Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
मसृणः स्निग्धः । जम्बू० २१८ | श्लक्ष्णानि सूक्ष्मस्कन्धनिष्पन्नत्वात् श्लक्ष्णदलनिष्पन्नम्। सम० १३८
सहकरणी लक्ष्णानि चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां साश्लक्ष्णकरणी भग० ७६६ |
सहपट्ट- सूक्ष्मपट्टः । भग० ५४२ | सहबायरपुढविक्काइया श्लक्ष्णाश्च ते
आगम - सागर - कोषः ( भाग : - ५ )
बादरपृथिवीकायि-काश्र्च, श्लक्ष्णा चासौ बादरपृथिवी च सा कायः शरीरं येषां त एव श्लक्ष्णबादरपृथिवीकायिकाः । जीवा २२
सहमच्छ मत्स्यविशेषः । प्रज्ञा० ४३ | मत्स्यविशेषः । जीवा० ३६ |
सहसहिया- प्राक्तनप्रमाणापेक्षयाऽगुणत्वाद् उध्द र्वरेण्वपेक्षया त्वष्टमभागत्वात् श्लक्षणलक्ष्णिका । भग० २७५५ प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेणपेक्षया त्वष्टमभागवर्त्तित्वात् श्लक्ष्ण-लक्ष्णिका । अनुयो०
१६३ |
सहा श्लक्ष्णा चूर्णितलष्टकल्पा मृहः पृथिवी तदात्मका जीवा अपि । उत्त० ६८९| श्लक्ष्णाः श्र्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः । जम्बू० २० | लक्ष्णा। आवटपणा लक्ष्णपरमाणुस्कन्धनिष्पन्ना। स्था० २३२१ श्लक्ष्णा-चूर्णितलोष्टकल्पा मृहपृथिवी जीवा २२ निशी० २४६ अ ।
सहापुढवी श्लक्ष्णपृथिवी मृद्दी चूर्णीतलोष्टकल्पा पृथिवी । जीवा० १४०
सहावरण्णग- लोमपक्षिविशेषः । जीवा० ४१ | सहिसहिआ अनन्तानां व्यावहारिकपरमारणूनां समुद-यसमितिसमागमेन या परिमाणभात्रा गम्यते सैका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्र्लक्ष्णश्र्लक्ष्णिका। जम्बू० ९४ |
सतंज- शतञ्जयः त्रयोदशमदिवसः । सूर्य० १४७ सतंत स्वतन्त्रं स्वसिद्धान्तोक्तः प्रकारः बृह. १५ सतए- आगामिन्यामुत्सर्पिण्यां
दशमतीर्थकृत्पूर्वभवनाम । सम० १५४१
सतग्धि शतघ्नी- महती यष्टिः प्रश्न. न
सतत उत्सर्पीण्यां मोक्षगामिका स्थान ४५ला सतदुबार शतवारं नगरं विमलवाहनराजधानी । विपा०
',
मुनि दीपरत्नसागरजी रचित
[44]
[Type text]
९५। पाण्डुजनपदे नगरम् । स्था० ४५८ ।
सतधणू- उत्सर्पीण्यां भावी दशमकुलकरः । स्था० ५१८ | सतपुप्फी- वलयविशेषः । प्रज्ञा० ३३॥
सतपोरग - पर्वगविशेषः । प्रज्ञा० ३३ | वनस्पतिविशेषः ।
भग० ८०२१
सतर- सतरं दधि । ओघ० ४८ । वनस्पतिविशेषः । भग ८०३ |
सता- सदा-प्रवाहतोऽनाद्यपर्यवसितं कालम् । स्था० ४७१ | सता- शतायुर्नाम या शतवारं शोधिताऽपि स्वस्वरूपं न जहाति । जम्बू. १००| शतायुः या शतवारं शोधिताऽपि स्वस्वरूपं न जहाति सा जीवा० २६५|
सताणितो- वत्थजणवए कोसंबीणगरी, तस्स अधिवो सताणितो निशी १६ अ
सति स्मृतिः पूर्वानुभूतस्मरणम्। जीवा० १२३ । सति काल प्राप्ता भिक्षावेला । ओघ० १५५| सत्कालः मिक्षासमयः बृह० २५६ अ
सत्तित्य उन्भावण स्वतीर्थोद्भावना आव० ५३७| सतिरं- सेच्छा निशी २६४ आ
सती धर्मकथायां नवमवर्गेऽध्ययनम् । ज्ञाता० २५३३ शोभना स्वकीया वा । व्यव० ५३ आ । विशिष्टा । निशी. १४९ अ
सतीते- शक्रेन्द्रस्याग्रमहिषीणां राजधानी । स्था० २३१ | सतेरा तृतीया विदयुतकुमार महत्तरिका स्था० १९८ जम्बू० ३९१| धरणस्याग्रमहिषी। ज्ञाता० २५१| सत्त- सत्त्वं-चित्तविशेषः । भग० ४६९। सत्त्वं-परीषहेषु साधोः सङ्ग्रमादावितरस्य वा । स्था० ३४२ । सत्त्वंअवैक्लव्यकरमध्यवसानकरम्। भगः ४६९ | सत्त्वाः । ज्ञाता० ६०॥ सत्त्वं
आपत्स्ववैक्लव्यकरमध्यवसानकरम्। ज्ञाता० २११ | सत्त्वं दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः । अनुयो० १५८। सत्त्वं-आपत्स्ववैकल्यकरमवध्यसानकरम् । उत्त॰ ५९०। सक्तः-सामान्येनैवासक्तिमान्। उत्तः ६३२ | सक्तः आसक्तः, शक्तो वा समर्थो सम्बद्धो वा । भग० ११२ | सक्तः बद्धाग्रहः । उत्त० २६७॥ सत्त्वंधैर्यम्। बृह० १९७॥ सत्त्वं स्थैर्यम् । बृह० १८६ अ । सत्त्वम्। उत्त॰ १३५। सत्तं इक्षुरसादि। आव० ६२४| सत्त्वं दश० १५५ सत्त्वं साहसम् जम्बू० १८२
"आगम- सागर-कोषः " (५)

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169