Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
स्वागुल्याऽष्टशतोच्छ्रयं समचतुरस्रं, चतुर
आकारः समचतुरस्रसंस्थानम्। भग० ११| सत्वात्तस्य चतुरस्रम्। भग०६४९। समाः
समचक्कवालसंठिय- समचक्रवालसंस्थितःशरीरलक्षणो-क्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो चन्द्रादिविमान-रूपाणां संस्थाने एको विकल्पः। सूर्य यस्य तत् समचतुरस्रम्। स्था० ३५७। समचतुरस्रं-तुल्यं ३६। संस्थानविशेषः। आव० ३३७ समाः-शरीरलक्षणः- समचित्त-समचित्तः रागदवेषरहितचितः। दशवै.७९ शास्त्रोक्तप्रमाणाविसंवादिन्यश्च-तस्रोऽस्र यो यस्य तत् | समच्छेय-समच्छेदः। आव०६४५ समचतुरस्रं, अस्रयस्त्विह चतुर्दिग्वि-भागोपलक्षिताः समजाल-समज्वालः- पिठरोपरिगामि शरीरावयवाद्रष्टव्याः, अन्ये त्वाहः समा
ज्वालाकलापोऽग्निः, वह्नः षष्ठो भेदः। पिण्ड० १५२ अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत् समचतुरस्रम्। समजोउञ्झय-समा ज्योतिषा अग्निना भूतः राज०५६। विस्तारोत्सेधयोः समत्वात् समचतुरस्रम्। समज्योतिर्भूतः। भग० १६६| राज० ५७। उच्छ्रयपरिधिभ्यां तुल्यम्। बृह० २४४ आ। समज्जिणेसु- समर्जिवन्तः गृहीतवन्तः। भग० ९३९। समाः
समट्ठ- समर्थः-उपपन्नः। प्रज्ञा० ५९९। समर्थः-उपपन्नः। सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयः। । सूर्य. २६७। ज्ञाता०६२ चतुर्दि-ग्विभागोपलक्षताः शरीरावयवा यत्र तत् समण- यथा मन न प्रियं दुःखं प्रतिकूलत्वात्, ज्ञात्वैवमेव समचतुरस्रम्। जीवा० ४२।
सर्वजीवानां दुःखप्रतिकूलत्वम्, न हन्ति स्वयं न समचउरससंठिया- समचतुरस्रसंस्थिता चन्द्रसूर्यस्थितौ घातयत्य-न्यैः। च शब्दाद् घ्नन्तं नानुमन्यतेऽन्यम्, एका प्रतिपत्तिः । सूर्य०६९।
इत्यनेन प्रकारेण समम्, अणति-तुल्यं गच्छति समचतुरंसत्तं- समचतुरस्रत्वं उर्ध्वकायाधःकाययोः यस्तेनासौ श्रमणः। दशवै० ८३। श्रमणः-सर्वजीवेस् समग्रस्व-स्वलक्षणतया तुल्यत्वम्। प्रश्न. ८२
समत्वेन सममणतीति समणः। अनुयो० २५६। श्रमणःसमचतुरंससंठाणं-समचत्रस्रसंस्थानं,
साधुः। राज०१२८ श्रमणः-लिगमात्रधारी। औप०७५ चन्द्रादिविमानरूपाणं संस्थाने विकल्पः। सूर्य० ३६। श्रमणः-तपोयुक्तः। स्था० ५२१। श्रमणंयदुदयादसुमतां समचतुर-स्रसंस्थानमुपजायते तत् शाक्याजीवकपरिव्राट्तापसनिर्ग्रन्थानां अन्यतमम्। समचतुरस्रसंस्थानम्। प्रज्ञा० ४७२।
आचा० ३१४। समं मनोऽस्येति श्रमणः-निर्ग्रन्थः। उत्त. मानोन्मानप्रमाणानि अन्यनान्यनतिरिक्तानि आइगो- ५२८ श्राम्यतीति श्रमणः-तपस्वी। आचा०४०३। पाङ्गानि च यस्मिन् शरीरसंस्थाने तत्
श्राम्यति-तपस्यतीति श्रमणः, इदं चान्तिमजिनस्य समचतुरस्रसंस्थानम्। सम० १५०। सम-नाभेरुपरि सह सम्पन्नं नामान्तरमेव। सम०२ श्रमणःअधश्च सकलपुरुषलक्षणोपे-तावयवतया तुल्यं तच्च श्रामण्यमनचरता धर्ममायावस्थामास्थितः। उत्त. तच्चतुरस्रं च प्रधानं समचतुरस्रम्, अथवा समाः- ५७१। श्रमणः-शाक्यादिः। स्था० ३१२। श्राम्यति-तपशरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽ-स्रयो स्यतीति श्रमणः, सह मनसा शोभनेनयस्य तत् समचतुरस्रम्। अस्रयस्त्विह चतुर्दिग्विभा - निदानपरिणामलक्ष-णपापरहितेन च तपसा वतत इति गोपलक्षिताः शरीरावयवाः इति, अन्वे
समनसः, समानं-स्वज-नपरजनादिष् तुल्यं मनो यस्य अन्यू-नाधिकाः चतस्रोऽप्यस्रयो यत्र तत्समचतुरस्रम्, स समनसः। समिति समतया शत्रुमित्रादिष्वणतिअस्रयश्च पलकासनोपविष्टस्य जाननोरन्तरं
प्रवर्तत इति समणः। स्था० २८२ श्रमणः-श्राम्यतिआसनस्य ललाटोपरि-भागस्य चान्तरं दक्षिणस्कधस्य मुक्त्यर्थ खिद्यत इति साधः। उत्त० २९२ श्रमण:वामजाननश्चान्तरं वामस्क-न्धस्य
शाक्यादिः। ओघ. २२३। श्रमणः-पाख-ण्डिकः। आचा. दक्षिणजानुनश्चान्तरमिति, अन्ये त्वाहः-विस्तारो- | १८५। शमनं-औषधम्। व्यव० ९१ अ। श्रमणःत्सेधयोः समत्वात्समचतुरस्रं तच्च तत् संस्थानं च श्राम्यति-तपस्यति इति श्रमणः, प्रव्र-ज्यादिवसादारभ्य
मुनि दीपरत्नसागरजी रचित
[55]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169