा। बृह. २५१ आ। समिता वा सम्यक् प्रवृत्तयः श्रमिता वा अभ्याशुष्कमण्डकाः। बृह. १२९ अ। सवन्तः। भग० १४०| पिष्टम्। निशी० १५१ अ। समिती- समितिः कणिक्काः । बृह. ४९ अ। सम् कणिक्का। ज्ञाता०२२९। एकीभावेनेतिः-प्रवृत्तिः समितिः समियाए- समितया सम्यग्वा समतया वा व्यवस्थितः। शोभनैकाग्रमरिणामस्य चेष्टेत्यर्थः। स्था० ३४३। आचा० ३०९। समितीओ- उत्तराध्ययने चतुर्विंशतितममध्ययनम्। | समियायरियो- वयरसामिमाउलो। निशी. १०३ अ। सम०६४१ समिरिय-समरीचि बहिर्विनिर्गतकिरणजालम्। प्रज्ञा० समिद्ध- समृद्धिः-पुरान्तःपुरकोशकोष्ठागारबलवानरूपाः ८७ सम्पदः। सम० १२८1 समृद्धं-निष्पन्नम्। व्यय० २५५) समिरिया- समरीचिका- सकिरणा वस्तस्तोमप्रकाशकरी। समृद्धः धनधान्यादियुक्तः। औप० १। समृद्धः जम्ब० २१। सह मरीचिभिः किरणैर्ये ते तथा। स्था. धनधान्या-दिविभूतियुक्तः। भग०७। समिद्धः- । २३२ मुनि दीपरत्नसागरजी रचित [63] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy