Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सद्दहण- श्रद्धानं-तथेतिप्रत्ययलक्षणः। स्था० ३४९। श्रद्धानं | सदिय- शब्दः-प्रसिद्धः स सञ्जातो यस्य तच्छब्दितः। सम्यक्त्वमोहनीयकर्माणक्षयक्षयोप(शमोप) ज्ञाता०३ शमसमुत्थात्म-परिणामरूपं सम्यक्त्वम्, श्रद्धानं- | सहूल- शार्दूलः-व्याघ्रविशेषः। प्रश्न. ७। शार्दूलः-व्याघ्रः। सम्यक्त्वं भवत्याख्यातं, तच्च श्रद्दधाति जीवा० २७२। जीवादितत्त्वमनेनेति श्रद्धानं सम्यक्त्वमोह सद्धल-सद्धलः भल्लः। प्रश्न. २१ नीयकर्माणुक्षयक्षयोप (शमीप) शमसमुत्थात्म- सद्धा- श्रद्धा-प्रवर्द्धमानसंयमस्थानकण्डकरूपा। आचा० ४३। परिणामरू-पम्। उत्त० १६३१ श्रद्धा-मनःप्रसादः। आव. २६३। श्रद्धा-रूचिः। आव० ३४१। सद्दहणकप्प-सट्ठाणसद्दहंतस्स। निशी. १४६ अ। श्राद्धं-पितृक्रियाः। जम्बू. १२३। श्रद्धा-तत्त्वे सद्दहणसुद्ध- श्रद्धनेन-तथेतिप्रत्ययलक्षणेन शुद्धं-निरवयं सुश्रद्धानमास्तिक्यं, अनुष्ठानेषु वा निजोऽभिलाषः। श्रद्धानशुद्धम्। स्था० ३४९। स्था० ४१६। श्रद्धा-वाञ्छा। उत्त० ३६१। श्रद्धा-तत्त्वेषु सद्दहणा- श्रद्धाना-श्रद्धानशुद्धिः-प्रत्याख्यानद्ध्याः प्रथमो श्रद्धानमास्तिक्यमित्यर्थः। स्था० ४१६। श्रद्धा-भक्तिः, भेदः। आव० ८४७ भावना च। आव. ३४१। श्रद्धा-निजोऽभिलाषः। आव. सद्दहति- श्रद्धत्ते-प्रत्येति-प्रीतिविषयीकरोति। स्था० १७६) ७८७। श्रद्धा-श्रवणं प्रति वाञ्छा। सूर्य० २६६। श्रद्धाप्रधासद्दहमाण- श्रद्दधानः आर्द्रचित्ततया मन्यमानः जीवा०४। नगुणस्वीकरणरूपा। दशवै० २३८। श्रद्धासद्दहित- अद्धितः-सामान्येन प्रतीतः। स्था० ३५६। विशुद्धश्चित्तपरिणामः। आव० ८३७। परिणामो। सद्दहामि- श्रद्दधे सामान्येनैवमेवमयमिति। आव०७६१। दशवै० १२७श्रद्धा-तत्करणाभिलाषरूपा। उत्त० ५७७। निग्रन्थं प्रवचनमस्तीति प्रतिपदयते। भग० १२१ श्रद्दधे श्रद्धा-तत्सङ्गमा-भिलाषः। असम्प्राप्तकामस्य तृतीयो सामान्यतः। भग०४६७। श्रद्दधे-अस्तीत्येवं प्रतिपयो। भेदः। दशवै० १९४१ श्रद्धा-अभिलाषः। ज्ञाता० १६५ ज्ञाता०४७ सद्धादी- आत्मास्तित्ववादी। निशी. १० अ। सद्दहिए- अद्धितः। भग०१०११ सद्भावप्रतिषेध- सर्वस्मात् सद्भावप्रतिषेधः। स्था० २९०/ सद्दहियं-अब्भवगयं| निशी० १४७ अ। सद्य- प्रगणीभूतः सज्जः। जीवा. १९३। सद्दहे- श्रद्धत्ते। उत्त० ५६९। सदयोविस्यन्दित-तत्कालनिष्पादितः। जीवा० ३५५। सद्दहेज्जा- श्रद्दधीत-श्रद्धाविषयां कुर्यात्। प्रज्ञा० ३९९) सधूम-सधूमं अङ्गारत्वमप्राप्तं ज्वलदिन्धनम्। पिण्ड. सद्दाइ- शब्द-शब्दद्रव्यम्। भग० २१६। १७६। सधूमं निन्दाहभोजनम्। पिण्ड० १७५। सधूमम्। सद्दाउलग- शब्देनाकुलं शब्दाकुलं शब्दाकुलं-बृहच्छब्दं, आचा० १३१| तथा महता शब्देनालोच्यति। स्था०४८४। सन- सनसूत्रम्। उत्त० १७१। सद्दाउलय- शब्दाकुलं-बृहच्छब्दं यथा सनखपद- चतुष्पदतिर्यञ्चे चतर्थो भेदः। सम० १३५ भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः। सनत्कुमार- विषयविपाके दृष्टान्तः। आचा० १२६। आलोचने सप्तमो दोषः। भग०६१९। सनत्कु-मारः-क्वचिद्रोगसम्भवे विनष्टाङ्गे दृष्टान्तः। सद्दाणुवाए- शब्दानुपातः शब्दोच्चारम्। देशावकाशिके सूत्र० ८२। सनत्कुमारः-वर्णात्त्वचच्छायातोऽपचीयत्वे तृती-योऽतिचारः। आव० ८३४। दृष्टान्तः। सूत्र० २९४। सनत्कुमारः-असातवेदनीये सद्दालपुत्त- सद्दालपुत्रः तत्त्ववक्तव्यताप्रतिबद्धम्। स्था० दृष्टान्तः। आचा० २०६। ५०९। महावीरस्य सप्तमश्राद्धः। उपा० १। सनाइपिंड-स्वज्ञातयः-स्वकीयस्वजनास्तैर्निजक इति सद्दावई- शब्दापातिनाम वृत्तवैताढ्यपर्वतः। जम्बू० २९५ यथेप्सितो यः स्निग्धमधरादिराहारो दीयते सः शद्धापाती- वृत्तवैताढ्यपर्वतः। जम्बू. २९९। शब्दापाती स्वज्ञाति-पिण्डः। उत्त० ४३६) -वृत्तवैताढ्यः, हैमवतवर्षस्य पर्वतः। जीवा० ३२६| सन्तः- प्राणिनः पदार्था मनयो वा। स्था० ४९० सन्तःसद्दावाती- शब्दपाती-हेमवते पर्वतः। स्था०७१। | मुनयः-पदार्था वा। प्रज्ञा० ३१८। सन्तः-मुनयः-मूलो मुनि दीपरत्नसागरजी रचित [48] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169