________________
[Type text]
सत्तिवण्ण- अजितनाथस्य चैत्यवृक्षम् । सम० १५२ सत्तिवण्णवण सप्तपर्णवनं वनखण्डनाम जम्बू. ३२०१ सत्तिवन्न भवणवासीदेवानां द्वितीयं चैत्यवृक्षम् । स्था०
आगम- सागर - कोषः ( भाग : - ५ )
४८७ ।
सत्ती - शक्तिः प्रहरणविशेषः । भग० ९३ | शक्तिःशक्तिहेतुत्त्वं अहिंसायाश्चतुर्थ नाम प्रश्न० ९९ ॥ शक्तिः प्रवृत्तिः । नन्दी० १९० | शक्तिः शक्तिरूपम् । जीवा० ११७ |
सत्तुंज- शत्रुञ्जयः, मूलगुणप्रत्याख्याने साकेतनगराधिपतिः । आव ७१५ सत्तु शत्रुः :-प्रत्यनीकः । राज० ११। शत्रुः । स्था० ४६३ । सत्तुअ- शक्तुकः, आचाम्यस्य गोण्णं तृतीयं नाम । आव० ८५४|
सत्तुए- सक्तवः-भ्रष्टवयक्षोदरूपाः । बृह० आ० २६७ आ । सत्तुग- सक्तुः यवक्षोदरूपः पिण्ड० १६८१ ते य
जवविगारो दश. ८०
सत्तुसे - अन्तकृद्दशान्तं तृतीयवर्गस्य
षष्ठममध्ययनम् । अन्तःश
सत्तुस्सेह- सप्तहस्तोच्छ्रितः । ज्ञाता० ६२| सत्तू शत्रुः अगोत्रजः । औप- १२१
सत्तेक्कतय सप्तैककः, आचारप्रकल्पस्य सप्तदशादारभ्य त्रयोविंशतिरन्तानि अध्ययनानि ।
आव० ६६०|
सत्तेरा- सत्तारा-विदिचकवास्तव्या विद्युत्कुमारीस्वामिनी। आव० १२२
सत्तोपसत्त सक्तोपसक्तः सक्तश्च पूर्वमुपसक्तश्च
पश्चात् । उत्त० ६३२
सत्त्व- जीवाः । भग० ११२ |
सत्त्वपरिग्रह सत्वपरिगृहीत्वं साहसोपेतता, त्रयत्रिंशत्तमवच - नातिशयः । सम० ६३ ।
सत्थ- शस्त्रं- उपघातकारि आचा० १०२ । सार्थ:-गणिमधरिमादिभृतपृषभादिसङ्घातः उत्त० ६०५१ शस्त्रंउपघातकारी आचा० १७४ शस्त्रं हिंसकं वस्तु स्था० ४९२१ सार्थ आव• ३४८ शास्त्रं शस्त्रं अर्थशास्त्रापि खङ्गादि अक्षेप्यायुधम्। प्रश्र्न० ११६ | शास्तयेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मेति वा शास्त्रम् आव० ८६। शास्त्रं- आप्तवचनम दशकै० १२८१
मुनि दीपरत्नसागरजी रचित
[46]
[Type text]
शस्त्रम् आव० २७३ शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं उत्सेचनगालन उपकरणधावनादि स्वकायादि च वर्णायापत्तयो वा पूर्वास्थाविलक्षणः । शस्त्रम्। आचा• ४६| सत्यवाहो। निशी० ३९ / शस्त्रंक्षुरिका दिकम्। भग० १२० | शिष्यतेऽनेनेति शास्त्रं श्रुतम् । आव• २६ | शस्त्रं क्षुरिकादि। ज्ञाता० ३० सत्थकुसल- शस्त्रेषु शास्त्रेषु वा कुशलाः शस्त्रकुशलाः शास्त्र -कुशला वा उत्त० ४७पा सत्थकोस- शस्त्रकोशः-क्षरनखरदनादिभाजनम्। ज्ञाता० १८१ । नि० १८ आ । शस्त्रकोषः - नखरदनादिभा - जनम् । विपा० ४९%
सत्थकोसग - शस्त्रकोषकः । उत्त० २०२ |
सत्यजाय शस्त्रजातं आयुधविशेषः । आचा० ३७९ ॥ सत्थपरिणा- शस्त्रपरिज्ञा-आचारङ्गस्य
प्रथममध्ययनम् । उत्त० ६१६ ।
सत्थपरिणाभिय- शस्त्रेण परिणामितं कृतातिनवपर्याय शस्त्रपरिणामितम्। भग० २१३ |
सत्यपरिण्णा आचाराड्गे प्रथममध्ययनम् । सम• ४४॥ शस्त्रपरिज्ञा आचारप्रकल्पे प्रथमश्रुतस्कन्धस्य
प्रथममध्यय-नम्। प्रश्न. १४५१ शस्त्रपरिज्ञाआचारप्रकल्पस्यं प्रथमो भेदः । आव० ६६०| सत्थपरिन्ना- शस्त्रं द्रव्यभावभेदादनेकविधं तस्य जीवनशंस-नहेतोः परिज्ञा-ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्र - परिज्ञा । स्था० ४४४ | सत्थर- स्रस्तरः- शयनम् । प्रश्न० १६३ | सत्थवज्झ- शस्त्रवध्यः । ज्ञाता० १९९| सत्यवाह सार्थवाहः । भग० ३१९ | सत्यं वाहेति सो निशी० २७० आ निशी. २३७ आ जो वाणिओ रातीहिं अब्भण्णातो सत्यं वाहेति सो निशी० २०९ आ । सार्थवाहः सार्थनायकः प्रज्ञा• ३३० ॥ ज्ञाता० ७९॥ सार्थवाहः। प्रश्र्न० ९६। गण्यंधार्यमेयं परिच्छेद्यं च द्रव्यजातं गृहीत्वा योऽन्यदेशं व्रजति, नृपबहुमतः, प्रसिद्धः, दीनानाथेषु पथि वत्सलः पथि स सार्थवाहः । अनुयो० २३१ सार्थवाहक - सार्थनायकः स्था० ४६३२ सार्थवाहः यो गणिमादिद्रव्यजातं गृहीत्वा लाभार्थमन्यदेशं व्रजति, नृपब-हुमतः प्रसिद्धः, पथि दीनानाथानां वत्सलः स जीवा० २५० सार्थवाहः यो
"
"आगम- सागर- कोषः " [५]