Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 59
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सममागच्छइ-सम-अविषमं आगच्छति-निष्क्रामति पिण्ड०४१ सममागच्छति अविषमं निष्क्रामति। भग. ९० समयक्खित्त- समयक्षेत्रं-समयः-कालस्तद्पलक्षितं समय- राजसमयः-नीतिशास्त्रः। व्यव. १६९ आ। समयः- समक्षेत्रं मनुष्यक्षेत्रमित्यर्थः। स्था० २५१। अवसरः। ज्ञाता० १८ समयः- निर्द्धर्मप्रणीतः। पिण्ड. समयखेत्त-कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रम्। सम०६९। ७१। समयः-कालद्रव्यम्। प्रज्ञा० ४२९। समयः-अवसरः सूर्यादिक्रियाव्यङ्ग्यः समयो नाम कालद्रव्यमस्ति भिन्नमुहर्तावशेषकालः। प्रज्ञा०६०६। समयः तत्स-मयक्षेत्रं मानुष्यक्षेत्रम्। प्रज्ञा० ४२९। अहोरात्रादि-कालस्य-निर्विभाग भावः। सूर्य. २९२ समयनिबद्धं- मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया समयः-सिद्धान्तः। ओघ० ३६। समयः-अवसरः। स्था. वयं परस्परेणेति, समकनिबद्धां वा सहितैर्वा उपात्ता २१३। समयः-सिद्धान्तः। ओघ० १२८। समयः जातिस्तां देवाः अनुत्तरेणेति, समकनिबद्धां वा सांख्यादीनां सिद्धान्तः। स्था० १५१। समयः-सिद्धान्तः। सहितैर्वा उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः। सम० ११०। समयः परमनिकृष्टकालः। आव. २५७ ज्ञाता०१४७ समय-क्षणः। भग० १५१। समयः-कालविभागः। भग. समयपरन्ना-समयप्रतिज्ञा समाचाराभ्यपगम ८१। समयः-कालः। भग० १४६। समयः सिद्धान्ताभ्यू-वगमः वाउ ११५ तरङ्गवल्यादिकः। दशवै०११४समताः-माध्यस्थम्। | समयविरुद्ध- स्वसिद्धान्तविरुद्धम्। अन्यो० २६२१ उत्त०६३। कालः। भग०६६। पदातिसमाचारः। भग० स्वसिद्धा-न्तविरुद्धम् सूत्रे चतुर्विंशतितमो दोषविशेषः। १९४१ समयप्रसिद्ध आव. ३७४। पटशाटिकापाटनदृष्टान्तप्रज्ञापनीयस्वरूपः। समयशास्त्र- जैनबौद्धादिसिद्धान्तशास्त्रम। प्रश्न०६४। परमनिकृष्टका-लविशेषः। समयः। जम्बू. ९०| समयः- समयसब्भाव-समयसद्धावं सिद्धान्तार्थमिति हृदमम्। परमनिरुद्वका-ललक्षणः। उत्त०६५७। समयः आव०६०२ जैनादिसिद्धान्तः। स्था० १७४। समयः-अवसरः। आचा० | समया- समता रागद्वेषाकरणलक्षणा। आचा० ३८६) २८४। अवसरवाचकता। जम्बू. १५२। समयः-विवक्षितः समता-सामायिकप्रथमपर्यायः। आव०४७४। विशिष्टः कालः। आचा० ४२५। समयः समयासी-समदर्शी। गच्छा। सूत्रकृताङ्गाद्यश्रुतस्कन्धे प्रथममध्ययनम्। आव० | समर-समरः-जनमरकयुक्तो यः सङ्ग्रामः-रणः। प्रश्न. ६५११ सर्वेषां कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो ४३। समरः-सममरिभिर्वर्तत इति समरः द्रव्यतः निरवयव उत्पलपत्रशतव्यतिभेदादयदाहरणोपलक्षेतः जनसंहारकारी सङ्ग्रामः, भावतः भावत्त् समयः। स्था० ८५। समकं-सममेव समकं स्त्रीणामरिभूतत्वाद् ज्ञानादिजीव-स्वतत्त्वघातिनः। सरसविरसादिष्वङ्गा-दिविशेषरहितम्। उत्त०६१। उत्त०५७। समरं सम एव तदगणनया सामान्यतः कालः। प्रज्ञा०४४५। समयः-आचारः। राज. सृष्टास्पृष्टावस्थयोरसुलभा एव समन्तादरयः शत्रवो ११३। समयः-सिद्धान्तः समाचारः। प्रश्न. ११८ यस्मिन्निति संग्रामशिरोविशेषणम्। उत्त. ९१। समयः-सिद्धान्तार्थः। प्रश्न० ८६। समकं एककालम्। खरकुटी। उत्त० ५७। समरः-संग्रामः। आव० ५५७। ओघ० २०५स्वभावः-समता। समयः। आचा० १६६ समरकणग-समरकणकः संग्रामवाद्यविशेषः। जम्बू. समता-समभावः समशमित्रता। आव० १५३। समयः- ၃၃ आचारः- अनुष्ठानम्। आचा०१५३। समयः-संकेतः समरवहिय-सङ्ग्रामे हतः। भग. ३२२१ प्रस्तुतभङ्गकरचनव्यवस्था। अनुयो० ७६सभक- समर्थना- भजना सेवना च। आव० ३३९। युगपत्-एककालम्। दशवै० १२८। समल्लीण- सम्यगए लीनस्तदासन्नः। राज०९। समयओ-समयतः-आचारतः आचरेण। जीवा. २६०। समवगूढ-समवगाढः संश्लिष्टः। जम्बू० ३०० नन्दी. समयकय-समयज-अन्वर्थरहित समय एव प्रसिद्धम्। १०३ मुनि दीपरत्नसागरजी रचित [59] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169