Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
सत्त्वः सांसारिक- संसारानीतभेदः आव० ७३० | सत्त्वाः पृथिव्यप्तेजोवायवः । प्रज्ञा० १०७। तत्त्वंधृतिबलम् बृह० २१७ अ सत्त्वं
वीर्यान्तरायकर्मक्षयोपशमादिजन्य आत्मपरिणामः ।
आगम- सागर - कोषः ( भाग : - ५ )
आव० २३६|
सत्तकित्ति जम्बूभरते आगामिन्यां दशमतीर्थकृत् ।
सम० १५३ |
सत्तग्ग- शक्त्यग्रं-प्रहरणविशेषाग्रम् । जीवा० १०६ | सत्तधणू- निरयावल्यां पञ्चमवर्गे दशममध्ययनम् । निर० ३९|
सत्तपदिग सप्तभिः पदैर्व्यवहरतीति सप्तपदिकः ।
आव० ९२
सत्तपदिवय साप्तपदिकव्रतम् आव० ९२ सत्तपन्न- सप्तपर्णः सप्तच्छदः। भग० ३७ । सत्तपन्नवण- सप्तच्छदवनम् । स्था० २३२| सत्तभावणा- सत्त्वभावना। आव० २०२१
सत्तम- सप्तमः सप्तप्रमाणः । सप्तसङ्ख्यः । प्रश्न. १३५|
सत्तमासिआ सप्तमा भिक्षुप्रतिमा समः २१ | सत्तसिया भिक्षुप्रतिमाविशेषः । ज्ञाता० ७२१ सत्तरत्त सप्तरात्र:- दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रः । उत्त० ५३१ । सप्तरात्रं- सप्त दिनानि यावत् । जम्बू० २४४
सत्तरातिंदिया- प्रतिमाविशेषः । ज्ञाता० ७२
सत्तवइ- सप्तवृतिम्। आव० ४०५ |
सत्तवइय मारे 3 कामेणं जावइएणं कालेणं सत्तपयाडं ओसक्किज्जति एव इयं कालं, पडिक्खित्ता मारेव्वं । बृह० २९ आ ।
सत्तवण्ण सप्तपर्ण वृक्षविशेषः । जीवा० २२२ सप्तपर्णः सप्तच्छदः । ज्ञाता० १६०। सप्तपर्णःसप्तच्छदः । अनुयो० क्ष४३॥
सत्तवण्णवण- सप्तच्छदवनम् । स्था० २३०| सप्तपर्णवनम्। जीवा० १४५ |
सत्तवदिआ सप्तपदिका गुणविषये दृष्टान्तः आव
८१९|
सत्तवन्न- सप्तपर्ण वृक्षविशेषः प्रज्ञा० ३१ सप्तपर्ण:वृक्ष - विशेषः । भग० ८०३1
मुनि दीपरत्नसागरजी रचित
[45]
[Type text]
सत्तवन्नवडिंसए- सौधर्मकल्पे द्वितीयं बडिंसगविमानम् । अग. १९४ सत्तवेत्त वृक्षविशेषः । अगः ८०२१
सत्त सत्तमिया सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका सम० ७०] सप्तसप्तमानि दिनानि यस्यां सा सप्त सप्तमिका । स्था० ३८७ | सप्तसप्तमिका-सप्तभिर्दिनानां सप्तकैर्भवति सा । औप० ३१। सप्तसप्तमिकाभिक्षुप्रतिमा - विशेषः । अन्तः २८ सप्तसप्तकादिनानां यस्यां सा सप्त सप्तमिका । व्यव• ३४७ अ । भिक्षुप्रतिमाविशेषः व्यव० ३४६ आ सत्तसत्तिक्कया- अनुद्देशकतयैकसरत्वेन एक्का:अध्ययनविशेषः । आचाराङ्गस्य द्वितीय श्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायतः सप्तेतिकृत्वा सप्तैकका। स्था० ३८७ | आचारप्रकल्पे द्वितीयश्रुतस्कन्धस्याष्टमादारभ्य यावच्चतुदशममध्ययनम् । प्रश्र्न० १४५| सत्तहत्था- लोमपक्षीविशेषः । प्रज्ञा० ४९ | सत्ता सत्त्वाः पृथिव्यादयेकेन्द्रियः । आचा- ७१। सत्त्वाः-तिर्यङ्नरामराः । आचा० २५६ । सत्त्वाःपृथिव्यादयः । स्था० १३६॥ सत्त्वाःपृथिव्यप्तेजोवायुकायिकाः । जम्बु० ५३९ |
अप्रच्युतानुत्पन्नस्थिरैकस्वभावा सूत्र. ४२६ जाती स्त्रीवचनम् । प्रज्ञा० २५१ |
सत्तावरी - एसा अनंतजीवा छल्ली । निशी० १४१ अ । सत्तासुओ सत्त्वासुकः उत्तरपौरस्त्यो वातविशेषः ।
आव० ३८६ |
सत्तावहबद्दल सप्ताहवर्दल सप्ताहमेघः ओघ० १५१| सन्ति शक्तिः प्रहरणविशेषः आक• ४८७ शक्ति:त्रिशूलम् प्रश्न. २१॥ शक्तिः प्रहरणविशेषः। दशवै० २४४| शक्तिः शस्त्रविशेषः । आव० ६५१ । शक्तिःत्रिशूलरूपः । प्रश्न० ४८१ शक्तिः त्रिशूलम् । जम्बू• २६६ ॥ शक्तिः-प्रहरण-विशेषः । जीवा० १०८ | शक्तिः
शस्त्रविशेषः। प्रज्ञा० ९७| शक्तिः- त्रिशूलम् । औप० ७१ । सत्तिक्कसत्तया सप्तसप्तकं आचाराङ्गस्य
सप्तदशमतो त्रयोविंशतितममध्ययनम् । सम० ४४ सत्तिम्- शक्तिमत्
शरीरमन्त्रतत्रपरिवारादिसामार्थ्ययुक्तम् स्था० ३५३1
*आगम- सागर-कोषः " [५]

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169