Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
اواهم
सच्चमंत-सत्त्वं प्रधानं महंतीएवि अवदीए जो आदिणो | सच्चोवाए- सत्यावपातं सफलसेवम्। ज्ञाता० १३० भवति सो। निशी०६१।
सच्छंद-स्वछन्दः-स्वाभिप्रायः। ज्ञाता० १५२। सच्चरए- सत्यं-अवितथभावणं तस्मिन् रतः-आसक्तः सच्छंदमई-स्वछन्दमतिः-निरर्गलबुद्धिरत एव सत्यरतः। उत्त० ३४५
स्वच्छन्दवि-हारी। ज्ञाता० २३६) सच्चवती- दंतपुरणगरे दंतचक्करायस्स भज्जा। निशी. सच्छंदा- आभिग्रहिका। व्यव. ३२१ आ। स्वच्छन्दाआ१२८ ।
भिग्रहिका। बृह. २३३ आ। सच्चवदी-सत्यवती योगसङ्ग्रहे निरपलापदृष्टान्ते सच्छाया- सती-शोभना छाया यस्याः सा। जीवा० २९४|
दन्तपुरन-गराधिपतिदन्तचक्रराज्ञः पत्नी। आव०६६६। | सजीव-कोट्यारोपितप्रत्यञ्चः। ज्ञाता० २३७ सच्चविल-मनोवचनकायसत्यवेदी। महाप०।
सजोगि-सहयोगैः-कायव्यापारादिभिर्यः सः सयोगी। सच्चविती- दन्तपुरनगरे दन्तचक्रराजपत्नी। व्यव० स्था० ५०
सजोगी-सयोगी-अनिरुद्धयोगः भवस्थकेवलिग्रामः, सच्चसंध- सत्यसन्धः। आव० ६९१।
भूतग्रा-मस्य त्रयोदशमं गणस्थानम्। आव० ६५० सच्चसेण- जम्बवैरवते। त्रयोदशमतीर्थकृत्। सम० १५४१ सज्ज- वर्तमानः। निशी० ५९ अ| षड्जः-शरीरषसच्चसेव- सेवायाः सबलीकरणात् सत्यसेवम्। ज्ञाता०४। ट्स्थानजातः, सप्तस्वरे प्रथमः। अन्यो० १२७षड्भ्यो सच्चा- सन्तो-मुनयः सद्भ्यो हिता
जातः षड्जः। नालाकण्ठोरुताजिह्वादन्तसंश्रितः। इहपरलोकाराधकत्वेन मुक्तिप्रापिका सत्या, यो वा स्था० ३९३ यस्मै हितः स तत्र साधुरिति सत्यः, सन्तो
सज्जक्खय- आतंको शूलम्। निशी० १४८ अ। मूलोत्तरगुणाः विद्यमान वा तेभ्यो हिता तेष साध्वी, सज्जक्खार-सद्यो भस्म। ज्ञाता० १७५ वा यथाऽवस्थित वस्तुतत्त्वरूपणेनेति व,
सज्जगाम- प्रथमो ग्रामः। स्था० ३९३। आराधनीत्वाद्वा। सत्त्या। प्रज्ञा० २४७) सतां हिता सज्जग्गहणा- वट्टमाण कालग्गहणं अभिक्खग्गहणं। सत्या, सन्तो मुनयस्तदुपकारिणी, सन्ती
निशी. १० । मूलोत्तरगुणास्तदनुप-घातिनी वा सन्तः-पदार्था सज्जणत्ता-आसेवणाभावे सज्जणता। निशी० ७१। जीवादयः तद्धिता तत्प्रत्याय-नफला
सज्जह-सज्जतं-सङ्गं कुत। ज्ञाता० १४७ जनपदसत्यादिभेदा वा सत्या। आव०१६)
सज्जा- वनस्पतिविशेषः। भग०८०४। सच्चाण-सत्याणः कायोत्सर्गदृष्टान्ते यक्षविशेषः। आव० | सज्जासंथार- शयनं शय्या तदर्थं संस्तारकः शय्यासंस्ता८०१
रकः, शय्या-सर्वाङ्गीकी संस्तारकःसच्चामोस- उभयस्वभावा वस्त्वेकदेशप्रत्यायनफला अर्धतृतीयहस्तप्रमाणः। आचा० ३६९। उत्प-न्नमिश्रादिभेदा सत्यामृषा। आव०१६)
सज्जिए-सज्जितः-निष्पादितः। जम्बू. १०५ सच्चित्त-सचित्तवर्जकः-श्रावकस्य सप्तमी प्रतिज्ञा सज्जिओ-सज्जितः-निष्पादितः। जीवा. २६८। सप्तमा-सप्रमाणा। आव० ६४६।
सज्जित्था- गिहीत्यर्थः। निशी० ५१ अ। सच्चित्तदवियकप्प- सच्चित्तद्रव्यकल्पः-तद्यथा- सज्जिय-सज्जितं-वितानितम्। प्रश्न ७६। सज्जयित्वा। प्रव्राजना-मुडापना-शिक्षापना-उपस्थापना-संभञ्जना आव० ४२२॥ संवासना च, एवंविध षड़विधमपि
सज्जीव- कलाविशेषः। ज्ञाता० ३८१ सच्चित्तद्रव्यकल्पमाचरन्ति। बृह. २५८ अ।
सज्जीवकरणंमृतघात्वा-दीना सहजस्वरूपापादनम्। सच्चित्तरजो- सचित्तरजः व्यवहारसमन्विता वातोद्धता जम्बू०१३९।
लक्ष्णधूलिस्तच्च सचित्तरजः। व्यव० २४० अ। | सज्जेउ- सज्जयितुम्। आव० ८१३। सच्चिल्लओ- सत्यः। आव. २०३।
| सज्जो पुढवी- सज्जपुढवि-कुमारपृथवी। ज्ञाता० १०५।
मुनि दीपरत्नसागरजी रचित
[40]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169