SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सद्दहण- श्रद्धानं-तथेतिप्रत्ययलक्षणः। स्था० ३४९। श्रद्धानं | सदिय- शब्दः-प्रसिद्धः स सञ्जातो यस्य तच्छब्दितः। सम्यक्त्वमोहनीयकर्माणक्षयक्षयोप(शमोप) ज्ञाता०३ शमसमुत्थात्म-परिणामरूपं सम्यक्त्वम्, श्रद्धानं- | सहूल- शार्दूलः-व्याघ्रविशेषः। प्रश्न. ७। शार्दूलः-व्याघ्रः। सम्यक्त्वं भवत्याख्यातं, तच्च श्रद्दधाति जीवा० २७२। जीवादितत्त्वमनेनेति श्रद्धानं सम्यक्त्वमोह सद्धल-सद्धलः भल्लः। प्रश्न. २१ नीयकर्माणुक्षयक्षयोप (शमीप) शमसमुत्थात्म- सद्धा- श्रद्धा-प्रवर्द्धमानसंयमस्थानकण्डकरूपा। आचा० ४३। परिणामरू-पम्। उत्त० १६३१ श्रद्धा-मनःप्रसादः। आव. २६३। श्रद्धा-रूचिः। आव० ३४१। सद्दहणकप्प-सट्ठाणसद्दहंतस्स। निशी. १४६ अ। श्राद्धं-पितृक्रियाः। जम्बू. १२३। श्रद्धा-तत्त्वे सद्दहणसुद्ध- श्रद्धनेन-तथेतिप्रत्ययलक्षणेन शुद्धं-निरवयं सुश्रद्धानमास्तिक्यं, अनुष्ठानेषु वा निजोऽभिलाषः। श्रद्धानशुद्धम्। स्था० ३४९। स्था० ४१६। श्रद्धा-वाञ्छा। उत्त० ३६१। श्रद्धा-तत्त्वेषु सद्दहणा- श्रद्धाना-श्रद्धानशुद्धिः-प्रत्याख्यानद्ध्याः प्रथमो श्रद्धानमास्तिक्यमित्यर्थः। स्था० ४१६। श्रद्धा-भक्तिः, भेदः। आव० ८४७ भावना च। आव. ३४१। श्रद्धा-निजोऽभिलाषः। आव. सद्दहति- श्रद्धत्ते-प्रत्येति-प्रीतिविषयीकरोति। स्था० १७६) ७८७। श्रद्धा-श्रवणं प्रति वाञ्छा। सूर्य० २६६। श्रद्धाप्रधासद्दहमाण- श्रद्दधानः आर्द्रचित्ततया मन्यमानः जीवा०४। नगुणस्वीकरणरूपा। दशवै० २३८। श्रद्धासद्दहित- अद्धितः-सामान्येन प्रतीतः। स्था० ३५६। विशुद्धश्चित्तपरिणामः। आव० ८३७। परिणामो। सद्दहामि- श्रद्दधे सामान्येनैवमेवमयमिति। आव०७६१। दशवै० १२७श्रद्धा-तत्करणाभिलाषरूपा। उत्त० ५७७। निग्रन्थं प्रवचनमस्तीति प्रतिपदयते। भग० १२१ श्रद्दधे श्रद्धा-तत्सङ्गमा-भिलाषः। असम्प्राप्तकामस्य तृतीयो सामान्यतः। भग०४६७। श्रद्दधे-अस्तीत्येवं प्रतिपयो। भेदः। दशवै० १९४१ श्रद्धा-अभिलाषः। ज्ञाता० १६५ ज्ञाता०४७ सद्धादी- आत्मास्तित्ववादी। निशी. १० अ। सद्दहिए- अद्धितः। भग०१०११ सद्भावप्रतिषेध- सर्वस्मात् सद्भावप्रतिषेधः। स्था० २९०/ सद्दहियं-अब्भवगयं| निशी० १४७ अ। सद्य- प्रगणीभूतः सज्जः। जीवा. १९३। सद्दहे- श्रद्धत्ते। उत्त० ५६९। सदयोविस्यन्दित-तत्कालनिष्पादितः। जीवा० ३५५। सद्दहेज्जा- श्रद्दधीत-श्रद्धाविषयां कुर्यात्। प्रज्ञा० ३९९) सधूम-सधूमं अङ्गारत्वमप्राप्तं ज्वलदिन्धनम्। पिण्ड. सद्दाइ- शब्द-शब्दद्रव्यम्। भग० २१६। १७६। सधूमं निन्दाहभोजनम्। पिण्ड० १७५। सधूमम्। सद्दाउलग- शब्देनाकुलं शब्दाकुलं शब्दाकुलं-बृहच्छब्दं, आचा० १३१| तथा महता शब्देनालोच्यति। स्था०४८४। सन- सनसूत्रम्। उत्त० १७१। सद्दाउलय- शब्दाकुलं-बृहच्छब्दं यथा सनखपद- चतुष्पदतिर्यञ्चे चतर्थो भेदः। सम० १३५ भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः। सनत्कुमार- विषयविपाके दृष्टान्तः। आचा० १२६। आलोचने सप्तमो दोषः। भग०६१९। सनत्कु-मारः-क्वचिद्रोगसम्भवे विनष्टाङ्गे दृष्टान्तः। सद्दाणुवाए- शब्दानुपातः शब्दोच्चारम्। देशावकाशिके सूत्र० ८२। सनत्कुमारः-वर्णात्त्वचच्छायातोऽपचीयत्वे तृती-योऽतिचारः। आव० ८३४। दृष्टान्तः। सूत्र० २९४। सनत्कुमारः-असातवेदनीये सद्दालपुत्त- सद्दालपुत्रः तत्त्ववक्तव्यताप्रतिबद्धम्। स्था० दृष्टान्तः। आचा० २०६। ५०९। महावीरस्य सप्तमश्राद्धः। उपा० १। सनाइपिंड-स्वज्ञातयः-स्वकीयस्वजनास्तैर्निजक इति सद्दावई- शब्दापातिनाम वृत्तवैताढ्यपर्वतः। जम्बू० २९५ यथेप्सितो यः स्निग्धमधरादिराहारो दीयते सः शद्धापाती- वृत्तवैताढ्यपर्वतः। जम्बू. २९९। शब्दापाती स्वज्ञाति-पिण्डः। उत्त० ४३६) -वृत्तवैताढ्यः, हैमवतवर्षस्य पर्वतः। जीवा० ३२६| सन्तः- प्राणिनः पदार्था मनयो वा। स्था० ४९० सन्तःसद्दावाती- शब्दपाती-हेमवते पर्वतः। स्था०७१। | मुनयः-पदार्था वा। प्रज्ञा० ३१८। सन्तः-मुनयः-मूलो मुनि दीपरत्नसागरजी रचित [48] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy