________________
[Type text]
संभन्नश्रोत- संभिन्नश्रोत- अभिधानलब्धियुक्तं । ठाणा
६२०१
संभिन्नसोत यः सर्वतः शृणोति स संभिन्न श्रोता, संभिन्न नु वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनपि शब्दान्शृणोति सम्भिन्नश्रोता आव ४७ भिन्नसोता- सम्भिन्नं सर्वतः सर्वशरीरावयवैः श्रृण्वन्तीति सम्भिन्नश्रोतार, सभिन्नानि प्रत्येकं ग्राहकत्वेन शब्दादि विषयैर्व्याप्तानि श्रोतांसि इन्द्रियाणि येषां ते सम्भिन्न श्रोतासः । सामस्त्येन वा भिन्नान् परस्परभेदेन शब्दान् शृण्वन्तीति वा सम्भिन्नश्रोतारः। प्रश्न. १०५
आगम - सागर - कोषः ( भाग : - ५ )
संभिन्नसोय सम्भिन्नान् बहुभेदभिन्नान् शब्दानान् पृथक् २ युगपच्छ्रेपन्तीति सम्भिन्नश्रोतारः । संभिन्नानि वा शब्देन व्याप्तानि शब्दग्राहीणि, प्रत्येकं वा शब्दादिविषयैः श्रोतांसि सर्वेन्द्रियाणि येषां ते सम्भिन्नश्रोतारः । औप० २८
संभ-लेष्मिकः । आव० ४०५ । सम्भृतः - सस्कृतः । उत्त० ४०५ |
संभुंजित - सम्भोजयितुं भोजनमण्डल्यां निवेशयितुम् ।
स्था० ५७|
संभूअ सम्भूतः - त्रिपृष्ठवासुदेवधर्माचार्यः आव० १६२ | संभूतं-पाकातिशयतः ग्रहणकालोचितम्। दशवै० २१९ | संभूअजई सम्भूतयतिः- विश्वभूतिदीक्षागुरुः । आव० १७२ संभूत- वाराणस्यां चण्डालः, ब्रह्मदत्तपूर्वभवः । उत्त०
३७६। जस्सभद्दस्सीसो निशी० २४३ आ निशी० ३०४ अ सम्प्राप्तः । उत्त० २६३ |
संभूतिविजए सम्भूतिविजयः अनरगारविशेषः । विपा०
९५|
संभूय सम्भूतं सम्यक् परिपालनाय भूतं संवृत्तम् । आचा० १२३३ सम्भूतविजयो माटरगोत्रः । नन्दी• ४९॥ संभूयविजय सम्भूतिविजय स्थूलभद्रगुरवः । आव० ३९५| संभोइए- अशेषसमानसामाचारिकः । ओघ० १६ | संभोइय- सांभोगिकं-अशेषसमानसामाचारिकम् । ओघ० १६ | सम्भोगिकः आचा० ३५२ | निशी० १८ आ । सांभोगिकं-समसुखदुःखः । व्यव० २४१ | साम्भोगिकःएकसामाचारीप्रविष्ठः । आचा० ४०३॥
एकसामाचारिकता । औप० ४२ । साम्भोगिकः । आव ०
मुनि दीपरत्नसागरजी रचित
[27]
[Type text]
६५२
संभोए मण्डलीसम्भोगः । ओध० २११| संभोत्ता मिश्रयित्वा आचा० ३४६
संभोग समिति संकरेण स्वपरलाभमीलनात्मकेन भोगः सम्भोगः । उत्त० ५८७ | कामविकारः । नन्दी० १६३ | एकमण्डल्यां समुद्देसनादिरूपः। बृह० १४० आ। संभोगः - एकत्र भोजनं समं भोगो सम्भोगो यथोक्तविधिना सम्भुजन्ते, सम्भजते वा स्वस्य वा भोगः | निशी० २३४ अ । सम्भोगः
एकमण्डोली भोक्तृत्वम्। भग• ७२७ सम्मोग:समानधर्मिकाणां परस्परेण भक्तादिदानग्रहणरूपः । भग० ९२५|
संभोगकाल सम्भोगकालः- उपभोगप्रस्तावः । उत्त० ६३२ संभोगपच्चक्खाण एकमण्डलीकभोक्तृत्वस्य
प्रत्याख्यानं गीतार्थावस्थायां जिनकल्पयुयत् विहारप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानम्। उत्तः ५८७ ।
संभोगय सम्- एकत्र भोगो भोजनं सम्भोगः, साधूनां समानसामाचारीकतया
परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स सम्भोगिकः । स्था० १३९ | साम्भोगिक: एकसामाचारीकः । स्था० ४०० भोतित साम्भोगिकं एकभोजनमण्डलिकादिकम् । स्था० ३००|
संभोयण एकमण्डल्यां भोजनम्। वृह. १५७ अ संमं सम्यग् अपुनरागमनेन आचा० १११। सम्यग्ज्ञानंसम्यक्त्वम् आचा० २१२१
संभसंपुच्छणाबहुल सम्मतिसम्प्रनबहुलः संमत्या उत्त-मया मत्या यः संप्रश्नः पर्यालोचनं तद्बहुलः । जीवा० १६६ ।
संमए- सम्मतम् । भग० १२२ ॥
संमज्जग जन्मज्जनस्यैवासकृत्करणम्। भग. ११९१ उन्मज्जनस्यैवासकृत्करणेन यः स्नाति स ऑफ० ९०| उन्मज्जनस्यैवासकृत्करणेन यः स्नाति तापसविशेषः । निर० २५
संमज्जण समार्जनं दण्डपुञ्छनादिना अनुयो• २६ मज्ज | निशी० २३१ अ । प्रमार्जणम्। निशी० १७२
"आगम- सागर-कोषः " (५)