Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 46
________________ [Type text] सत्तिवण्ण- अजितनाथस्य चैत्यवृक्षम् । सम० १५२ सत्तिवण्णवण सप्तपर्णवनं वनखण्डनाम जम्बू. ३२०१ सत्तिवन्न भवणवासीदेवानां द्वितीयं चैत्यवृक्षम् । स्था० आगम- सागर - कोषः ( भाग : - ५ ) ४८७ । सत्ती - शक्तिः प्रहरणविशेषः । भग० ९३ | शक्तिःशक्तिहेतुत्त्वं अहिंसायाश्चतुर्थ नाम प्रश्न० ९९ ॥ शक्तिः प्रवृत्तिः । नन्दी० १९० | शक्तिः शक्तिरूपम् । जीवा० ११७ | सत्तुंज- शत्रुञ्जयः, मूलगुणप्रत्याख्याने साकेतनगराधिपतिः । आव ७१५ सत्तु शत्रुः :-प्रत्यनीकः । राज० ११। शत्रुः । स्था० ४६३ । सत्तुअ- शक्तुकः, आचाम्यस्य गोण्णं तृतीयं नाम । आव० ८५४| सत्तुए- सक्तवः-भ्रष्टवयक्षोदरूपाः । बृह० आ० २६७ आ । सत्तुग- सक्तुः यवक्षोदरूपः पिण्ड० १६८१ ते य जवविगारो दश. ८० सत्तुसे - अन्तकृद्दशान्तं तृतीयवर्गस्य षष्ठममध्ययनम् । अन्तःश सत्तुस्सेह- सप्तहस्तोच्छ्रितः । ज्ञाता० ६२| सत्तू शत्रुः अगोत्रजः । औप- १२१ सत्तेक्कतय सप्तैककः, आचारप्रकल्पस्य सप्तदशादारभ्य त्रयोविंशतिरन्तानि अध्ययनानि । आव० ६६०| सत्तेरा- सत्तारा-विदिचकवास्तव्या विद्युत्कुमारीस्वामिनी। आव० १२२ सत्तोपसत्त सक्तोपसक्तः सक्तश्च पूर्वमुपसक्तश्च पश्चात् । उत्त० ६३२ सत्त्व- जीवाः । भग० ११२ | सत्त्वपरिग्रह सत्वपरिगृहीत्वं साहसोपेतता, त्रयत्रिंशत्तमवच - नातिशयः । सम० ६३ । सत्थ- शस्त्रं- उपघातकारि आचा० १०२ । सार्थ:-गणिमधरिमादिभृतपृषभादिसङ्घातः उत्त० ६०५१ शस्त्रंउपघातकारी आचा० १७४ शस्त्रं हिंसकं वस्तु स्था० ४९२१ सार्थ आव• ३४८ शास्त्रं शस्त्रं अर्थशास्त्रापि खङ्गादि अक्षेप्यायुधम्। प्रश्र्न० ११६ | शास्तयेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मेति वा शास्त्रम् आव० ८६। शास्त्रं- आप्तवचनम दशकै० १२८१ मुनि दीपरत्नसागरजी रचित [46] [Type text] शस्त्रम् आव० २७३ शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं उत्सेचनगालन उपकरणधावनादि स्वकायादि च वर्णायापत्तयो वा पूर्वास्थाविलक्षणः । शस्त्रम्। आचा• ४६| सत्यवाहो। निशी० ३९ / शस्त्रंक्षुरिका दिकम्। भग० १२० | शिष्यतेऽनेनेति शास्त्रं श्रुतम् । आव• २६ | शस्त्रं क्षुरिकादि। ज्ञाता० ३० सत्थकुसल- शस्त्रेषु शास्त्रेषु वा कुशलाः शस्त्रकुशलाः शास्त्र -कुशला वा उत्त० ४७पा सत्थकोस- शस्त्रकोशः-क्षरनखरदनादिभाजनम्। ज्ञाता० १८१ । नि० १८ आ । शस्त्रकोषः - नखरदनादिभा - जनम् । विपा० ४९% सत्थकोसग - शस्त्रकोषकः । उत्त० २०२ | सत्यजाय शस्त्रजातं आयुधविशेषः । आचा० ३७९ ॥ सत्थपरिणा- शस्त्रपरिज्ञा-आचारङ्गस्य प्रथममध्ययनम् । उत्त० ६१६ । सत्थपरिणाभिय- शस्त्रेण परिणामितं कृतातिनवपर्याय शस्त्रपरिणामितम्। भग० २१३ | सत्यपरिण्णा आचाराड्गे प्रथममध्ययनम् । सम• ४४॥ शस्त्रपरिज्ञा आचारप्रकल्पे प्रथमश्रुतस्कन्धस्य प्रथममध्यय-नम्। प्रश्न. १४५१ शस्त्रपरिज्ञाआचारप्रकल्पस्यं प्रथमो भेदः । आव० ६६०| सत्थपरिन्ना- शस्त्रं द्रव्यभावभेदादनेकविधं तस्य जीवनशंस-नहेतोः परिज्ञा-ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्र - परिज्ञा । स्था० ४४४ | सत्थर- स्रस्तरः- शयनम् । प्रश्न० १६३ | सत्थवज्झ- शस्त्रवध्यः । ज्ञाता० १९९| सत्यवाह सार्थवाहः । भग० ३१९ | सत्यं वाहेति सो निशी० २७० आ निशी. २३७ आ जो वाणिओ रातीहिं अब्भण्णातो सत्यं वाहेति सो निशी० २०९ आ । सार्थवाहः सार्थनायकः प्रज्ञा• ३३० ॥ ज्ञाता० ७९॥ सार्थवाहः। प्रश्र्न० ९६। गण्यंधार्यमेयं परिच्छेद्यं च द्रव्यजातं गृहीत्वा योऽन्यदेशं व्रजति, नृपबहुमतः, प्रसिद्धः, दीनानाथेषु पथि वत्सलः पथि स सार्थवाहः । अनुयो० २३१ सार्थवाहक - सार्थनायकः स्था० ४६३२ सार्थवाहः यो गणिमादिद्रव्यजातं गृहीत्वा लाभार्थमन्यदेशं व्रजति, नृपब-हुमतः प्रसिद्धः, पथि दीनानाथानां वत्सलः स जीवा० २५० सार्थवाहः यो " "आगम- सागर- कोषः " [५]

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169