Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 63
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] समिक्ख- समीक्षते पर्यालोचयति अङ्गीकुरुते वा। वैश्रमणस्य पुत्रस्था-नीयो देवः। भग० २०० समृद्धःसमैक्षिष्ट समीक्षितवान्। उत्त० ३०५। समीक्ष्य- धनधान्यादिविभूतियुक्तः। सूर्य. १। समृद्धःआलोच्य। उत्त. २६४ सनधान्यादियुक्तः। ज्ञाता०१। समिक्खति-समीक्षते-परीक्षते। उत्त. १७३। समिती- समृद्धिहेतुत्वेनैषाऽपि समृद्धिः। अहिंसाया समित-समितं उपपन्नम्। सूर्य. ९२ अट्टकः। बृह. २६७ | एकोनविंशतितमं नाम। प्रश्न. ९९। समितदसण- समतामितं-गतं दर्शनं-दृष्टिरस्येति समियं- सम्यक् सपरिमाणं वा। भग० १०४१ सप्रमाणम्। समितद-र्शनः, समदृष्टिरित्यर्थः। आचा० २५६) भग. १८३। सन्ततम्। भग. २५३। समितं, पूर्ण, समितसूरिः- पादलेपनरुपयोगदृष्टान्ते आचार्याः। पिण्ड० युगपत्। उत्त० २०९। निरन्तरम्। स्था०४७१। समितं१४२ रात्रौ दिवसस्य च पूर्वापरयाः प्रहरयोः सपरिमाणम्। समिता- कणिक्का। निशी० ६३ अ। कणिक्का। ब्रह. २५१ भग० ८३। समितः भाषासमितः। आचा० ३८६। मण्डकः। अ। समिका-उत्तमत्वेन स्थिप्रकृतितया समवती, पिण्ड० ८३ स्वप्रभोर्वा कोपौत्सुक्यादिभावान् समियदंसण- शतिमदर्शनः शमितं दर्शनं शमयत्युपादेयवचनतयेति शमिका, शमिता वा प्रस्तावन्मिथ्यान्वा-त्मकं येन सः, सम्यक् इतं-गतं अनुद्धता। चमरस्य प्रथमा पर्वत्। भग. २०२। शमिका- जीवादिपदार्थेषु दशनं दृष्टिरस्येति सम्यग्दृष्टिः सन् शक्रदेवेन्द्रस्य अभ्यन्तरिका। पर्षत्। जीवा० ३९० समितदर्शनः। उत्त० ३६४ समितदर्शनः-सम्यग् इतंसमिताः-योगद्वारविवरणे सूरयः। पिण्ड० १४४। गतं-दर्शनं यस्य स समितदर्शनः सम्यग्दृष्टिरित्यर्थः। समिताः-आधायाः परावर्तितद्वारे आचार्याः। पिण्ड आचा० २४३। शमितं-उपशमं नीतं दर्शनं१००| चमरासुरेन्द्रस्य आभ्यन्तरिका पर्षत्। जीवा० दृष्टिनिमस्येति शमितदर्शनः, उपशान्ताध्यवसाय १६४। असुरकुमारस्य अभ्यन्तरा परिषत्। स्था० १२७। इत्यर्थः। आचा० २५६। समिति-समितं मर्यादाम्। व्यव० २५४ अ। समितिः- समिया- शमिनो भावः शमिता-समता। आचा० २९२ मीलनम्। भग० २७६। समितिः-बह मीलनम्। अन्यो। सम्यक् समिता वा शमोऽस्याऽस्तीति शमी तद्भावः १६१। समितिः-सङ्गता प्रवृत्तिः। सम० १११ समितिः शमिता। आचा० २०५१ सम्यक् प्रतिपन्नाः । आचा० सम्यक्प्रवृत्तिः। प्रश्न. १०४। समितिः १८७। समिता, गोधूमम्। जम्बू. १०५। समितयः, समित्यध्ययनाभि-हिता क्रिया अभ्यन्तरादिपर्षदः। जम्बू. २७८सम्यगिति प्रशंसार्थो कायिक्याधिकरणिकीप्रादवेषिकीपारितापनिकी- निपातस्तेन सम्यक् ते व्याकर्तुं वतन्ते प्राणातिपातरूपा। उत्त०६१३॥ अविपर्यासास्त इत्यर्थः, समञ्चतीति वा सम्यञ्चः, समितिमा- मण्डकाः-पूपलिका वा। बृह. २५१ आ। समिता वा सम्यक् प्रवृत्तयः श्रमिता वा अभ्याशुष्कमण्डकाः। बृह. १२९ अ। सवन्तः। भग० १४०| पिष्टम्। निशी० १५१ अ। समिती- समितिः कणिक्काः । बृह. ४९ अ। सम् कणिक्का। ज्ञाता०२२९। एकीभावेनेतिः-प्रवृत्तिः समितिः समियाए- समितया सम्यग्वा समतया वा व्यवस्थितः। शोभनैकाग्रमरिणामस्य चेष्टेत्यर्थः। स्था० ३४३। आचा० ३०९। समितीओ- उत्तराध्ययने चतुर्विंशतितममध्ययनम्। | समियायरियो- वयरसामिमाउलो। निशी. १०३ अ। सम०६४१ समिरिय-समरीचि बहिर्विनिर्गतकिरणजालम्। प्रज्ञा० समिद्ध- समृद्धिः-पुरान्तःपुरकोशकोष्ठागारबलवानरूपाः ८७ सम्पदः। सम० १२८1 समृद्धं-निष्पन्नम्। व्यय० २५५) समिरिया- समरीचिका- सकिरणा वस्तस्तोमप्रकाशकरी। समृद्धः धनधान्यादियुक्तः। औप० १। समृद्धः जम्ब० २१। सह मरीचिभिः किरणैर्ये ते तथा। स्था. धनधान्या-दिविभूतियुक्तः। भग०७। समिद्धः- । २३२ मुनि दीपरत्नसागरजी रचित [63] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169