Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]]
संलवण-संलपनं-पौनःपुन्येन सम्भाषणम्। आव० ८११। संयताद्यवगम- सन्दिग्धबुद्धिः। अव्यक्तमतः। आव० । संलाप-संलापः-परस्परभाषणलक्षणः। ज्ञाता० १३॥ ३११
मिथोभाषा। भग० ४७८१ संयमकेडे- केषु करोतीत्यर्थः। निशी० २१४ अ।
संलाव-संलापः-पत्या सह सकामं स्वहृदयप्रत्यर्पणक्षम संयमधूवयोगयुक्तता- संयमः-चरणं तस्मिन् ध्रुवो-नित्यो परस्परं सम्भाषणम्। जम्बू०११६। संलापः-मुहुर्मुयोगः-समाधिस्तयुक्तता, सन्ततोपयुक्ततेति। हर्जल्पः। भग० २२३। संलापः-पत्या सह सकामस्वहृदआचारसम्पत्ते प्रथमो भेदः। उत्त० ३९। चरणे नित्यं यप्रत्यर्पणक्षमं परस्परसंभाषणम्। जीवा० २७६। समाध्युपयुक्तता। स्था०४२३॥
संल्लापः-प्रियेण सह सप्रमोदं संक्रामं परस्परं सड़कथा। संयमस्थान-संयमः-सामायिकच्छेदोपस्थापनीयपरिहार सूर्य. २९४१ संल्लापः- परस्परभाषणम्। स्था० ४०८। विशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः तस्य
संलापः-संकथा। बृह० २६९ आ। पञ्चविधस्या-ऽप्यसङ्ख्येयानि संयमस्तानानिः आचा संलिख्यते- शरीरकषायादि कृशीक्रियते। उपा० १२ ८९
संलिह-सलेखनं-इषल्लेखनम्। दशवै. २२८१ संयमासंयम- चारित्रारित्रम्। भग. ३५०
संलिहनकल्प-भिक्षाभक्तविलिप्तानां पात्रकाणां-संलिहनं संयुग- गर्भाधानपरिसाडरूपमूलद्वारविवरणे
कर्तव्यमित्यर्थः। ओघ. १९०| सिन्धुराजनगरम्। पिण्ड० १४५
संलिहित्ता- संलिख्य-प्रदेशिन्या निरवयवं कृत्वा। दशवै. संयोजण-संयोजन-हलगरविषकूटयन्त्राद्यङ्गानां
१८२ पूर्वनिर्वत्ति-तानां मीलनम्। भग० १८२॥
संलिहिय-संलिखितम्। आव० ८५७। संलिह्य-निरवयवं संयोजनाधिकरणक्रिया- अधिकरणक्रियाया दवितीयो कृत्त्वा । आचा० ३३६| भेदः, सिद्धानां संयोजनलक्षणा। प्रश्न. ३७)
संलिहे-संलिलेत्। दशवै० २२८१ संयोजनाधिकरणिकी-संयोजनं-पूर्वनिर्वत्तितानां संलिहेज्जा- सलिखेत्। आचा० ३३८1 हलगरविष-कूटयन्त्राद्यङ्गानां मीलनं तदेव
संलीण- एकाश्रयस्थः संलीनः। दशवै. ११९ संसारहेतृत्त्वादाधिकरणिकी संयोजनाधिकरणिकी। संलीणया-संल्लीनता-बाह्यतपोविशेषः। दशवै० २९। प्रज्ञा०४३६|
संलीनता। उत्त०६०७ संयोजनाप्रायच्छित्त- प्रायच्छित्तविशेषः। व्यव० ११ । | संलुंचिआ- संलुञ्च्यः अपनीय-छित्त्वा। दशवै. १८५। संरंभकरण-संरम्भकरणं पृथिव्यादिविषयमेव मनः- संलेह- कवलत्रयम्। बृह. १८१ आ। सङ्क्लेशकरणम्। स्था० १०८1
संलेहणा- संलेखना-भक्तपानप्रत्याख्यानम्। सम० १२० संरक्खग-नानाव्यसनेभ्यः संरक्षकः। ज्ञाता०२०४१ संलेखता-तपोविशेषः। स्था०५७ संलेखना-शरीरस्य संरक्खणा-संरक्षणा आभिष्वङ्गवशाच्छरीरादिरक्षणम्। तपसा कृशीकरणम्। औप. ९६। संलेखना-तपोविशेषलपरिग्रहस्य षोडशमं नाम। प्रश्न. ९२२
क्षणा। आव०८४०| संलेखना-संलीख्यते-कृशीक्रियतेऽसंरक्षणता- यत्र तिष्ठतामगारिणो भवन्ति ।
नया शरीकषायादि सा, तपोविशेषलक्षणा। भग. २९७ गवादिभिर्भज्यमानां वसतिमन्यद्वा समीपवतिगुहं संलिख्यते-कृषीक्रियतेऽनयेति। संलेखना-तपः। भग. संरक्षता। बृह. २५४ आ।
१२७। संलेखना-तपोविशेषलक्षणा। उपा० १२ संरोहण- औषधविशेषः। आवा० २२७
संलेणाज्झूसणाझूसिय-संलेखनासेवनाजुष्टः। ज्ञाता० संरोहिणी-औषधिविशेषः। आव०४०२
७५। संलेखनाजोषणाजोषितः-संलेखनक्षपणया संलग्गिरि- परस्परं हस्तावलगिकया व्रजन्ति, युगलिता क्षपितकायः। संलेखनाजोषणया-सेवनया जोषितःव्रजन्ति । ओघ. ५५
सेवित उत्तमार्थ-गुणैरित्येवंभूतः। सूत्र० ४१९। संलवएति-संलपति-लपति। आव० ४३३।
संलेहणाझूषणाराहणया- संलेखनाजोषणाराधना
मनि दीपरत्नसागरजी रचित
[29]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169