________________
[Type text]
सत्त्वः सांसारिक- संसारानीतभेदः आव० ७३० | सत्त्वाः पृथिव्यप्तेजोवायवः । प्रज्ञा० १०७। तत्त्वंधृतिबलम् बृह० २१७ अ सत्त्वं
वीर्यान्तरायकर्मक्षयोपशमादिजन्य आत्मपरिणामः ।
आगम- सागर - कोषः ( भाग : - ५ )
आव० २३६|
सत्तकित्ति जम्बूभरते आगामिन्यां दशमतीर्थकृत् ।
सम० १५३ |
सत्तग्ग- शक्त्यग्रं-प्रहरणविशेषाग्रम् । जीवा० १०६ | सत्तधणू- निरयावल्यां पञ्चमवर्गे दशममध्ययनम् । निर० ३९|
सत्तपदिग सप्तभिः पदैर्व्यवहरतीति सप्तपदिकः ।
आव० ९२
सत्तपदिवय साप्तपदिकव्रतम् आव० ९२ सत्तपन्न- सप्तपर्णः सप्तच्छदः। भग० ३७ । सत्तपन्नवण- सप्तच्छदवनम् । स्था० २३२| सत्तभावणा- सत्त्वभावना। आव० २०२१
सत्तम- सप्तमः सप्तप्रमाणः । सप्तसङ्ख्यः । प्रश्न. १३५|
सत्तमासिआ सप्तमा भिक्षुप्रतिमा समः २१ | सत्तसिया भिक्षुप्रतिमाविशेषः । ज्ञाता० ७२१ सत्तरत्त सप्तरात्र:- दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रः । उत्त० ५३१ । सप्तरात्रं- सप्त दिनानि यावत् । जम्बू० २४४
सत्तरातिंदिया- प्रतिमाविशेषः । ज्ञाता० ७२
सत्तवइ- सप्तवृतिम्। आव० ४०५ |
सत्तवइय मारे 3 कामेणं जावइएणं कालेणं सत्तपयाडं ओसक्किज्जति एव इयं कालं, पडिक्खित्ता मारेव्वं । बृह० २९ आ ।
सत्तवण्ण सप्तपर्ण वृक्षविशेषः । जीवा० २२२ सप्तपर्णः सप्तच्छदः । ज्ञाता० १६०। सप्तपर्णःसप्तच्छदः । अनुयो० क्ष४३॥
सत्तवण्णवण- सप्तच्छदवनम् । स्था० २३०| सप्तपर्णवनम्। जीवा० १४५ |
सत्तवदिआ सप्तपदिका गुणविषये दृष्टान्तः आव
८१९|
सत्तवन्न- सप्तपर्ण वृक्षविशेषः प्रज्ञा० ३१ सप्तपर्ण:वृक्ष - विशेषः । भग० ८०३1
मुनि दीपरत्नसागरजी रचित
[45]
[Type text]
सत्तवन्नवडिंसए- सौधर्मकल्पे द्वितीयं बडिंसगविमानम् । अग. १९४ सत्तवेत्त वृक्षविशेषः । अगः ८०२१
सत्त सत्तमिया सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका सम० ७०] सप्तसप्तमानि दिनानि यस्यां सा सप्त सप्तमिका । स्था० ३८७ | सप्तसप्तमिका-सप्तभिर्दिनानां सप्तकैर्भवति सा । औप० ३१। सप्तसप्तमिकाभिक्षुप्रतिमा - विशेषः । अन्तः २८ सप्तसप्तकादिनानां यस्यां सा सप्त सप्तमिका । व्यव• ३४७ अ । भिक्षुप्रतिमाविशेषः व्यव० ३४६ आ सत्तसत्तिक्कया- अनुद्देशकतयैकसरत्वेन एक्का:अध्ययनविशेषः । आचाराङ्गस्य द्वितीय श्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायतः सप्तेतिकृत्वा सप्तैकका। स्था० ३८७ | आचारप्रकल्पे द्वितीयश्रुतस्कन्धस्याष्टमादारभ्य यावच्चतुदशममध्ययनम् । प्रश्र्न० १४५| सत्तहत्था- लोमपक्षीविशेषः । प्रज्ञा० ४९ | सत्ता सत्त्वाः पृथिव्यादयेकेन्द्रियः । आचा- ७१। सत्त्वाः-तिर्यङ्नरामराः । आचा० २५६ । सत्त्वाःपृथिव्यादयः । स्था० १३६॥ सत्त्वाःपृथिव्यप्तेजोवायुकायिकाः । जम्बु० ५३९ |
अप्रच्युतानुत्पन्नस्थिरैकस्वभावा सूत्र. ४२६ जाती स्त्रीवचनम् । प्रज्ञा० २५१ |
सत्तावरी - एसा अनंतजीवा छल्ली । निशी० १४१ अ । सत्तासुओ सत्त्वासुकः उत्तरपौरस्त्यो वातविशेषः ।
आव० ३८६ |
सत्तावहबद्दल सप्ताहवर्दल सप्ताहमेघः ओघ० १५१| सन्ति शक्तिः प्रहरणविशेषः आक• ४८७ शक्ति:त्रिशूलम् प्रश्न. २१॥ शक्तिः प्रहरणविशेषः। दशवै० २४४| शक्तिः शस्त्रविशेषः । आव० ६५१ । शक्तिःत्रिशूलरूपः । प्रश्न० ४८१ शक्तिः त्रिशूलम् । जम्बू• २६६ ॥ शक्तिः-प्रहरण-विशेषः । जीवा० १०८ | शक्तिः
शस्त्रविशेषः। प्रज्ञा० ९७| शक्तिः- त्रिशूलम् । औप० ७१ । सत्तिक्कसत्तया सप्तसप्तकं आचाराङ्गस्य
सप्तदशमतो त्रयोविंशतितममध्ययनम् । सम० ४४ सत्तिम्- शक्तिमत्
शरीरमन्त्रतत्रपरिवारादिसामार्थ्ययुक्तम् स्था० ३५३1
*आगम- सागर-कोषः " [५]