________________
[Type text)
संलेखना -यास्तपोविशेषलक्षणायाः जोषणं सेवनं
तस्याराधना-अखण्डकालस्य सरणम् । आव० ८३९ |
संलेहणासु संलेखना श्रुतं द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत् । नन्दी. २०१
संलेहा- तिण्णिलंबणा । निशी० ३११ अ ।
संवग्ग संवर्ग:- गुणनम्। व्यव• ७६ अ संवच्छर- सावत्सरं-ज्योतिषम् । सूत्र० २१८। संवत्सरातिचारनिर्वृतं प्रतिक्रमणं सांवत्सरिकम् । आव० ५६३ । संवत्सरः अयनद्वयमानः स्था० ८६। संवत्सरः दवे अयने जीवा- ३४४१ कालविशेषः। भग. ८८८ संवत्सरः-वर्षासु चातुर्मासिको। ज्येष्ठावग्रहः। दशवॅ॰
२८३ |
संवच्छरपडिलेहणग- जम्मदिनादारभ्यः संवत्सरः प्रत्युपेक्ष्यते एतावतियः संवत्सरोऽद्य पूर्ण इत्यवं निरूप्यते महोत्सवपूर्वकं यत्रदिने
आगम- सागर - कोषः ( भाग : - ५ )
तत्संवत्सरप्रत्युपेक्षणकम् । ज्ञाता० १३१। संवह संवतः संहारः भगः ३२२॥ संवर्त्तन्ते पिण्डीभवन्त्यस्मिन् भयत्रस्ता जना इति । उत्त• ६०५ चोरधाडि भएण बहू गामा एगडिता णायगाहद्विता य । निशी० ३५८ व संवर्तः परचक्रामेऽनेकग्रामाणामेकत्र स्थानम् बृह० ५४ आ संवर्त जालम् आव० ३४६ | संवदृइत्ता- संवर्त्य-सङ्कोच्य। स्था० ९०| संवट्टए- संवर्त्तनमपवर्त्तनं संवर्तः स एव संवर्त्तकः
-
व्यव० ३६२ आ।
संवर- संव्रियते कर्मकारणं प्राणातिपातादि निरुध्यते येन परिणामेन स संवरः- आश्रवनिरोधः । स्था० १९ | संवरःआश्रवनिरोधः इन्द्रियकषायनिग्रहादिभेदः । स्था० १८१ । संवरः- इन्द्रियनोइन्द्रियनिवर्त्तनम्। भग० १००। संवरकर्मणामनुपादानम्। प्रश्न. १०१ संवर: अहिंसाया विचत्वारिंशत्तमं नाम प्रश्न० ९९| संवियतेनिरुध्यते आत्मत डागे कर्मजलं प्रविशदेभिरिति संवर:प्राणातिपातविरमणादिकः प्रश्नः २ शम्बरदिखुरश्चतुष्पदः । जीवा ३८ संवर- शुभाध्यवसायः । भग० ४३३ | संवरः । प्रज्ञा० ५६ संवर चारित्रम् दशव १८८० संवरः सर्वप्राणातिपाता दिविनिवृत्तिरूपो धर्म:चारित्रधर्म इत्यर्थः । दशकै १५९। संवरः व्यव० २६९ आ । चतुर्यतीर्थकृत्पिता । सम० १५०] संवर:अभिनन्दनपिता आव० १६१। आग मीन्यामुत्सर्पिण्यामष्टादशमतीर्थकृत् । सम० १५४॥ स्ता निकः शोधकः । व्यव० २१७ आ । संवरःयोगसङ्ग्रहे विंशतितमो योगः । आव० ६६४ । स्तानिकःशोधकः । व्यव० २८५आ।
उपक्रमः । स्था० ६७। संवर्तयति-नाशयति । जम्बू० १७३ | संवग संवर्त्तकः तृणकाष्ठादिनामपहारको वातविशेषः । जम्बू. १६७।
संवर संवरार्थः अनाश्रवत्वम् । भग. १०ol
संवट्टगपवण- संवर्त्तकपवनं वायुविशेषः आव. १२ संवट्टगवाए संवर्तकवातः यो बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्तीति । उत्त० ६९४५ संवर्त्तकवातः तृणादिसंवर्तनस्वभावः । जीवा० २९ ॥ संवट्टण- संवर्तनः वस्तुनाशः । बृह० ४२ अ
संवरणं निवारणम् । बृह ११० आ प्रत्याख्यानम् । ओघ० ३३ जीवतडागे कर्म्मजलस्य निरोधनं संवरः । स्था० ३१६ |
संवरबहुल- संवरबहुलःप्राणातिपाताद्याश्रवद्द्वारनिरोधप्रचुरः । प्रश्न. १२८॥
संवट्टय- संवर्त्तकः तृणकाष्ठादीनां संवर्त्तकः । भग० ३०६ । संवरिय- संवृत्तः-हर्षातिरेकादतिस्थूरीभवन्तः निषिद्धः । संवट्टयवाय- संवर्त्तकवातः-तृणादिसंवर्त्तनस्वभावो
भग॰ ४६०। संवृतं-आसेवितम्। ११२ । संवरियासवदार- संवृता श्रवद्द्वारं स्थगित प्राणातिपातादिकम् आव० ७७४१
वातः । भग० १९६|
संवड़वाए संवर्तकवातः णादिसंवर्त्तनस्वभावः । प्रज्ञा०
३०|
संवहिज्जा संवर्त्तयेत् संक्षिपेत्। आचा० २८४
मुनि दीपरत्नसागरजी रचित
[Type text]
[30]
संवहियं संवर्त्तितं संवर्त्तयतुं । आव० ४२९१
संवइ- संवर्त्तयति एकत्रस्थाने न्यस्यति । औप० ६४ संवट्टेमाणी संवेष्टयन्ती- पोषयन्ती ज्ञाता० ९९| संवढणा संवर्धना । आव०५६।
संवणिया परिचिता, प्रसादिता उत्त० ५३॥ संवत्ते यत्र विषमादो भयेन लोका संवर्तीभूतस्तिष्ठति ।
संवरेमाणे- संवृण्वन् निवर्त्तयन्, आचक्षाणः। भग ५४८ संवर्त्मक वातविशेषः । नन्दी० १४८
"आगम- सागर-कोषः " (५)