Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ [Type text] नाम | प्रश्न० ९२ संचयकृत्स्नं अशीतं मासाशतं ततः परस्य संचयस्याभावात्। व्यव० ११८ आ संचयया होड़- सञ्चयपराभवन्ति अनागतमेव चिन्तयति। ओघ० १००| संचरणं- उपयोगगमनम्। उत्त॰ १६६। संचाएइ- शक्नोति। भग० ११२ | शक्नोति । स्था० १४३ | शक्नोति । आचा० ३३१ | संचारति- शक्नुवति। स्था० ३१२ संचाएज्जा- शक्नुयात्। प्रज्ञा० ३९९। संचार सञ्चार: · आगम - सागर - कोषः ( भाग : - ५ ) सञ्चारिमकीटिकामत्कोटादिसत्त्वव्याघातः । पिण्ड० १६२ | संचारसम- सञ्चारसम वंशतन्त्र्यादिभिर्यदङ्गुलसञ्चारसमं गीयते तत् । स्था० ३९६। वंशतन्त्र्यादिष्वेवाङ्गलीसञ्चार समं यद्गीयते तत् सञ्चारसमम्। अनुयो० १३३ | संचालेति संचालयति संचारयतीति पर्यालोचयतीत्यर्थः । ज्ञाता० २४| संचितित संसुवितम्। आक० १८९१ संचिक्ख संतिष्ठति। ओघ० ४०% चिक्ख- सन्तिष्ठते। आचा० २४२ प्रतीक्ष्यते, कार्याद्वि-रमति। आव ०७५५ | संचिक्खमाण- समतया ईक्षमाणः पश्यत् । उत्त० ४०६ । संचिक्खाविज्जति संरक्ष्यते । आव० ८३८ | संचिक्खावे प्रतिपालयति। ओघ १ta संचिक्खावेत्ता प्रतीक्ष्य आजझ ६४९| संचिक्खे- निरूपयति। ओघ० १६७ । संतिष्ठेत् । ओघ० ५९ । समाधिना तिष्ठेत् । न कुजनर्करायितादि कुर्यात्त् । उत्त० १२०॥ संतिष्ठति । ओघ० ४० संचिक्खेड़- परिभावयति व्यव० २५७ अ संचित्रण संस्थानं अवस्थितिक्रिया भग- ४७% संचिणा कायस्थितिः । जीवा० ६९ । अवस्थानम् । जीवा. ६१| सातत्येनावस्थानम् जीवा• ७८१ कायस्थितिः । जीवा० ४०६, ४२८ संचिनोति बघ्नाधाति । उत्त० २४६२ संचिय- आबाधाकालातिक्रमेणोत्तरकालवेदनयोग्यता मुनि दीपरत्नसागरजी रचित [16] [Type text ) निषि-क्तम् । प्रज्ञा० ४५९ | संच्छिन्न- व्याप्तः । ज्ञाता० ७८ | संच्छोभ- संक्रामणम् । बृह० ३०१ आ । संछण्णं संछन्नं जलेनान्तरितम्। जम्बू० १२३, २९१। संचणपत्तभिसमुणाल- समून्नपत्रबिंशमृणालः। आव० ८१९| संछन्न- जलेनान्तरितम् । जम्बू० ४२ । संछोभ प्रक्षेपकम् बृह० २६५ अ प्रक्षेपः व्यव० ३४२ अ - संजइज्ज- उत्तराध्ययनेषु अष्टादशममध्ययन् । सम. ६४ | संजइत्त संयतीसत्कः व्यव० ३१ अ संजईज्ज संयतीयं- उत्तराध्ययनेष्वष्टादशममध्ययनम् । उत्त० ९। संज- सम्यग् यतः संयतः असद्व्यापारेभ्य उपरतः । उत्त० ३६० | संजए संयतः रागद्वेषावपाकृत्यः स्थितः । दश. १७८ संजणित संजनितः उत्पादितः । ज्ञाता० ३१| संजतासंजत संयतासंयत देशविरतः । प्रज्ञा० ३९२॥ संजत्ता सङ्गता यात्रा देशान्तरगमनं संयात्रा ज्ञाता० १३२| संजत्ताणावावाणियया सङ्गता यात्रा - देशान्तरगमनं संयात्रा तत्प्रधाना नौवाणिजकाः-पोतवणिजा-संयात्रान वाणिजकाः । ज्ञाता० १३२ | संजम संयमनं संयमः पापोपरमः । स्था० ३२३ | संयमःप्रत्त्युपेक्षादिः। भग० ७५९। संयमः-मूलगुणरूपः। अनुयो० २६५ | संयमः -संवरः । ज्ञाता० ८| संयमःसंयमवान्, साधुः । उत्त० ३१५ | संयमःप्राणातिपाताद्यकरणम् स्था० १५६। संयमः प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणः । स्था० ३६० । संयमः अनवद्यानुष्ठानलक्षः आव० ३४१ संयमः - हिंसात उपरमः अहिंसायाश्चत्त्वारिंशत्तमं नाम । प्रश्न० ९९| संयमः पञ्चाश्रवनिरोधादिलक्षणः सूर्यः ५ संयमःपृथिव्यादिसंरक्षणलक्षणोऽभिनवकर्मानुपादानफलः। प्रश्न. १०२ | संयमः रक्षा | भग० १२२ संयमःप्रज्ञापनाया द्वित्रिंशत्तमं पदम् । प्रज्ञा० ६ संवरः । भग० १३ संयमः प्रतिपन्नचारित्रः । भग० ४३३| संयमः "आगम- सागर-कोषः " (५)

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 169