SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सज्ञिभूतः प्रज्ञा० ३३४] नरकादिष्वात्माऽनयेति सन्निधिः। दशवै. १९८१ सन्निय-सज्ञिनः सङ्केतितः। उत्त. ९८१ सन्निधिः-सम्यग्-एकीभावेन निधीयतेसन्निर-सन्निरं-पत्रशाकम्। दशवै. १७६) निक्षिप्यतेऽनेनाऽऽत्मा नरकादिष्विति। सन्निधिःसन्निरुद्ध-सन्निरुद्ध-अत्यन्तसंक्षिप्तः संक्षिप्तः। उत्त. प्रातरिदं भविष्यतीत्यादयभि२८३ सन्धितोऽतिरिक्ताशनादिस्थापनम्। उत्त० २६९। सन्निरोह- सन्निरोधः एकस्थानोपवेशनम्। बृह. ७ आ। | सन्निहिय-संनिहितं-सानिध्यम्। भग०६५३। सन्निवाइए- सन्निपाती-मेलकस्तेन निवृत्तः सन्निहियपाडिहर-सन्निहितप्रातिहार्यः। आव०६२ सन्निपातिकः। स्था० ३७८१ सन्निपातः सन्निडिया- सन्निहिता देवताऽधिष्ठिता। आव०७५८१ औदायिकादिभावानां व्यादि-संयोगस्तेन निवृत्तः सन्नी- प्रज्ञापनाया एकत्रिंशत्तमं पदम्। प्रज्ञा०६। सज्ञीसान्निपातिकः। भग०६४९। सन्निपातः अवधिज्ञानी, जातिस्मरः, सामान्यतो विशिष्टमनः पूर्णिमानक्षत्रात् अमावास्यायाममावास्यानक्ष-त्राच्च पाटवोपेतो वा। प्रज्ञा० २५३। सज्ञी विशिष्टावधिज्ञानी। पर्णिमायां नक्षत्रस्य नियमेन सम्बन्धः। जम्बू. ५१३॥ प्रज्ञा० ३०४। सज्ञिनी। आव० ३५८। सज्ञीसन्निपातः-अमावास्यापौर्णमासी। सूर्य. ९। विशिष्टस्मरणादिरूपमनो-विज्ञान-भाक्। प्रज्ञा० ५३३) सन्निवातिते-सन्निपातः-संयोगो दव्योस्त्रयाणां वा वातो सजी-सिद्धपुत्रः। व्यव० २०० अ। सज्ञानिदानमस्येति वातिकः। स्था० २६५। देवगुरुधर्मतत्त्वानां यत्परिज्ञानं सा विद्यते यस्य सः सन्निवाय-सन्निपातः-संयोगः। सूर्य सन्निपातः- संजी-श्रावकः। बृह० ५१ आ। श्रावकः। बृह. ७८ आ। मेलापकः। सूत्र. ३८६। सन्निपातः-मेलकः। स्था० ३७८। । सन्नीनाण-सज्ञिज्ञानं-सम्यग्दृशः संन्निपातः-अपरारस्थानेभ्यो जानानामेकत्र मीलनम्। स्मृतिरूपमतिभेदात्मकम्। उत्त०४५२| भग० ४६३। सन्निपातः-अपरापरस्थानेभ्यो सन्नीभूय- सज्ञीभूतः पर्याप्तकीभूतः। प्रज्ञा० ३३४| जनानामेकत्र मील-नम्। औप०५७ सपक्ख-समानपक्ष-समपार्श्वम्। सम०५९। स्वपक्ष:सन्निविट्ठ- सन्निवेसः पाटकः। राज०२। संयतवर्गः। आव० १२०१ स्वपक्षः-साधुसाध्वीवर्गः। बृह. सन्निवेश-नगरम्। प्रश्न. ५९| २१५आ। स्वपक्षः-पार्श्वस्थादिवर्गः। बृह. ५आ। तथाविधप्राकृतलोकनिवासः। व्यव. १६८ अ। सञ्जता। निशी० २२७ आ। स्वपक्षः-संयतः। बृह. सन्निवेशन- सन्निविष्टं पाटकः। औप० २१ ११४| सावगादि। निशी. ९८ आ। स्वपक्षः। पिण्ड०६७) सन्निवेस-सन्निवेशः-यात्रासमागतजनावासो सपक्ष-समानाः पक्षाः पूर्वापरदक्षिणोत्तररूपाः पार्खा जनसमागमो वा। आचा० २८५। सन्निवेशः- यत्र यस्मिन् दूरमुत्पतने तत् सपक्षम्। जीवा० ३९११ प्रभूतान भाण्डानां प्रवेशः। आचा० ३२९। सन्निवेश- | सपक्खि- पक्षाणां दक्षिणवामादिपाश्र्वानां सदृशता समता स्थानम्नां। आचा० २३४| सन्निवेश:- घोषादिः। अन्यो. सप-क्षमित्यव्ययीभावस्तेन समपार्श्वतया १४२। संनिवेशः-यत्र प्रभू-तानां भाण्डानां प्रवेशः स। समानीत्यर्थः। स्था० १२५ समानाः पक्षाः-पाश्र्चा दिशो स्था० २९४। सन्निवेशः-घोष-प्रभृतिः। औप०७४। यस्मिन्। तत्सपक्ष, सदृशा-पक्षैरिति सन्निवेसः-कटकादीनामावासः। ज्ञाता० १४०। भग० सपक्षमित्यव्ययीभावो वेति। स्था० २५१। समाः सर्वे ६६२। सन्निवेशः-तथाविधप्राकृत-लोकनिवासः। राज. पक्षा:- पार्वाः पूर्वापरदक्षिणोत्तरा यत्र स्थाने तत्सपक्षम्। भग० १६७। सपक्ष-समान् दिग्। भग० सन्निसन्न- सङ्गततया निषण्णः, सुखासीन इत्यर्थः।। ५७६। समानाः पक्षाः-पूर्वापरदक्षिणोत्तररूपाः पार्वा भग० ३२४१ यस्मिन् दूरमुत्पतने तत् सपक्षम्। प्रज्ञा० १०५) सन्निहिंकाडं- सन्निधीकर्तु-सञ्चयीकर्तुम्। प्रश्न. १५३। | स्वपक्षम्। अन्त०२११ सह पक्षैरिति सपक्षं सर्वेष् पक्षेषु सन्निहि- घृतगुडादिस्थापनम्। भग० २००। सन्निधीयते । पूर्वापरदक्षिणोत्तररूपे-ष्वित्यर्थः। सूर्य. २९०/ ११४१ मुनि दीपरत्नसागरजी रचित [50] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy