Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
त्तरगुणाः विद्यमानाश्च। प्रज्ञा० २४७। सन्तः-मुनयो सञ्जायते सम्यक् परिच्छिदयते पूर्वोपलब्धो वर्तमानो गुणा पदार्था वा। आव०७६०|
भावी च पदार्थो यया सा वा, विशिष्टा मनोवृत्तिरिति। सन्दमाणिया- पुरुषप्रमाणो जम्पानविशेषः। जीवा० २८२ प्रज्ञा० ५३३। सज्ञा-सम्यग्द-र्शनम्। भग० ४२१ सज्ञानं सन्द्रावो- द्रव्यसमूहः। निशी० २१ अ।
सज्ञा-आभोग इत्यर्थः, मनो-विज्ञानमित्यन्ये, सन्ध्या- सन्ध्याकालः-नीलाद्यभ्रपरिणतिरूपा। जीवा० सज्ञायते वाऽनयेति सज्ञा-वेदनीयमोह-नीयोदयाश्रया २८३
ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहासन्ध्याभराग- वैश्रसिकरागः। आव. ३८७)
रादिप्राप्तये क्रियैव। भग० ३१४| सज्ञा-प्रज्ञापाया सन्ध्याविराग-सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः। अष्टमं पदम्। प्रश्न०६। सज्ञा-पुरीषम्। पिण्ड० ८३। जीवा. २६६।
सज्ञा-अन्तःकरणवृत्तिः। सूत्र० १२९। सज्ञासन्न- निगम्नः। उत्त० २९१। सन्नः-सन्नकः खिन्नः। सम्यग्दर्शनम्। प्रज्ञा० ३३४ सज्ञा-सज्ञानं, आभोगः, प्रश्न. ६२। सज्ञा। आव० ४१८१ संज्ञान-संज्ञा
सज्ञायतेऽन-याऽयं जीवो वेति, उभयत्रापि अनुस्मरणं इदं तदिति ज्ञानम्। दशवै० १२५
वेदनीयमोहोदयाश्रिता ज्ञानासन्नद्ध-सन्नद्धः-सन्निहतिकया कृतसन्नाहः। भग. वरणदर्शनावरणक्षयोपशमश्रिता च विचित्राऽऽहारादि १९३। सन्नद्धः-कृतसन्नाहः। ज्ञाता० २२१। सन्नद्धः- प्राप्ति क्रिया। प्रज्ञा० २२२॥ सन्नहन्या-दिना कृतसन्नाहः। प्रश्न. ४७। सन्नद्धः। सन्नाइ-स्वज्ञातिः- अत्यन्तसुहृत्। उत्त० १३०
आव० ३४४। शरीरारोपणात् सन्नद्धः। राज०११८ सन्नाखंध-सज्ञास्कन्धःसन्नसुत्त- सज्ञासूत्रम्। बृह. २०१ ।
सज्ञाननिमित्तोङ्ग्राहणात्मकः। प्रश्न. ३१| सन्नहनी-सन्नद्धाः-कृतसन्नाहाः। प्रश्न०४७
सन्नाड- सज्ञाकुलः। आव० ३७०| सन्नहिया- प्रतिहार्यम्। व्यव० २५९ आ।
सन्नाभूमिः- सज्ञाभूमि-| आव० २९१। सन्ना-सज्ञान-सज्ञा-विषयाभिष्वङ्गजनितसुखेच्छा | सन्नायग-सज्ञातकः। आव०४२२ परिग्रहसज्ञा वा। आचा० १४८१ संज्ञा- चैतन्यम्। स्था० | सन्नायपल्लो- सञज्ञातपल्लो स्वज्ञातीयस्थानम्। उत्त. २७७। सज्ञानं सज्ञा-व्यञ्जनावग्रहोत्तरकालभावी ११११ मति-विशेषः, आहारभयाद्युपादिका वा चेतना सज्ञा, | सन्नासिद्धि- सज्ञासिद्धिः-संज्ञासम्बन्धः। दशवै०७१। अभिघानं वा सज्ञेति। स्था० २१। सन्नाः-विषण्णा सन्नि-सहनी-श्रावकः। बृह. ५१ आ। निमग्नाः। आचा० ११३। सज्ञा-ईहापोहविमर्शरूपा। सन्निकास-सन्निकाश-सदृशम्। ज्ञाता०२२२१ सूत्र. ३६७सज्ञा-परिभाषिकी। दशवै. ९६। संज्ञा- सन्निकाशः- प्रकाशः। जीवा. २०७। सन्निकाशःअर्थावग्रहरूपं ज्ञानम्। भग०५९। सज्ञानं सज्ञा- समप्रभम्। जीवा. २५० पूर्वोपलब्धेऽर्थे तदुत्तरकाल-पर्यालो-चना। सूत्र० ३६८।। सन्निधापनी-मद्राविशेषः। जम्बू० ११| सज्ञानं सज्ञा-आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये । सन्नाय- सन्निनादः-सन्नह्यत इत्यादिष् समो सज्ञायते वा आहाराद्यर्थी जीवोऽनयेति सज्ञा भृशार्थस्यापि दर्शनादतिगाढध्वनी। उत्त०४९० वेदनीयमोहनीयोदयाश्रयाज्ञानदर्शनावरणक्षयोपश- सन्निनाय-सज्ञिपञ्चेन्द्रियः सन् भूतः नारकत्वं गतः माश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः। स्था० सजिभूतः। प्रज्ञा० ३३४| सजिभ्य उत्पन्नः ५०५ सज्ञा-पुरीषोत्सर्जबुद्धिः। औप. १९७। सज्ञा- सज्ञिभूतः। प्रज्ञा० ५५७। सज्ञीभूताः-सज्ञाव्यावहारिकार्थावग्रहरूपा मतिः। भग०७६३। सज्ञानं- मिथ्यादर्शनं तद्वन्तः सजिनः सम्झिनो भूताः सज्ञा व्यञ्जनावग्रहोत्तरकालभवी मतिविशेषः। सज्ञित्वे गताः संज्ञीभूताः। भग० ११। सज्ञीभूतः नन्दी. १८७। देवादीनां यथावत्परिज्ञानम्। बह०५१ आ। पर्याप्तकीभूतः। भग० ४२। सज्ञा-सम्य-ग्दर्शनं सा सज्ञानं सज्ञाभूतभवद्भविभावस्वभावपर्यालोचनम्, | यस्यास्तीति सज्ञो स भूतः-यातः-सज्ञित्वं प्राप्त इति
मुनि दीपरत्नसागरजी रचित
[49]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169