________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सज्झंतिए- सहाध्यायि। व्यव० १३६ अ। सज्झंलिओ-सब्रह्मचारी। बृह. १३६ आ। सज्झं- सह्यम्। आव० ४०८१ सज्झगिरिसिद्धओ-सह्यगिरिसिद्धकः क्रमसिद्धोदाहरणे सिद्धविशेषः। आव०४०८। सज्झयनिमित्त-स्वाध्यायनिमित्तं
प्रतिपृच्छानिमित्तम्। व्यव० ४५अ। सज्झाए- कुहणविशेषः। प्रज्ञा० ३३॥ सज्झाओ-स्वाध्यायः-वाचनादिनि। आव० ४४९। अभ्य
न्तरतपसि चतुर्थो भेदः। भग. ९२२ सज्झादी-सज्झिकाः-प्रतिवेशिर्मकाः। ब्रह० ४९ अ। सज्झाय-स्वाध्यायः- अन्प्रेक्षणादिः। उत्त० ४३८ सष्ठ
आ-मर्यादया अधीयत इति स्वाध्यायः अङ्गादि तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवम्पदेष्टम्। स्था० ५७ स्वाध्यायः-वाचनादिरूपः, तत्त्वचिन्तायां धर्महेतुत्वाद्धर्मः। दशवैः २३। शोभना अध्यायः स्वाध्यायः। आव०७३१॥ स्वाध्यायः-सूत्रपौरुषीलक्षणः। आव०५७६) स्वाध्यायः-अधीतगुणनरूपः। प्रश्न. १११। स्वाध्यायःनन्दयादिसूत्रविषयो वाचनादिः। स्था० २१३। स्वाध्यायः- शोभनं आ-मर्यादया अध्ययनंश्रुतस्याधिकमनुसरणं स्वाध्यायः। स्था० ३४९। सज्झायपोरुसि-स्वाध्यायपौरुषी। आव. ३१३। सज्झायभूमि-स्वाध्यायभूमिः सा
चागाढयोगमधिकृत्योत्क-र्षतः षण्मासा। व्यव० ७८ अ। सज्झायमंगल-स्वाध्यायमङ्गलं-स्वाध्याय एव मङ्गलम्। ओघ०१८४ सज्झायसज्झाण-स्वाध्याय एव सध्यानं स्वाध्यायस
ध्यानम्। दशवै. २३८१ सज्झिग- सहवासी। बृह. २१५आ। सज्झिया- सज्झिका-प्रातिवेश्मिकी। बृह. १३९ अ। सज्झिलग-लघुभ्राता। व्यव. १९४ आ। भ्राता। पिण्ड. १००। सहोदरः। बृह० ५५अ। सखायौ। ओघ. १७२। भगिनी। पिण्ड० ९८१ सज्झोरुवा- सज्झोरूपा। व्यव. १२४ आ। सज्वलन- क्रोधादिभेदवान्। आचा०९१| सञ्जवलनत्व- प्रतिक्षणरोषणत्वम्।
अष्टममसमाधिस्थानम्। प्रश्न. १४४। सञ्झा- सन्ध्या । ओप० २०२। सज्ञाक्षर- सज्ञाक्षरं-अक्षराऽऽकारविशेषः, यथा घटिकासंस्थानो धकारः, कुरुण्टिकासंस्थानश्चकार इत्यादि।
आव. २४१ सञ्झिभूता- विशिष्टावधिज्ञान्यादयः। भग० ४७२। सज्ञास्कन्धः-सज्ञानिमित्तोदग्राहणात्मकः प्रतययः।
सूत्र. २७१ सती-सडवल्लो। निशी. ५१ अ। सट्टियर- बन्धुः। निशी. २४३ अ। सट्टक-सङ्घातवन्तः। व्यव० १६९ आ। सहगा- सालिभेओ। दशवै. ९२। सहाणंतर-स्वस्थानं-परमाणोः परमाणभाव एव, तत्र वर्तमा-नस्य यदन्तरं-चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं सत्स्वस्थानान्तरम्। भग. ८८६) सहाण- स्वस्थानं-यत्रासते बादरपृथिवीकायिकाः पर्याप्ताः आसीनाश्च वर्णादिविभागेनोदेष्टुंशक्यन्ते तत्स्वस्थानम्। प्रज्ञा०७३। स्वस्थानम्। ज्ञाता० १६९। स्वस्थानं-चुल्य-वचुल्यादिकम्। पिण्ड० ८९। सुत्ते णिबद्धं तं। निशी. १४७ अ। मलवसहग्गामोघरं। निशी. १८३ । सहाणवाणंतराणं- शीर्षप्रहेलिकापर्यवसानानि तेषां स्वस्था-नात्-पूर्वपूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्योत्पत्ति-स्थानात् संख्याविशेषलक्षणात् गणनीयादित्यर्थः, स्थाना-न्तराणि-स्थानान्तराण्यपि अनन्तस्थानान्यव्यवहितस-ङ्ख्याविषया गुणाकारनिष्पन्ना येषु तानि स्वस्थानस्थाना-न्तराणि क्रमव्यवस्थितसङ्ख्यानविशेषा इत्यर्थः, अथवा स्वस्थानानि च-पूर्वस्थानानि स्थानान्तराणि चअन्तर-स्थानानि स्वस्थानस्थानान्तराणि, अथवा स्वस्थानात् प्रथमस्थानात् पूर्वाङ्गलक्षणात् स्थानान्तराणि-विवक्षित-स्थानानि स्वस्थानस्थानान्तराणि। सम०९११ सहाणवट्ठो-तिण्णिवारा मासलहुं चउत्थवाराए तमेव मासगुरु एवं चउलहुओ चउगुरुं छल्लहुओ छग्गुरुं। निशी० २३४ आ।
मुनि दीपरत्नसागरजी रचित
[41]
"आगम-सागर-कोषः" [५]