Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 47
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] गणिमादिक्रयाणकं गृहीत्वा देशान्तरं गच्छन् सह सदिव्व-सह दिव्यैः सादिव्यं-गन्धर्वनगरादिदिव्यकृतम्। चारिणामध्वसहायो भवति। जम्बू. १२२॥ आव०७३११ सत्था- शास्ता-तीर्थकरः। निशी० २७ आ। सद्द- शपनं शपति वा असौ शय्यते वा तेन वस्त्विति सत्थातीत- शस्त्रातीतं शस्त्रादग्न्यादेरतीतं उत्तीर्णम्। शब्द-स्तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपिशब्दः। भग. २९३ पञ्चममूलनयः। स्था० ३९० शब्दः-कलहबोलः, महान् सत्थातीय- शस्त्रातीतं शस्त्रेण-उदुखलमुशलयन्त्रकादिना शब्दः। आव०६४५ शब्दः तत्स्थान एव व्यापी श्लाघा। अतीतमतिक्रान्तम्। भग० २१३। दशवै. २५७। शब्दः-शब्दाख्यनयः। उत्त०७७शब्दःसत्थाहपुत्तो- सार्थवाहपुत्रः। आव० ११६| आतस्परः। प्रश्न. १९। शब्दः। औप० ५। शब्दःसत्थियमुह-स्वस्तिकमुखं-स्वस्तिकाग्रभागः। सूर्य०७१। शब्दशास्त्रः। जम्बू० २०९। शब्दः-नयविशेषः। प्रज्ञा० सत्थिल्लिओ-सार्थकः। आव० ११५ ३२७। व्याकरणम्। निशी० ३०आ। शब्दःसत्थोवाडण- शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं अर्द्धदिग्व्यापी। स्था० ५०३। शब्दः-अर्द्धदि-ग्व्यापी। देहस्य यस्मिन् मरणे तत् शास्त्रोत्पाटनम्। भग० १२० भग० ६७३। शब्दयतेऽनेनेति शब्दः, भाषात्वेन शस्त्रेणक्षु-रिकादिना अवपाटनं-विदारणं स्वशरीरस्य परिणतःपुद्गलराशिः। आव० १४। शब्दःयस्मिस्तच्छ-स्त्रावपाटनम्। स्था० ९३। मन्मनभाषितादि। उत्त०४२७। शब्दः शब्दयतेशस्त्रेणावपाटनम्। ज्ञाता० २०२। अभिधीय-तेऽभिधेयमनेनेति शब्दो-वाचको ध्वनिः। सत्पुरुषा- किंपुरुषभेदविशेषः। प्रज्ञा० ९०| स्था० १५२। शब्दः शब्दनमभिधानं शब्दयते वा ये न सत्य- सिद्धं, प्रतिष्ठितम्। दशवै० ३३। वस्तु स शब्दः। स्था० १५३ सत्यकि- चारित्रमोहनीयकर्मोदयवान्। उत्त. १८५१ सद्दकर- शब्दकरः-रात्रौ महत्ता केवल-सम्यग्दर्शनी व्यक्तिविशेषः। आव० ८०५। प्रदवेषे शब्देनोल्लापस्वाध्यायादिका-रको गृहस्थभाषाभाषको दृष्टान्तः। आचा. १४६। सत्यकिः-प्रव्राजने दृष्टान्तः। वा। प्रश्न० १२५ सप्तदशममसमा-धिस्थानम्। सम० निशी. २८ । सत्यकिः-केवलसम्यग्दर्शनी ३७शब्दकरः-यः कलहबोलं करोति, विकालेऽपि महता व्यक्तिविशेषः। आव०८०५ शब्देनैव वदति वैरात्रिकं वा गार्हस्थभाषां भाषते। सत्यकी- दवेषतो दवैपायनेन व्यापादितः। व्यव० १२ अ। षोडशमासमाधिस्थानम्। आव०६५३। सत्यभामा- कृष्णवासुदेवभार्या। प्रश्न. ८८ सद्दकरणं- शब्दकरणं-उक्तिः । आव०६४६। सथणिए- सस्तनितः-कृतमन्दमन्दध्वनिः। ज्ञाता० २४। | सद्दणय- शब्दयते वस्त्वनेनेति शब्दः, तमेव गुणीभुतार्थं सदक्खिणं- सदानम्। ज्ञाता० २२० मुख्य-तया यो मन्यते स नयोऽप्युपचाराच्छब्दः। सदारमंतभेए-स्वदारमन्त्रभेदः अनुयो० २६५ स्वकलत्रविश्वब्धविशिष्टा-वस्थामन्त्रितान्यकथनम, सद्दणया-शब्दनयाः-शब्दप्रधाना नयाः। स्था० १५३ स्थूलमृषावादविरमणे तृतीयोऽतिचारः। आव०८२० सद्दनया- शब्दप्रधाना नयाः शब्दनयाःसदारसंतोस-स्वदारसन्तोषः स्वकलत्रसन्तोषः। आव. शब्दसमभिरूद्वैवंभूताः शब्देनार्थं गमयन्तीत्यतः ८२३। स्वदारसन्तोषः शब्दनया उच्यते। अनुयो० २२४। आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिः। स्था० २९११ सद्दपडियं- शब्दपतितम्। आव० २९२। सदारसंतोसिए-स्वदारैः सन्तोषः स्वदारसन्तोषः स एव । सद्दवेही- शब्दं लक्षीकृत्य विध्यति यः स शब्दवेधी। स्वदारसन्तोषिकः। स्वदारसन्तुष्टिः उपा० ३। ज्ञाता०२३६। शब्दवेधी। आव०४००। सदारा- नागेन्द्रस्य तृतीयाग्रमहिषी। भग० ५०४। सद्दहइ- श्रद्धत्ते-सामान्येनैवमिदमिति। स्था० २४७) सदावरी- त्रीन्द्रियजीवभेदः। उत्त०६९५ सद्दहइत्ता- श्रद्धाय शब्दार्थोभयरूपं सामान्येन प्रतिपदय। सदाशिवः- | उत्त० ८१। सदाशिवः। स्था० २०२। उत्त०५७ मुनि दीपरत्नसागरजी रचित [47] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169