Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 50
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सज्ञिभूतः प्रज्ञा० ३३४] नरकादिष्वात्माऽनयेति सन्निधिः। दशवै. १९८१ सन्निय-सज्ञिनः सङ्केतितः। उत्त. ९८१ सन्निधिः-सम्यग्-एकीभावेन निधीयतेसन्निर-सन्निरं-पत्रशाकम्। दशवै. १७६) निक्षिप्यतेऽनेनाऽऽत्मा नरकादिष्विति। सन्निधिःसन्निरुद्ध-सन्निरुद्ध-अत्यन्तसंक्षिप्तः संक्षिप्तः। उत्त. प्रातरिदं भविष्यतीत्यादयभि२८३ सन्धितोऽतिरिक्ताशनादिस्थापनम्। उत्त० २६९। सन्निरोह- सन्निरोधः एकस्थानोपवेशनम्। बृह. ७ आ। | सन्निहिय-संनिहितं-सानिध्यम्। भग०६५३। सन्निवाइए- सन्निपाती-मेलकस्तेन निवृत्तः सन्निहियपाडिहर-सन्निहितप्रातिहार्यः। आव०६२ सन्निपातिकः। स्था० ३७८१ सन्निपातः सन्निडिया- सन्निहिता देवताऽधिष्ठिता। आव०७५८१ औदायिकादिभावानां व्यादि-संयोगस्तेन निवृत्तः सन्नी- प्रज्ञापनाया एकत्रिंशत्तमं पदम्। प्रज्ञा०६। सज्ञीसान्निपातिकः। भग०६४९। सन्निपातः अवधिज्ञानी, जातिस्मरः, सामान्यतो विशिष्टमनः पूर्णिमानक्षत्रात् अमावास्यायाममावास्यानक्ष-त्राच्च पाटवोपेतो वा। प्रज्ञा० २५३। सज्ञी विशिष्टावधिज्ञानी। पर्णिमायां नक्षत्रस्य नियमेन सम्बन्धः। जम्बू. ५१३॥ प्रज्ञा० ३०४। सज्ञिनी। आव० ३५८। सज्ञीसन्निपातः-अमावास्यापौर्णमासी। सूर्य. ९। विशिष्टस्मरणादिरूपमनो-विज्ञान-भाक्। प्रज्ञा० ५३३) सन्निवातिते-सन्निपातः-संयोगो दव्योस्त्रयाणां वा वातो सजी-सिद्धपुत्रः। व्यव० २०० अ। सज्ञानिदानमस्येति वातिकः। स्था० २६५। देवगुरुधर्मतत्त्वानां यत्परिज्ञानं सा विद्यते यस्य सः सन्निवाय-सन्निपातः-संयोगः। सूर्य सन्निपातः- संजी-श्रावकः। बृह० ५१ आ। श्रावकः। बृह. ७८ आ। मेलापकः। सूत्र. ३८६। सन्निपातः-मेलकः। स्था० ३७८। । सन्नीनाण-सज्ञिज्ञानं-सम्यग्दृशः संन्निपातः-अपरारस्थानेभ्यो जानानामेकत्र मीलनम्। स्मृतिरूपमतिभेदात्मकम्। उत्त०४५२| भग० ४६३। सन्निपातः-अपरापरस्थानेभ्यो सन्नीभूय- सज्ञीभूतः पर्याप्तकीभूतः। प्रज्ञा० ३३४| जनानामेकत्र मील-नम्। औप०५७ सपक्ख-समानपक्ष-समपार्श्वम्। सम०५९। स्वपक्ष:सन्निविट्ठ- सन्निवेसः पाटकः। राज०२। संयतवर्गः। आव० १२०१ स्वपक्षः-साधुसाध्वीवर्गः। बृह. सन्निवेश-नगरम्। प्रश्न. ५९| २१५आ। स्वपक्षः-पार्श्वस्थादिवर्गः। बृह. ५आ। तथाविधप्राकृतलोकनिवासः। व्यव. १६८ अ। सञ्जता। निशी० २२७ आ। स्वपक्षः-संयतः। बृह. सन्निवेशन- सन्निविष्टं पाटकः। औप० २१ ११४| सावगादि। निशी. ९८ आ। स्वपक्षः। पिण्ड०६७) सन्निवेस-सन्निवेशः-यात्रासमागतजनावासो सपक्ष-समानाः पक्षाः पूर्वापरदक्षिणोत्तररूपाः पार्खा जनसमागमो वा। आचा० २८५। सन्निवेशः- यत्र यस्मिन् दूरमुत्पतने तत् सपक्षम्। जीवा० ३९११ प्रभूतान भाण्डानां प्रवेशः। आचा० ३२९। सन्निवेश- | सपक्खि- पक्षाणां दक्षिणवामादिपाश्र्वानां सदृशता समता स्थानम्नां। आचा० २३४| सन्निवेश:- घोषादिः। अन्यो. सप-क्षमित्यव्ययीभावस्तेन समपार्श्वतया १४२। संनिवेशः-यत्र प्रभू-तानां भाण्डानां प्रवेशः स। समानीत्यर्थः। स्था० १२५ समानाः पक्षाः-पाश्र्चा दिशो स्था० २९४। सन्निवेशः-घोष-प्रभृतिः। औप०७४। यस्मिन्। तत्सपक्ष, सदृशा-पक्षैरिति सन्निवेसः-कटकादीनामावासः। ज्ञाता० १४०। भग० सपक्षमित्यव्ययीभावो वेति। स्था० २५१। समाः सर्वे ६६२। सन्निवेशः-तथाविधप्राकृत-लोकनिवासः। राज. पक्षा:- पार्वाः पूर्वापरदक्षिणोत्तरा यत्र स्थाने तत्सपक्षम्। भग० १६७। सपक्ष-समान् दिग्। भग० सन्निसन्न- सङ्गततया निषण्णः, सुखासीन इत्यर्थः।। ५७६। समानाः पक्षाः-पूर्वापरदक्षिणोत्तररूपाः पार्वा भग० ३२४१ यस्मिन् दूरमुत्पतने तत् सपक्षम्। प्रज्ञा० १०५) सन्निहिंकाडं- सन्निधीकर्तु-सञ्चयीकर्तुम्। प्रश्न. १५३। | स्वपक्षम्। अन्त०२११ सह पक्षैरिति सपक्षं सर्वेष् पक्षेषु सन्निहि- घृतगुडादिस्थापनम्। भग० २००। सन्निधीयते । पूर्वापरदक्षिणोत्तररूपे-ष्वित्यर्थः। सूर्य. २९०/ ११४१ मुनि दीपरत्नसागरजी रचित [50] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169