Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 56
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सकलसावद्ययोगविरतो गुरुपदेशादनश सूत्रार्थेष्वतृप्तिः, एषणायाशनादौ चाविशेषप्र-वृत्तेरिति, नादियथाशक्त्याऽऽप्राणोपरमात्तपश्चरति। दशवै. २३। सागरसमो गम्भीरत्वाज्ञानादिरत्नाकरत्वात् श्राम्यतीति श्रमणः सममना वा। सूत्र० २९८ श्रमणः- स्वमर्यादानतिक्रमच्च, नभस्तलसमः सर्वत्र निर्ग्रन्थादिः। सूत्र० ३९। समिति-समतया शमित्रा- निरालम्बन-त्वात्, तरुगणसमःदिष्वणति प्रवर्तत इति समणः। श्रमयति-तपस्यतीति अपवर्गफलार्थिसत्वशकुनालथत्वात् श्रमणः। सह मनसा शोभनेन वासीचन्दनकल्पत्वाच्च, भ्रमरसमःनिदानपरिणामलक्षणपापरहितेन च चेतसा वर्तत इति अनियतवृत्तित्वात्, मृगसमः-धरणिसमःसमना, तथा समानं-स्वजनपरजना-दिषु तुल्यं मनो । सर्वस्वेदसहिष्णुत्वात्, जलरूहसमः यस्य स समना। स्था० २८२। श्रमयि-तपसा खिद्यत कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, इतिकृत्वा श्रमणः। समं तुल्यं मित्रादिष् मनः-अन्तः- रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषेण मरणं यस्य स समनाः सर्वत्र वासीचन्दनकल्पः। सूर्य प्रकाशकत्वात्, पवनसमः-अप्रतिबद्धविहरित्वात्, २६३। नास्ति यस्य कश्चित् दवेष्यः प्रियो वा सर्वेष्वेव इत्थमरगादिसमश्च यतो भवति ततः श्रमणः। दशवै. जीवेषु यः सः सम् अणतिगच्छति इति समणः। आव. ८३ श्रमणः निर्ग्रस्थः- शाक्यादिः। दशवै०१७३। शमनं३६६। श्रमणः-तीर्थिकः वाल इव रागद्वेषकलितः। सूत्र० चिकित्सा। आव०६१० सभावम्। प्रश्न. १३६। श्रमणः३८३। सममनाः नास्ति तस्य कश्चिद दवेष्यः प्रियो वा साधुः। भग० १४१। श्राम्यति तपस्यति इति श्रमणः। सर्वे-ष्वेव जीवेषु तुल्यमनस्त्वात्, एतेन भवति दशवै० ८ श्राम्यति तप-स्यति इति श्रमणः। सममनाः, समं मनो यस्येति सममनाः। दशवै० ८३। प्रव्रज्यादिवसादारभ्य सकलसावद्ययो-गविरतौ शोभनं धर्मध्यानादि-प्रवृत्तं मनोऽस्येति सुमनः। आव० गुरूपदेशादनशनादि यथाशक्त्याऽऽप्राणोपरमात्तप३६५। श्रमणः-निर्ग्रन्थः। सूत्र. १४३। श्रमणः सममनस श्चरति “यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च। तथाविधवधेऽपि धर्म प्रति प्रहितचेतता। उत्त. ११४१ तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्तितः।" दशवै. श्रमणः-साधुः। भग० १४०श्रमणः-वृद्धा-वासः। आव० २३॥ ७९३। 'श्रम तपसि खेदे च ति वचनात् श्राम्यति- समणग- श्रमणकः। आव०५५८ तपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा वर्तत | समणधम्म- श्रमणधर्मः-साधधर्मः। क्षान्त्यादिकः। आव. इति समनाः, शोभनत्वं च मनसो व्याख्यात स्तवप्रस्तावात्, मनोमात्रसत्त्वस्यास्तत्वात्, संगतं वा-यथा | समणपडिलेहिया- श्रमणप्रतिलेखिता। दशवै० ४८१ दशवै. भवत्येवमणति-भाषते समो वा सर्वभूतेषु सन् अणति २३ अनेकार्यत्वाद्धातूनां प्रवर्तत इति श्रमणः। भग०७। । समणभए- श्रमणो-निर्ग्रन्थस्तद्वद्यस्तदनुष्ठानुकरणात् योऽनि-श्रितादिगुणायुक्तः, दान्तः शुद्धो द्रव्यभूतो स श्रम-णभूतः, साधुकल्प, एकादशमी श्राद्धप्रतिमा। निष्प्रतिकर्मतया व्यत्सृष्टकायः सः श्रमणः। सूत्र सम० १९। श्रमणभूतः-श्रावकस्यैकादशमी प्रतिमा। २६४। श्रमणः-ततः भवति पापमनाः, स्वजने च जने च आव०६४६। समः समश्च मानापमानयोरिति श्रमणः। दशवै. ८३। समणभूओ- अनुभूतवान्। संस्ता० । श्रमणः तपसि। आचा० ३०७। महावीरविभोर्नाम। आचा० समणवणीमत- श्रमणाः-पञ्चधा-निर्ग्रन्थाः ४२२। श्रमणः-यथोक्तकारी। सूत्र० ४२५। श्रमणः शाक्यास्तापसा गैरिका आजीविकाश्चेति अनेऽपि परिव्राजकविशेषः। सूत्र० ३४१ श्रमणः-उरगसमः तापसावनीपकादयः। स्था० ३४१। परकृतविलनिवासित्वादा-हारानास्वादनात्संयमै- समणविब्भंत-श्रमणो भूत्वा विविधं भ्रान्तो-भग्नःकदृष्टित्वाच्च, गिरिसमः-परिसह-पवनाकम्प्यत्वात्, श्रमणवि-भ्रान्तः। आचा० २५४१ ज्वलनसमः-तपस्तेजः प्रधानत्वात् तृणादिष्विव समणसड्ढ- श्रमणश्राद्धः-चक्षुरिन्द्रियान्तदृष्टान्ते ५७ मुनि दीपरत्नसागरजी रचित [56] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169