________________
[Type text]
साणसन्निगास स्वं आत्मीयं स्थानं पर्यवाणामाश्रयः स्वस्थानं पुलाकादेः पुलाकादिरेव तस्य सन्निकर्ष:संयोजन स्वस्थानसन्निकर्षः। भगः ९००| स- संजमे सेट्ठा जस्स सा सही निशी. २०० अ सहिआ षष्टिकाः-शालिभेदः । दशवै० १९३ सट्ठिग- षष्टिकाः षष्ठ्यहोरात्रैः परिपच्यमानास्तन्दुलाः । जम्बू० २४३१
सतत- कापिलीय शास्त्रम् । भग० ११२| षष्ठितन्त्रंसाङ्ख्य-मतम् । ज्ञाता० १०५ |
सडण- शटनं कुष्टादिनाङ्गुल्यादिः। भग० ४६९। सडणपडणविद्धंसणधमम्मक
शटनपटनविध्वंसनधर्मकः । उत्त ३२९|
सडसडिंत शटितशटितम् आव० ६८० | सडिण वनस्पतिविशेषः । भग. ८०२ सडिय शाटितः वाधिविशेषाच्छीर्णतां गतः। जाता० ११५ सडियपडियं- शटितपटितम्। आव० ३४५॥
सड्ढ- श्राद्धः । औप० ९० श्राद्धः । भग० ५१९ । श्राद्धःतापसविशेषः । निर० २५| श्राद्धः श्रद्धा श्रद्धानं यस्मिन् अस्ति स श्रद्धेयवचनः । स्था० १३९|
आगम- सागर - कोषः (भाग:-५)
सड्ढर- आरजालम् । बृह० ११७ आ । सड्ढा- श्रद्धा-धम्र्मेच्छा। आचा० २२३३ श्रद्धा तत्त्वश्रद्धानं सदनुष्ठानचिकीर्षा भग० ५५० श्रद्धा इच्छा। राज० ५८१ श्रद्धा इच्छा। भग० १३ श्रद्धा-इच्छा निर० ३ सूर्य०
५|
सड्ढावं- श्रद्धानम्। आव० ८१५|
- श्रद्धा श्रद्धानम् । भग० ९० श्रद्धा-अस्याऽस्तीति श्रद्धी-गिट्टी, अण्णतित्थि उ वा निशी० १८३ आ श्रद्धावन्तिः । अध० ९६|
सढिकिडी अविरतसम्यग्दृष्टिका यथाभद्रिका व्यव०
२५०|
सड्ढियर अतिश्राद्ध श्रीगुप्तस्थविरशिष्यों रोहगुप्ताभिधः आव• ३१८०
सड्ढी- शैक्षः । उत्त० १६८ | श्रद्धा
मोक्षमार्गोद्यमेच्छाविद्यते यस्यासौ श्रद्धावान्। आचा १७३ | श्रद्धा-रुचिरस्यास्तीति श्रद्धावान्। उत्त० २५१| श्रावकः । निशी० १४७ अ ।
सढ- सढः-तदवयवरूपः केशरिस्कन्धसटावद् । भग० ६७२।
मुनि दीपरत्नसागरजी रचित
[42]
[Type text] सशस्य मायिनः कर्मत्वात् । अधर्मद्वारस्य द्वितीयं नाम । प्रश्न० २६ | शढं यत् साठयेन विश्राम्भार्थ वन्दते । ग्लानि व्यपदेशं वा कृत्वा न सम्यग् वन्दते। कृतिकर्मणि विंशतितमो दोषः । आव ० १४४॥ शढ: संयमयोगेष्वनादृतः। दशवै० २४७॥ शठः । दशकै० ८९ । शढः- तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति । उत्तः २४५। शढः-वक्राचारः। उत्त० २७४ | शाढ्ययोगाच्छढःविश्वस्तजनवञ्चकः। उत्तः २८०१ शठः मायावी आव० ५३७ शद- अन्तः सद्भावशून्यं वन्दनम्। बृह. १२ आ सदओ स्तम्बः बृह० २६८ आ । सणंकुमार- सनत्कुमार-कल्पोपगवैमानिकभेदविशेषः।
प्रज्ञा० ६९। सनत्कुमारः चातुन्तचक्रवर्ती राजा, प्रथमा अन्तकि-रियावस्तु । उत्तः ५८२ सनत्कुमारःचतुर्थचक्रवर्ती समः १५२ सनत्कुमार:नारायणवासुदेवागमनदेवलोकः । आव० १६३। सणंकुमारवडिंसग- सप्तसागरोपमस्थितिकदेवविमानम् ।
सम० १३ |
सणकुमारावडिंसए सनत्कुमारावतंसकः सनत्कुमारस्य मध्येऽवतंसकः । जीवा. १९१६
सणंदिघोस द्वादशविधतूर्यनिनादोपेतः । जम्बू० ३राण सण- सनः त्वक्प्रधानो धान्यविशेषः । स्था० ४०६ | त्वक्प्रधाननालो धान्यविशेषः । भग० २७४ | वल्कप्रधानो वनस्पतिविशेषः। ज्ञाता० १६०। गुच्छाविशेषः । प्रज्ञा० ३२ वनस्पतिविशेषः । भग० ८०२ शणं त्वक्प्रधाननालो धान्यविशेषः जम्बू. १२४॥ शणः आव० १३०१ औषधिविशेषः। प्रज्ञा० ३३ | धान्यविशेषः । उत्त० ६५३। सणपल्ली पल्लीविशेषः व्यव० ३१२अ
सणफ सह नखैः नखरात्मकैर्वर्तत इति सनखम्। उत्तः
६९९|
सणप्फदा सनखानि दीर्घनखपरिकलितानि पदानि येषां ते सनखपदाः श्वादयः । प्रज्ञा० ४५ | सणप्फय- सनखपदः नाखरः सिंहादिः । स्था० २७३ | सनखपदः दीर्घनखपरिकलितं पदं यस्य स आश्वादिः । जीवा० ३८८
सणबंधण सनबन्धनं सनपुष्पवृन्तम् । ज्ञाता० ६। सणवण सणवनं- वनविशेषः । आव० १८६ | भग० ३६ ।
"आगम- सागर-कोषः " (५)