Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 30
________________ [Type text) संलेखना -यास्तपोविशेषलक्षणायाः जोषणं सेवनं तस्याराधना-अखण्डकालस्य सरणम् । आव० ८३९ | संलेहणासु संलेखना श्रुतं द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत् । नन्दी. २०१ संलेहा- तिण्णिलंबणा । निशी० ३११ अ । संवग्ग संवर्ग:- गुणनम्। व्यव• ७६ अ संवच्छर- सावत्सरं-ज्योतिषम् । सूत्र० २१८। संवत्सरातिचारनिर्वृतं प्रतिक्रमणं सांवत्सरिकम् । आव० ५६३ । संवत्सरः अयनद्वयमानः स्था० ८६। संवत्सरः दवे अयने जीवा- ३४४१ कालविशेषः। भग. ८८८ संवत्सरः-वर्षासु चातुर्मासिको। ज्येष्ठावग्रहः। दशवॅ॰ २८३ | संवच्छरपडिलेहणग- जम्मदिनादारभ्यः संवत्सरः प्रत्युपेक्ष्यते एतावतियः संवत्सरोऽद्य पूर्ण इत्यवं निरूप्यते महोत्सवपूर्वकं यत्रदिने आगम- सागर - कोषः ( भाग : - ५ ) तत्संवत्सरप्रत्युपेक्षणकम् । ज्ञाता० १३१। संवह संवतः संहारः भगः ३२२॥ संवर्त्तन्ते पिण्डीभवन्त्यस्मिन् भयत्रस्ता जना इति । उत्त• ६०५ चोरधाडि भएण बहू गामा एगडिता णायगाहद्विता य । निशी० ३५८ व संवर्तः परचक्रामेऽनेकग्रामाणामेकत्र स्थानम् बृह० ५४ आ संवर्त जालम् आव० ३४६ | संवदृइत्ता- संवर्त्य-सङ्कोच्य। स्था० ९०| संवट्टए- संवर्त्तनमपवर्त्तनं संवर्तः स एव संवर्त्तकः - व्यव० ३६२ आ। संवर- संव्रियते कर्मकारणं प्राणातिपातादि निरुध्यते येन परिणामेन स संवरः- आश्रवनिरोधः । स्था० १९ | संवरःआश्रवनिरोधः इन्द्रियकषायनिग्रहादिभेदः । स्था० १८१ । संवरः- इन्द्रियनोइन्द्रियनिवर्त्तनम्। भग० १००। संवरकर्मणामनुपादानम्। प्रश्न. १०१ संवर: अहिंसाया विचत्वारिंशत्तमं नाम प्रश्न० ९९| संवियतेनिरुध्यते आत्मत डागे कर्मजलं प्रविशदेभिरिति संवर:प्राणातिपातविरमणादिकः प्रश्नः २ शम्बरदिखुरश्चतुष्पदः । जीवा ३८ संवर- शुभाध्यवसायः । भग० ४३३ | संवरः । प्रज्ञा० ५६ संवर चारित्रम् दशव १८८० संवरः सर्वप्राणातिपाता दिविनिवृत्तिरूपो धर्म:चारित्रधर्म इत्यर्थः । दशकै १५९। संवरः व्यव० २६९ आ । चतुर्यतीर्थकृत्पिता । सम० १५०] संवर:अभिनन्दनपिता आव० १६१। आग मीन्यामुत्सर्पिण्यामष्टादशमतीर्थकृत् । सम० १५४॥ स्ता निकः शोधकः । व्यव० २१७ आ । संवरःयोगसङ्ग्रहे विंशतितमो योगः । आव० ६६४ । स्तानिकःशोधकः । व्यव० २८५आ। उपक्रमः । स्था० ६७। संवर्तयति-नाशयति । जम्बू० १७३ | संवग संवर्त्तकः तृणकाष्ठादिनामपहारको वातविशेषः । जम्बू. १६७। संवर संवरार्थः अनाश्रवत्वम् । भग. १०ol संवट्टगपवण- संवर्त्तकपवनं वायुविशेषः आव. १२ संवट्टगवाए संवर्तकवातः यो बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्तीति । उत्त० ६९४५ संवर्त्तकवातः तृणादिसंवर्तनस्वभावः । जीवा० २९ ॥ संवट्टण- संवर्तनः वस्तुनाशः । बृह० ४२ अ संवरणं निवारणम् । बृह ११० आ प्रत्याख्यानम् । ओघ० ३३ जीवतडागे कर्म्मजलस्य निरोधनं संवरः । स्था० ३१६ | संवरबहुल- संवरबहुलःप्राणातिपाताद्याश्रवद्द्वारनिरोधप्रचुरः । प्रश्न. १२८॥ संवट्टय- संवर्त्तकः तृणकाष्ठादीनां संवर्त्तकः । भग० ३०६ । संवरिय- संवृत्तः-हर्षातिरेकादतिस्थूरीभवन्तः निषिद्धः । संवट्टयवाय- संवर्त्तकवातः-तृणादिसंवर्त्तनस्वभावो भग॰ ४६०। संवृतं-आसेवितम्। ११२ । संवरियासवदार- संवृता श्रवद्द्वारं स्थगित प्राणातिपातादिकम् आव० ७७४१ वातः । भग० १९६| संवड़वाए संवर्तकवातः णादिसंवर्त्तनस्वभावः । प्रज्ञा० ३०| संवहिज्जा संवर्त्तयेत् संक्षिपेत्। आचा० २८४ मुनि दीपरत्नसागरजी रचित [Type text] [30] संवहियं संवर्त्तितं संवर्त्तयतुं । आव० ४२९१ संवइ- संवर्त्तयति एकत्रस्थाने न्यस्यति । औप० ६४ संवट्टेमाणी संवेष्टयन्ती- पोषयन्ती ज्ञाता० ९९| संवढणा संवर्धना । आव०५६। संवणिया परिचिता, प्रसादिता उत्त० ५३॥ संवत्ते यत्र विषमादो भयेन लोका संवर्तीभूतस्तिष्ठति । संवरेमाणे- संवृण्वन् निवर्त्तयन्, आचक्षाणः। भग ५४८ संवर्त्मक वातविशेषः । नन्दी० १४८ "आगम- सागर-कोषः " (५)

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169