________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
اواهم
सच्चमंत-सत्त्वं प्रधानं महंतीएवि अवदीए जो आदिणो | सच्चोवाए- सत्यावपातं सफलसेवम्। ज्ञाता० १३० भवति सो। निशी०६१।
सच्छंद-स्वछन्दः-स्वाभिप्रायः। ज्ञाता० १५२। सच्चरए- सत्यं-अवितथभावणं तस्मिन् रतः-आसक्तः सच्छंदमई-स्वछन्दमतिः-निरर्गलबुद्धिरत एव सत्यरतः। उत्त० ३४५
स्वच्छन्दवि-हारी। ज्ञाता० २३६) सच्चवती- दंतपुरणगरे दंतचक्करायस्स भज्जा। निशी. सच्छंदा- आभिग्रहिका। व्यव. ३२१ आ। स्वच्छन्दाआ१२८ ।
भिग्रहिका। बृह. २३३ आ। सच्चवदी-सत्यवती योगसङ्ग्रहे निरपलापदृष्टान्ते सच्छाया- सती-शोभना छाया यस्याः सा। जीवा० २९४|
दन्तपुरन-गराधिपतिदन्तचक्रराज्ञः पत्नी। आव०६६६। | सजीव-कोट्यारोपितप्रत्यञ्चः। ज्ञाता० २३७ सच्चविल-मनोवचनकायसत्यवेदी। महाप०।
सजोगि-सहयोगैः-कायव्यापारादिभिर्यः सः सयोगी। सच्चविती- दन्तपुरनगरे दन्तचक्रराजपत्नी। व्यव० स्था० ५०
सजोगी-सयोगी-अनिरुद्धयोगः भवस्थकेवलिग्रामः, सच्चसंध- सत्यसन्धः। आव० ६९१।
भूतग्रा-मस्य त्रयोदशमं गणस्थानम्। आव० ६५० सच्चसेण- जम्बवैरवते। त्रयोदशमतीर्थकृत्। सम० १५४१ सज्ज- वर्तमानः। निशी० ५९ अ| षड्जः-शरीरषसच्चसेव- सेवायाः सबलीकरणात् सत्यसेवम्। ज्ञाता०४। ट्स्थानजातः, सप्तस्वरे प्रथमः। अन्यो० १२७षड्भ्यो सच्चा- सन्तो-मुनयः सद्भ्यो हिता
जातः षड्जः। नालाकण्ठोरुताजिह्वादन्तसंश्रितः। इहपरलोकाराधकत्वेन मुक्तिप्रापिका सत्या, यो वा स्था० ३९३ यस्मै हितः स तत्र साधुरिति सत्यः, सन्तो
सज्जक्खय- आतंको शूलम्। निशी० १४८ अ। मूलोत्तरगुणाः विद्यमान वा तेभ्यो हिता तेष साध्वी, सज्जक्खार-सद्यो भस्म। ज्ञाता० १७५ वा यथाऽवस्थित वस्तुतत्त्वरूपणेनेति व,
सज्जगाम- प्रथमो ग्रामः। स्था० ३९३। आराधनीत्वाद्वा। सत्त्या। प्रज्ञा० २४७) सतां हिता सज्जग्गहणा- वट्टमाण कालग्गहणं अभिक्खग्गहणं। सत्या, सन्तो मुनयस्तदुपकारिणी, सन्ती
निशी. १० । मूलोत्तरगुणास्तदनुप-घातिनी वा सन्तः-पदार्था सज्जणत्ता-आसेवणाभावे सज्जणता। निशी० ७१। जीवादयः तद्धिता तत्प्रत्याय-नफला
सज्जह-सज्जतं-सङ्गं कुत। ज्ञाता० १४७ जनपदसत्यादिभेदा वा सत्या। आव०१६)
सज्जा- वनस्पतिविशेषः। भग०८०४। सच्चाण-सत्याणः कायोत्सर्गदृष्टान्ते यक्षविशेषः। आव० | सज्जासंथार- शयनं शय्या तदर्थं संस्तारकः शय्यासंस्ता८०१
रकः, शय्या-सर्वाङ्गीकी संस्तारकःसच्चामोस- उभयस्वभावा वस्त्वेकदेशप्रत्यायनफला अर्धतृतीयहस्तप्रमाणः। आचा० ३६९। उत्प-न्नमिश्रादिभेदा सत्यामृषा। आव०१६)
सज्जिए-सज्जितः-निष्पादितः। जम्बू. १०५ सच्चित्त-सचित्तवर्जकः-श्रावकस्य सप्तमी प्रतिज्ञा सज्जिओ-सज्जितः-निष्पादितः। जीवा. २६८। सप्तमा-सप्रमाणा। आव० ६४६।
सज्जित्था- गिहीत्यर्थः। निशी० ५१ अ। सच्चित्तदवियकप्प- सच्चित्तद्रव्यकल्पः-तद्यथा- सज्जिय-सज्जितं-वितानितम्। प्रश्न ७६। सज्जयित्वा। प्रव्राजना-मुडापना-शिक्षापना-उपस्थापना-संभञ्जना आव० ४२२॥ संवासना च, एवंविध षड़विधमपि
सज्जीव- कलाविशेषः। ज्ञाता० ३८१ सच्चित्तद्रव्यकल्पमाचरन्ति। बृह. २५८ अ।
सज्जीवकरणंमृतघात्वा-दीना सहजस्वरूपापादनम्। सच्चित्तरजो- सचित्तरजः व्यवहारसमन्विता वातोद्धता जम्बू०१३९।
लक्ष्णधूलिस्तच्च सचित्तरजः। व्यव० २४० अ। | सज्जेउ- सज्जयितुम्। आव० ८१३। सच्चिल्लओ- सत्यः। आव. २०३।
| सज्जो पुढवी- सज्जपुढवि-कुमारपृथवी। ज्ञाता० १०५।
मुनि दीपरत्नसागरजी रचित
[40]
"आगम-सागर-कोषः" [५]