Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 26
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] स्थानेषु संवोडुमिति। बृह. १८१ आ। संबाहः- यत्र संभरइ-संस्मरति। ओघ. १७६| पर्वतनित-म्बादिदुर्गे परचक्रभयेन रक्षार्थं धान्यादीनि संभरिज्जा-संस्मरेत्। आव०६७६) संबहन्ति स संबाहः। स्था० २९। संबाधः-प्रभुत। संभलि-दूती। व्यव० १२५ अ। चातुर्वर्ण्यनिवासः। उत्त०६०५। सम्बाधः संभव-सम्भवः-सम्भवन्ति प्रकर्षेण भवन्ति चतुर्विशदयात्रामागतप्रभूतजननिवेशः। जीवा० ४०० तिशयगुणा अस्मिन्निति सम्भवतः तृतीय जिनः। संबाहा-सम्बाधाः-पीडाः, सम्बाधयन्तीति सन्बाधाः- यस्मिन् गर्भे सति अभ्यधिका शस्यनिष्पत्तिरतः। पीडाः उपसर्गजनिता नानाप्रकारातकजनिता वा। आव० ५०२सम्भवः-सदा भवनम्। सूत्र० ३५० आचा० २१६। सम्बाधा-शैलशृङ्गशायिनो निवासाः, | संभवानुमान- व्याकरणादिना शास्त्राभ्यासेन यात्रासमागतप्रभूत-जननिवेशा वा। जम्बू० १२१ संस्क्रियमाणा याः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं संबाधा-यात्रासमागतप्रभू-तजननिवेशाः। जीवा० २७९। प्रत्युपलब्धः। सूत्र. २१३ स्था०८६) संभाइयं-सम्भाजितः। आव. २००९ संबुक्क- शम्बूकः-शङ्खः। उत्त० ६०५ शम्बूकः-शङ्खः। संभार- सम्भारः-प्राभूत्यम्। जम्बू. १००| संभारःस्था० २१६। सम्बूकः-द्वीन्द्रियजन्तुविशेषः। जीवा० अवश्यंतया कर्मणो विपाकानुभावेन वेदनम्। सूत्र ३१॥ रावणभागिनेयः खरदूषणचन्द्रनखासुतः ४१४। उपरि प्रक्षेप्यद्रव्यम्। ज्ञाता० १९६। विद्याधरकुमारः। प्रश्न० ८७। शङ्खः बहुद्रव्यसंयोगः। बृह. १८८ अ। सम्भारः-प्राभृत्यम्। तद्वच्छङ्खभ्रमिवत्। स्था० ३६६) जीवा० २६५। संधियते-धार्यते संभरणं वा धारणं संभारः। संबुक्कवट्टा- संवुक्कः-शङ्खः तद्वच्छङ्खभ्रमिवदित्यर्थो । परिग्रहस्य षष्ठं नाम । प्रश्न. ९२२ या वृत्ता सा सन्बुक्कवृत्ता। स्था० ३६५५ संभारयति-सम्भृतं करोति। ज्ञाता०१७७ संबुक्का- द्वीन्द्रियविशेषः। प्रज्ञा० ४१। संभारितं- वासितं कर्पूरपाटलादिर्वासितं सम्भारितम। संबुद्ध-सम्बुद्धः-विदितविषयस्वभावः सम्यग्दृष्टिः। बृह. १७२ आ। दशवै. ९९। स्था० ५१६। ज्ञाता० १०७ संभावणत्थतक्क- प्राकृतशैल्या अर्थसंभावना एवमेव संबोहण- सम्बोधनम्। आव० ३०८। ज्ञाता० १५१| चायमर्थ उपपद्यत इत्यादिरूपोतर्कः। दशवै० १२५ संभंत-सम्भ्रान्तः-उत्सुकः। विपा० ४३। सम्भ्रान्तः- संभावियाई- वयं शोभानानीत्यवमन्यन्ते। बृह. १८८ आ। आकुलः। दशवै० १६३। सम्भ्रान्तः- साश्चर्यः। जम्बू० | संभास- सम्भाषणं-स्मरकथाभिर्जल्पः, संप्राप्तकामस्य ४१८१ तृतीयो भेदः। दशवैः १०४। संभताओ-आकुलीभूतः। ज्ञाता० २९। संभिच्च- एकत्रः। निशी० १७१ अ। संभग्ग-सम्भग्नं-मथितम्। ज्ञाता०८६। संभिण्ण-समेकीभावेन भिन्नं सम्भिन्नं यथा बहिस्तथा संभज्जिय-आमर्दितम्। आचा० ३२३॥ मध्येपि, अथवा सम्भिन्नमिति द्रव्यं गृह्यते, कथम्संभभ- सम्भ्रमः प्रमौदकृदौत्सुक्यम्। विपा० ८६। काल-भावौ हि तत्पर्यायौ ताभ्यां समन्तावा भिन्नं सम्भ्रमः-सम्भ्रमः। ओध०५२। सम्भ्रमः संभिन्नम्। आव० ८५ गतिस्खलनम्। जम्बू० ३८८ सम्भ्रमः। राज०१६) संभिण्णलोगनालि-संभिन्नलोकनाडीसम्भ्रमः-उदकाग्निहस्त्या-द्यागमनसमुत्थः चतुर्दशरज्वात्मिका कन्यका चोलकसंस्थाना। आव. आकास्मिकः। बृह० २६१ अ। त्वरित्त-त्वरिता ४०१ प्रवृत्तिः। राज०२४। सम्भ्रमः-परचक्रादिभयम्। अनुयो | संभितं-सम्भृतं-उपस्कृतम्। प्रश्नव १६३| १३९। सम्भ्रमो-व्याकुलत्वम्। अन्यो० १३७। अग्गि- | संभिन्न- परिपूर्णम्। जीवा० ४०२ परिपूर्णम्। प्रज्ञा० ५४१। उदगचोरबोधेगादियं| निशी० ४२आ। सम. १२८ सम्-एकीभावेन भिन्नं सभ्भिन्नं यथा संभमा-आउमादिया। निशी. २६३ अ। बहिस्तथा मध्येऽपीत्यर्थः स्था०६१। मुनि दीपरत्नसागरजी रचित [26] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169