________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सङ्ग्रामरथः- | जीवा० १८९।
वा। बह०१६२आ। वाक्कभंणोरविसंवादिता। बह. ३१३ सङ्घात-संपीडनम्। उत्त०६३१। सङ्घातः। नन्दी०४३। अ। सत्यं-सम्य-ग्वादः। औप० ३३। सद्भ्यो-मुनिभ्यो सङ्घातकरणं- करणस्य तृतीयभेदः। आव० ४५८
गुणेभ्यः पदार्थेभ्यो गुणेभ्यः पदार्थोभ्यो वा हितं सङ्घातपरिशाटकरण- करणस्य तृतीयभेदः। आव० ४५८ सत्यम्। प्रश्न. ११४। सत्त्यं-सद्भूतार्थम्। प्रश्न० १२० सचमक्कारया- सचमत्कारता साशङ्कता। बृह. २१२ सत्यं-षष्ठं पूर्वम्। स्था० १९९। संयमः शौचं। च आव. आ।
७०५। सद्भ्यो हितं, परमार्थो यथावस्थितपदार्थ सचिट्ठ-सचेष्टः- सक्रियः। दशवै० १०९।
यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तद्पायभूतो वा सचित्त- पृथिव्यादि। आव. २२८। सचित्तं-अण्डकादि। संयमः सत्यम्। सूत्र. २१४। सत्यो वा संयमः, सन्तःदशवै०१५५
प्राणिनस्तेभ्यो हितत्वात्। सूत्र. २५५। सत्यःसचित्तद्रव्यपरियूनः- जीर्णशरीरः स्थविरका जीर्णवृक्षो अविसंवादी। उत्त. २८१। तदादेशनामवितथत्त्वात्। वा। आचा० ३५
ज्ञाता० १३०| सत्यं-वचनविषयम्। ज्ञाता०७ सचित्तनिक्खेवण-सचित्तनिक्षेपण
सच्चइ- सत्यकिः-विद्याधर। दशवे. १०७। आगामिन्यां व्रीह्यादिष्वन्नादेर्निक्षेपणम्। आव० ८३८1
चतुर्विंशत्याकेकादशमतीर्थकृत्पूर्व भवनाम। सम० १५४| सचित्तपडिबद्धाहार- सचित्तप्रपितबद्धाहारः वृक्ष सच्चई-सत्यकी-प्रधानर्शनवतोऽपि चारित्रेण विनाऽघर प्रतिबद्धा-हारः। आव० ८२८१
गतिप्राप्तौ दृष्टान्तः। आव० ४३२। सचित्तपरिणाए-सचेनाहारः परिज्ञातः
सच्चग-सत्यका-लौकिकमदारणम्। उत्त०११८। तत्स्वरूपादिपरिज्ञा-नात्प्रत्याख्यातो येन स
सच्चती- सत्यकीनिर्ग्रन्थीपुत्रः। स्था० ४५७। सचित्ताहारपरिज्ञातः श्रावकः। सप्तमी प्रतिमा। सम० सच्चतीय- सत्यकिः-वेटकदुहितुर्ब्रह्मचारिण्याः पुत्रः, १९|
भावी वहेश्वरः। आव० ६८६) सचितरए- सचित्तरजः-अरण्ये वातोद्भूतपृथिवीरजः। सच्चनेमी- सत्यनेमिः-अन्तकृद्दशानां चतुर्थवर्गस्य आव०७३२
नवमम-ध्ययनम्। अन्त०१४। सत्यनेमिःसचितसंयिस्साहारः- सचितसंयिसाहारः
समुद्रविजयस्य तृतीयः सुतः। उत्त०५९६) सचित्तपुष्पवल्ल-यादिमिश्राहारः। आव० ८२८। | सच्चपरक्कम- सत्यः-अवितथस्तात्त्विकत्वेन परेसचित्ताणं दव्वाणंविउसरणया- सचित्तानां द्रव्याणां- भावशत्र-वस्तुषामाक्रमणं आक्रमः-अभिभव यस्यासौ पुष्प-ताम्बूलादीनां व्यवसरणं व्युत्सर्जनम्। ज्ञाता० सत्यपराक्रमः। उत्त० ४४४।
सच्चप्पवाय-सत्यप्रवादं सत्यं-संयमो वचनं वा सत्सत्यं सचिल्लय- सर्वापचक्षुः। प्रश्न० २५१
संयमं वचनं वा प्रकर्णेण स प्रवञ्चं वदतीति सचिव- सचिवः-वस्त्रः। व्यव० १२५आ।
सत्यप्रवादम्, षष्ठमपूर्वम्। नन्दी० २४१। सत्यप्रवादः सची- शक्रदेवेन्द्रस्याग्रमहिषी। जीवा० २६५।
पूर्वविशेषः। दशवै. १३ सच्च-सत्थः-आगमः। आचा० १६९। सत्यं-ऋतं तपः | सच्चप्पवायपुव्वं- षष्ठं पूर्वम् यत्र सत्यः-संयमः सत्यं संयमो वा। आचा० १६५। सत्यं-अविसंवादनयोगाद्या- वचनं वा सभेद सप्रतिपक्षं च प्रोच्यते त्मकम्। उत्त० १६५। सत्यं-सद्धयो-जीवेभ्यो हितताया सत्सत्यप्रवादपूर्वम्। सम० २६) प्रतिज्ञातशूरतया वा। स्था० ३५३। सत्त्यः -संयमः सच्चभामा- सत्यभामा-अन्तकृद्दशानां सदागमो वा। उत्त. २६४। सद्भ्यो-जीवेभ्यो हितः
पच्चमवर्गेऽध्ययनम्। अन्त०१५, १८ सस्य-संयमः। स्था० ९९। सत्यः-संयमः। सम० २७५ | सच्चभासय- यः सम्यग्पयुज्ह सर्वज्ञमतानुसारेण सदभ्यो हितः सत्त्यः संयमः। आचा. १६२ सदभ्यो
ठानबुध्य भाषते स सत्यभाषकः। प्रज्ञा० हितं सत्थं समेभूतं वा। ज्ञाता०४९। सद्भावसारं संयमो રકા
४६।
11.
वस्तुप्रति-ब
मुनि दीपरत्नसागरजी रचित
[39]
"आगम-सागर-कोषः" [५]