________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]]
संलवण-संलपनं-पौनःपुन्येन सम्भाषणम्। आव० ८११। संयताद्यवगम- सन्दिग्धबुद्धिः। अव्यक्तमतः। आव० । संलाप-संलापः-परस्परभाषणलक्षणः। ज्ञाता० १३॥ ३११
मिथोभाषा। भग० ४७८१ संयमकेडे- केषु करोतीत्यर्थः। निशी० २१४ अ।
संलाव-संलापः-पत्या सह सकामं स्वहृदयप्रत्यर्पणक्षम संयमधूवयोगयुक्तता- संयमः-चरणं तस्मिन् ध्रुवो-नित्यो परस्परं सम्भाषणम्। जम्बू०११६। संलापः-मुहुर्मुयोगः-समाधिस्तयुक्तता, सन्ततोपयुक्ततेति। हर्जल्पः। भग० २२३। संलापः-पत्या सह सकामस्वहृदआचारसम्पत्ते प्रथमो भेदः। उत्त० ३९। चरणे नित्यं यप्रत्यर्पणक्षमं परस्परसंभाषणम्। जीवा० २७६। समाध्युपयुक्तता। स्था०४२३॥
संल्लापः-प्रियेण सह सप्रमोदं संक्रामं परस्परं सड़कथा। संयमस्थान-संयमः-सामायिकच्छेदोपस्थापनीयपरिहार सूर्य. २९४१ संल्लापः- परस्परभाषणम्। स्था० ४०८। विशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः तस्य
संलापः-संकथा। बृह० २६९ आ। पञ्चविधस्या-ऽप्यसङ्ख्येयानि संयमस्तानानिः आचा संलिख्यते- शरीरकषायादि कृशीक्रियते। उपा० १२ ८९
संलिह-सलेखनं-इषल्लेखनम्। दशवै. २२८१ संयमासंयम- चारित्रारित्रम्। भग. ३५०
संलिहनकल्प-भिक्षाभक्तविलिप्तानां पात्रकाणां-संलिहनं संयुग- गर्भाधानपरिसाडरूपमूलद्वारविवरणे
कर्तव्यमित्यर्थः। ओघ. १९०| सिन्धुराजनगरम्। पिण्ड० १४५
संलिहित्ता- संलिख्य-प्रदेशिन्या निरवयवं कृत्वा। दशवै. संयोजण-संयोजन-हलगरविषकूटयन्त्राद्यङ्गानां
१८२ पूर्वनिर्वत्ति-तानां मीलनम्। भग० १८२॥
संलिहिय-संलिखितम्। आव० ८५७। संलिह्य-निरवयवं संयोजनाधिकरणक्रिया- अधिकरणक्रियाया दवितीयो कृत्त्वा । आचा० ३३६| भेदः, सिद्धानां संयोजनलक्षणा। प्रश्न. ३७)
संलिहे-संलिलेत्। दशवै० २२८१ संयोजनाधिकरणिकी-संयोजनं-पूर्वनिर्वत्तितानां संलिहेज्जा- सलिखेत्। आचा० ३३८1 हलगरविष-कूटयन्त्राद्यङ्गानां मीलनं तदेव
संलीण- एकाश्रयस्थः संलीनः। दशवै. ११९ संसारहेतृत्त्वादाधिकरणिकी संयोजनाधिकरणिकी। संलीणया-संल्लीनता-बाह्यतपोविशेषः। दशवै० २९। प्रज्ञा०४३६|
संलीनता। उत्त०६०७ संयोजनाप्रायच्छित्त- प्रायच्छित्तविशेषः। व्यव० ११ । | संलुंचिआ- संलुञ्च्यः अपनीय-छित्त्वा। दशवै. १८५। संरंभकरण-संरम्भकरणं पृथिव्यादिविषयमेव मनः- संलेह- कवलत्रयम्। बृह. १८१ आ। सङ्क्लेशकरणम्। स्था० १०८1
संलेहणा- संलेखना-भक्तपानप्रत्याख्यानम्। सम० १२० संरक्खग-नानाव्यसनेभ्यः संरक्षकः। ज्ञाता०२०४१ संलेखता-तपोविशेषः। स्था०५७ संलेखना-शरीरस्य संरक्खणा-संरक्षणा आभिष्वङ्गवशाच्छरीरादिरक्षणम्। तपसा कृशीकरणम्। औप. ९६। संलेखना-तपोविशेषलपरिग्रहस्य षोडशमं नाम। प्रश्न. ९२२
क्षणा। आव०८४०| संलेखना-संलीख्यते-कृशीक्रियतेऽसंरक्षणता- यत्र तिष्ठतामगारिणो भवन्ति ।
नया शरीकषायादि सा, तपोविशेषलक्षणा। भग. २९७ गवादिभिर्भज्यमानां वसतिमन्यद्वा समीपवतिगुहं संलिख्यते-कृषीक्रियतेऽनयेति। संलेखना-तपः। भग. संरक्षता। बृह. २५४ आ।
१२७। संलेखना-तपोविशेषलक्षणा। उपा० १२ संरोहण- औषधविशेषः। आवा० २२७
संलेणाज्झूसणाझूसिय-संलेखनासेवनाजुष्टः। ज्ञाता० संरोहिणी-औषधिविशेषः। आव०४०२
७५। संलेखनाजोषणाजोषितः-संलेखनक्षपणया संलग्गिरि- परस्परं हस्तावलगिकया व्रजन्ति, युगलिता क्षपितकायः। संलेखनाजोषणया-सेवनया जोषितःव्रजन्ति । ओघ. ५५
सेवित उत्तमार्थ-गुणैरित्येवंभूतः। सूत्र० ४१९। संलवएति-संलपति-लपति। आव० ४३३।
संलेहणाझूषणाराहणया- संलेखनाजोषणाराधना
मनि दीपरत्नसागरजी रचित
[29]
"आगम-सागर-कोषः" [१]