________________
[Type text]
आगम- सागर- कोषः ( भाग : - ५)
आ ।
संमज्जिअ सम्मार्जितं अपहृतकचवरम्। ज्ञाता० २५| संमज्जिय- सम्मार्जनं शलाकाहस्तेन कचवरशोधनम् । प्रश्न० १२७ | सम्मार्जित कचवरशोधनेन । जीवा० २४६ । संमृज्य-वस्त्रादिनाऽऽर्द्रतामपनीय । आचा० ३३६ | - संमृष्टः- आकर्णपूरितः । जम्बू० ९५| संसृष्टःआकर्णभृतम्। भग० २७७ ।
मट्ठा प्रमार्जिता । निशी० २३२अ |
संमत- वल्लभः। निशी० १६अ।
संमत्त- सम्यक्त्वं-प्रशस्तं शोभनं एकं सङ्गतं वा तत्त्वं सम्यक्त्वम्। आचा० २४५। सम्यक्तवं
आचारप्रकल्पस्य चतुर्थो भेदः । आव० ६६० | सम्पूर्णंनिरूपचरितम्। सूत्र० ४०२ | सम्यक्त्वं
तत्त्वार्थश्रद्धानरूपम् । आव० ७८ ।
संमत्तकिरिया- सम्यक्त्वक्रिया-सुन्दराध्यवसायात्मिका
क्रिया । जीवा० १४३ | संमतदंसिण- समत्त्वदर्शितः सम्यक्त्वदर्शिनः समस्तदर्शितः । आचा० १८८
संमद्दण- सम्मर्द्दनं-पूर्वच्छिन्नानामेवापरिणतानां मर्दनम् । दशवै० १८५ |
संमद्दा- वस्त्रस्य मध्यप्रदेशे संवलिताः कोणा भवन्ति प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपक्षेपते सा सम्म । स्था० ३६१ | समर्धा यत्र मध्यप्रदेशे वस्त्रस्य संवलिताः बहुमतः । ओ०१७७ संमयसच्च- सम्मतसत्यं कुणुदकुवलयोत्पलतामरसानां समाने पङ्कस्मभवे गोपादीनामपि सम्मतमरविन्दमेव पङ्कजमिति । दशवै० २०८
संमाजिया- सम्मार्जिका-गृहस्यान्तर्बहिश्च बहुकरिकावाहिका। ज्ञाता० ११९|
संमाण- सन्मानं वस्त्रपात्रादिभिः पूजनम्। दशवै० ३०| सन्मानः विश्रामणादि। बृह० २३७ अ । संमिक्ख- मसक्ष्य पर्यालोच्य । उत्त० १२० | संमित- सम्मितः-प्रमाणोपेताङ्गः । ज्ञाता० १२० | संमिस्स-सम्मिश्रं-वल्ल्यादि पुष्पादि वा । आव० ८२ संमिश्रं-स्फुटितत्वक्। आचा० ३४९ ।
सम्मुदितं कुटिलतया कारकः । व्यव० २४१| मई - सम्मतिः । जम्बू० १७७
मुनि दीपरत्नसागरजी रचित
[28]
[Type text]
समुच्छंति- सम्मूर्च्छन्तितत्पुद्गलमीलनात्तदाकारतयो त्पद्यते। भग० २६९| संमुच्छ सम्मूर्च्छ:-गर्मोपपातव्यतिरेकेण एवमेव प्राणिना-मुत्पादः। प्रज्ञा० ४४ । सम्मूर्छनं सम्मूर्च्छःगर्भोपपातव्य-तिरेकेणैव यः प्राणिनामुत्पादः । जीवा०
३५|
मुच्छ सम्मूर्छति सम्मूर्छजन्मना लब्धात्मलाभो भवति । जीवा० ३०७ |
संमुच्छिम- सम्मूर्च्छा-अतिशयमूढता। उत्त॰ ६९८। संमुच्छिम- व्यजनादिजन्यः सम्मूर्च्छिमः । स्था० ३३६ | सम्मूर्च्छन निर्वृत्तः- सम्मूर्च्छिमः । स्था० २७३ | सम्मूर्च्छिमः- अगर्भजः । स्था० ११४ | सम्मूर्च्छिमः । सम० १३५ | सम्मूर्च्छिमः- अचित्तस्य पञ्चमी भेदः । ओघ० ११३| सम्मूर्च्छिमः-पद्मिनीशृङ्गाटकपाठशैवलादयः ।
आचा० ५७|
संमुच्छिममणुस्सा- सम्मूर्च्छिममनुष्याः । प्रज्ञा० ५७ मुच्छिमा सम्मूर्छन सम्मूच्छं-गर्भोपपातव्यतिरेकेण एवमेव प्राणिनामुत्पादः, तेन निर्वृत्ताः सम्मूर्च्छिमाः । प्रज्ञा० ४४| सम्मूर्च्छनं सम्मूर्च्छा - अतिशयमूढता तया निर्वृताः सम्मूच्छिमाः, समित्युत्पत्तिस्थानपुद्गलैः सहैकीमावेन मूर्च्छन्ति तत्पुद्गलोपचयात्सम्मूर्च्छिमाः भवन्तीत्यौणदिक इभप्रत्यये सम्मूर्च्छिमाः । उत्त० ६९८। सम्मुच्छिमाः-प्रसि-द्वबीजाभावेन पृथिवीवर्षादिः समुद्भवं तथाविधं तृणादि। दशवै० १४०| सम्मूर्च्छनजाःशलभपिपीलिकामक्षिकाशा- लूकादयः । दशवै० १४१ | संमुति - पण्डजनपदे शतद्वारानगरे राजा। भग० ६८८। - जम्बूर आगामिन्यायुत्सर्पिण्यां षष्ठःकुलगरः। स्था॰ ५१८
संमूढ- सं-भृशं भूढः- वैचित्र्यमुपागतः सम्मूढः । उत्त
१८३ |
सम्मूछयेयु- उत्पादयेयुः । बृह० १०२ आ । संमेल- परिजनसन्मानभक्तं गोष्ठी भक्तं वा । आचा० ३३४ | गोठते वा भत्तं संमेलं भण्णति । कंभारंभे सुहासिता जे ते संमेलो। निशी० २२आ। संमोह- सम्मोह भावनाजनितः सम्मोहः । स्था० २७४ | सम्मोहः- मूढता। भग० ९२६ । सम्मोहः किं कर्तृव्यता मूढता | अनुयो० १३७। मूढात्मानो देवविशेषः । बृह० २१२
“आगम-सागर-कोषः " [५]