Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 54
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] पल्लवैश्च-किशलयैर्यानि पुष्णाणि-कुसुमानि तैश्चित्रः- | सङ्केतः। दशवैः ४२। कर्बुरः मञ्जरीप-ल्लवपुष्पाचित्रः। उत्त० ३०० समकडग-समकटकं-नगरम। उत्त० ३७९। समंतओ- समन्ततः-सर्वासु विदिक्षु। प्रज्ञा० ३५६। समकरण- माध्यस्थपरिणामः। उत्त० ११५। समन्ततः-सर्वासु विदिक्षु। प्रज्ञा० ३५६। विदिक्षु। जीवा. | समक्खित्त-समाख्यातः-निर्धारितः। आव० ३१० १८१। समन्ततः। आव० २१६ समखित्त- यावत् प्रमाण क्षेत्रमहोरात्रेण गम्यते समंता- समन्ततः-सामरस्त्येन। जीवा० ३२७। विदिक्षु। नक्षत्रैस्ताव-त्क्षेत्रप्रमाणं चन्द्रेण 'सह' योगं यद गच्छति औप० ६। सर्वात्मप्रदेशेषु सर्वेषु वा विशुद्धस्यार्थकेषु। तत्तत्क्षेत्र समक्षेत्रम्। सूर्य. १७७। नन्दी० ८५ विदिक्षु। विपा० ५०| समखेत- त्रिशन्मुहर्तभोग्यं तदानक्षत्रं। ब्रह. १४८ आ। समंतो- समन्ततः-सामस्त्येन। जम्बू. ५६। समक्षेत्रम्। आव० ६३४। समक्षेत्रां-सम-स्थूलन्यायमासम- यत्र चतुर्वेपि पादेषु समान्यक्षराणि। स्था० ३९७। श्रित्य त्रिंशन्महर्तभोग्यं क्षेत्रं-आकाशदेशलक्षणं यस्य स्थूल-न्यायमाश्रित्य त्रिंशन्मुहूर्तभोग्यं क्षेत्रम्। स्था० तत्। स्था० ३६८१ ३६८ समः-मध्यस्थः-आत्मानमिव परं पश्यतीत्यर्थः। | समगं-समकं एककालमेव। सूर्य. १७२ समकम्। ओघ. आव० ३२९। रागादिरहितः। स्था० ३२३। १४९| ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः। आचा. २२१। समः- समग्ग-समग्र युक्तः-गीतार्थः। ओघ. २२२। समग्रत्वं रागद्वेषविरहितः। रागद्वेष-वियुक्तः। आव० ८३१| अही-नधनपरिवारतया। ज्ञाता०१३ समग्रंउत्त० ५६७। सम-सर्वम्। भग० ८३। समश्रेण्या समम्। द्रव्यभाण्डोपकर-णादि। सूर्य० २९२ सूर्य. २६१। जस्स चक्कागारो भंगो समो। निशी० ५४१ | समग्गा- समग्रा-सहिता। जम्बू० ३४८। समग्रासम्पूर्णा। समः रागद्वेवियुक्तः। आव०८३१। समः आपूर्यमाणा। जम्बू० २९३। रागद्वेषविरक्तः। उत्त० ५६७। समं त्रिविधे पद्ये समग्घो- समर्घः अल्पार्थः। उत्त० २०९। प्रथमम्। दशवै० ८८ सप्तसागरोपमस्थिकं समचउक्कोणसेढिय- समचतुष्कोणसंस्थितः। सूर्य०६९। देवविमानम्। सम० १३। समं समचउरंस- समचतुरस्र-समं नाभेरुपरिअधश्च तालवृंशस्वरादिसमन्गतम्। अन्यो० १३२ सकलपुरुष-लक्षणोपेतावयवतया तुल्यं तच्च-तच्चतुरस्रं रागदवेषान्तरालवर्ती समः-मध्यस्थः। आव० ३६४। च-प्रधानं समचत्रस्रम्। समाःश्रमः-अध्वादिखेदः। स्था०१३। सम-अनुकूलम्। सूत्र. शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्च-स्रोऽस्रयः यस्य ६५ सम-तालवंशस्वरादिसमनगतम्। जीवा. १९४१ तत् समचतुरस्रम्। भग० ११। समाः समाः-वर्षाणि। जम्बू० ८९। समः-सर्वः। भग० १६७ शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयः समइच्छिमाणे- समतिक्रामन्। भग० ४८३। - अन्युनाधिकाश्चतस्रोऽप्यसयो यस्येति पूर्ववत्। समइय- सम्यग्-दयापूर्वकं जीवेषु गमने समयः सोऽस्या- जम्बू. १५) सम-तुल्यं अधः स्तीति समयिकम्। आव० ३६४। कायोपरिकाययोर्लक्षणोपपेततया तच्च तच्चतुरस्रमिव समए- समयः-अवसरः। सूर्य २९४। समयः-चरकचीरि- चतरसं च-प्रधानलक्षणोपपेततयैव समचतु-रस्रम्। कभिक्षुपण्ड्रङ्गणां सिद्धान्तः। तृतीयः कुडङ्गः। आव० औप०१६ समाः शरीरलक्षणशास्त्रोक्तप्रमाणावि८५६। समयः-परमनिरुद्धकालः। स्था० २४। समयः- संवादिन्यश्चतस्रोऽसयो यस्य तत् समचतुरस्रम्। क्षणः। भग० २११। समयः-कालः कर्मलघ्तासमयः। समाः-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत्। आव०४४१। समयः-अवसरवाची। जम्बू०३। विस्तारोत्सेधयोः समत्वात् समचतुरस्रम्। सूर्य०४। समओ-समयः-अवसरः। सूर्य. १। समयः-सम्यगयनं- समाः-शास्त्रोक्तलक्ष-णाविसंवादिन्यश्चर्दिग्वर्तिनः परिणतिविशेषः स्वभाव इति। सूत्र. १। समयः अवयवरूपाश्चतस्रोऽसयो यत्र तत् समचतुरस्रं स्थानम्। सूत्रकृता-ङ्गस्य प्रथममध्ययनम्। उत्त० ६१४। समगः- | अनुयो० १०१। तुल्यारोहपरिणाहं सम्पूर्णोद्मावयवं मुनि दीपरत्नसागरजी रचित [54] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169