________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सणसत्तरस- शणसप्तदशानि-व्रीहिर्यवो मसूरो गोधूमो । तैरुपगतः सन्नानाज्ञानोपगतः। उत्त० ४८७) मुगमाषतिलचणकाः अणवः प्रियङ्गुकोद्रवमष्टकाः | सण्णातग-सज्ञातीयः। आव० (व०) २८९। सज्ञातीयः। शालिरालकम्। किञ्चित् शालयकलत्थो
आव०५७८1 शणसप्तदशानि। बृह. १३९ अ।
सण्णातय- सजातीयः। आव० ३७० सणहपय-सनखपदः सिंहादिः। प्रश्न. १५
सण्णापाणय-सज्ञापानीयम्। आव०५१३। सणायग-स्वजनः। ओघ० १९०
सण्णाभूमि-सज्ञाभूमिः-पुरीषोत्सर्गभूमिः। आव० ५७९) सणाहा- सस्वामिका। ज्ञाता० १५००
संज्ञाभूमिः-विहारभूमिः। दशवै०११। सणिंचरसंवच्छर-यावता कालेन शनैश्चरो
सण्णाभूमी- सज्ञाभूमिः। उत्त० १९२। सज्ञाभूमिः- पुरीनक्षत्रमेकमथवा द्वादशापि राशीन् भुङ्क्ते स
षोत्सर्गभूमिः। आव० ५७७। शनैश्चरसंवत्सरः। स्था० ३४४।
सण्णाय-सज्ञातीयः। आव०६४७ सणिंचारि- शनैश्चारी-मन्दचारी, भारते वर्षे मनुष्यभेदः। सण्णायग-संज्ञातीयः-निजकः। आव०६१८ भग०२७६
सण्णि-संज्ञानं संज्ञा-सम्यग्ज्ञानं तदस्यास्तीति संज्ञीसणिंचारी- शनैश्चारिणः। जम्बू. ३१३। शनैश्चारिणः- सम्यग्दृष्टिः। नन्दी. १९११ सज्ञी-श्रावकः। ओघ २२ शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः। जम्बू. सज्ञी-श्रावकः। ओघ० ५९। ૨૮.
सण्णिएल्लग-संज्ञितः। आव० ३०५१ सणिइ- शनैः। आव०७१७।
सण्णिगब्भ- गर्भस्थः संज्ञी सज्ञिगर्भः। आव. १७९। सणिच्छर- शनैश्चरः-चतुर्थो महाग्रहः। सूर्य. २९४।। सण्णिगास-सन्निकाशः-प्रकाशः। जम्बू०५२। शनैश्चरः-महाग्रहः। जम्बू. ५३४। चतुर्थो महाग्रहः। सण्णिचिए- सन्निचितः-प्रचयविशेषान्निबिडीकृतः। स्था० ७८1
जम्बू०६५ सणिच्छरसंवच्छर-शनैश्चरैर्निष्पादितः संवत्सरः सण्णिनाणे-सज्ञिज्ञानं सज्ञो-समनस्कस्तस्य ज्ञानं शनैश्चरसंव-त्सरः शनैश्चरसम्भवः। सूर्य. १५३। सज्ञिज्ञानं, शनैश्चर-संवत्सरः। सूर्य. १७२।
तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेवः। सण्ण-काइयं। निशी. ११६अ।
सम०१८ सण्णा- संगारेत्यर्थः। निशी. ५५ अ। संज्ञानं-संज्ञा सण्णिवाय-सन्निपातः- आगमनम्। जम्बू० २८० सम्यग्ज्ञानम्। राज० १३३। संजाणतीति सण्णा, जं सण्णिविट्ठ-सन्निविष्ट-सन्निवेश, पाटकः। औप० २। पुव्वण्हे गोविं दद्दूण अवरण्हे पुणो पच्चभिजाणइ, जहा सण्णिहि-सन्निधिः, पर्यषितखाद्यादिः। जम्बू. ११८ सो चेव एस गोवित्ति। दशवैः ५४१ संज्ञानं-संज्ञा- सण्णी- सज्ञी। आव० २८९। सज्ञी-विशिष्टस्मरणादिव्यञ्जनावग्रहोत्त-रकालभावी मतिविशेषः। आव०१८ रूपमनोविज्ञानभाक्। जीवा०१७ वासिष्ठगोत्रे षष्ठो अभिलाषो-आत्म-परिणामः। आव. ५८० सज्ञानं भेदः। स्था० ३९०| सज्ञी-श्रावकः। ओघ. ३८५ सज्ञा। जीवा. १५ सज्ञा। आव० ३६९। संज्ञानं संज्ञा- दीर्घकालि-क्यपदेशेन संजी। आव. २११ दंसणसंपण्णो। अवगमः। आचा० १२१ संज्ञा, ज्ञानं, अवबोधः। आचा० निशी. ३२५ अ। सावओ सयणा वा अहाभद्दओ। निशी० १३ संज्ञानं सज्ञा
१२६ आ। सज्ञी-श्रावकः। ओघ० ३८1 सज्ञीश्रावकः। भूतभवद्भाविभावस्वभावपर्यालोचम्। जीवा० १७
ओघ० १०२ सण्णाइओ-संज्ञायितः। दशवै०४४।
सण्ह- लक्ष्ण-मृष्टः। जीवा० ३४३। लक्ष्णः। ओघ० २१६। सण्णाणनाणोवगत-सन्ति शोभनानि 'नाने'
ज्ञाता० १६। लक्ष्णो नाम चूर्णितलोष्ठकल्पा त्यनेकरूपाणि ज्ञानानि
मृद्पृथिवी। प्रज्ञा० २६। लक्ष्लः। आव० ६२४लक्ष्णंसङ्गत्यागपर्यायधर्माभिरूचित्त्वाद्यवबोधात्कानि । लक्ष्णपुद्ग-लस्कन्धनिष्पन्नम्। प्रज्ञा० ८७। लक्ष्णः
न
मुनि दीपरत्नसागरजी रचित
[43]
"आगम-सागर-कोषः" [५]