Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
संसारमण्डलशब्देन पारिभाषिकसंज्ञया सेह सूचितेति | बह० २९७ आ। संसष्टः-पर्वपरिचित उदभ्रामकः। बह. सम्भावते। भग० २२५
९आ। भगवत्यां चतुर्दशशतके षष्ठोद्देशकः। भग०६३० संसारमुक्ख- संसारान्मोक्षो-विश्लेषः संसारमोक्षः संसुद्ध-सामस्त्येन शुद्ध एकान्ताकलङ्कम्। आव०७६० निर्वृत्तिः। उत्त० ४००
संशुद्धः-अशबलचरणः अकषायत्वात्। स्था० २१। संशुद्धंसंसारमोचक- दृष्टान्तविशेषः। प्रश्न. ३५
सामस्त्येन शुद्धं-एकान्ताकलङ्कम्। ज्ञाता०४९। संसारविउसग्ग- नारकायष्कादिहेतूनां
संसुमा- धन्यसार्थवाहस्य पञ्चपुत्रोपरिबालिका। ज्ञाता० मिथ्यादृष्टित्वादीनां त्यागः। भग० ९२७।
२३५ संसारसमावण्ण-संसारो
संसेइम-संस्वेदजं पिष्टोदकादि। दशवै. १७७। नारकतिर्यग्नरामरभवान्भवलक्ष-णस्तं सम्यग्- तिलधावनोदकं यदि एकीभावेनापन्नः संसारवर्ती। प्रज्ञा० १८॥ संसार- वाऽरणिकादिसस्विन्नधावनोदकम्। आचा० ३४६। चतुर्गतिभ्रमणरूपं सम्यग-एकीभावेनापन्नः-संसार- | संसेइमा- संस्वेदजाः-मत्कुणयूकाशतपदिकादयः। दशवै. समापन्नः प्रज्ञा०४३७
१४१ संसाराणुप्पेहा- संसारानुप्रेक्षा-संसारस्य-चतस्रषु गतिषु संसेतिम-संसेकेन निवृत्तमिति संसेकिम-अरणिकादिपत्र
सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा। स्था० १९०। शाकमुत्काल्प येन शीतलजलेन संसिच्यते तत्, संसारिए- संसारिका-स्थापना। बृह. १५५आ।
संसेकेन निर्वृत्तम्। स्था० १४७। संसारिण-संसारिजनः। प3. १०२, १०४१
संसेतिमाम- णाम पिठेरपाणियं तावेत्ता पिडियट्ठिया संसारिय-सांसारिकम्। सूत्र. ३८०
तिला तेण ओलहिज्जंति, तत्थ जे आमा तिला ते संसारिया-स्थानान्तरादुचितस्थाननिवेशितः। ज्ञाता० संसेतिमाम। भण्णति आदिग्गहणेणं जंपि अण्णं किंचि
एतेणं कमेणं संसिज्जति तंपि संसेतिमामं भण्णति। संसारेति- ईषत्स्वस्थानात् स्थानान्तरनयनेन। ज्ञाता० निशी० १२५ । ९४, ९७
संसेयंति-संस्विदयन्ते। भग. २६९। संसाहग-अणुवच्चगो। निशी० २६ । चोलापकः-पृष्ठत संसेवियं-संसेवितं-सञ्चिन्तितम्। आव० ५८९। आगतः। बृह. १२९ आ।
संसेविया- अधिष्ठिता। बृह. १६९ अ। संसाहण-संसाधनं-गच्छतः सम्यगन्व्रजनम्। उत्त०१७ | संसेसिय- सांश्लेषिकी-कर्मसंश्लेषजननी। आचा० ४१६। संसाधनं-गच्छतः अनुगमनम्। दशवै. २४१। संसाधण- संशोधण-संशोधनं हरीतक्यादिदानेन गच्छतोऽन्व्रजनम्। व्यव० १९आ।
पित्तायुपशमनम्। पिण्ड० १३३ संसाहेहि-संसाधय व्रज संश्लाघय-साधुक्तं साध्वित्येवं | संसोहन- गात्रस्य सम्यक् सोधनं। संशोधनं-विरेचनम्। प्रशंसां कुरु। ज्ञाता० १८९।
आचा०३१३ संसि-स्वके-क्वकीये। भग०६८४|
संस्कार- यथा लोके वक्तारः। नन्दी०१७ संसिआ-संश्रितः-उत्पत्तिकायां स्थितः। जं० २२० संस्कारवत्-संस्कारवत्त्वं-संस्कारादिलक्षणयक्तत्वं, संसिचिय- संसिच्य-अर्थनिचयं संवर्ध्य। आचा० १२३। वचनातिशये प्रथमः। सम०६३। संसिच्चमाण- संसिच्यमानः आपूर्यमाणः। आचा० १५९| | संस्कारस्कन्धः-पुण्यापुण्यादिधर्मसमुदायः। प्रश्न० ३१॥ संसिज्जइ- संस्विद्यते सन्मूर्छनाभिमुखीभवति। जीवा. | संस्कारस्कन्धः-पुण्यापुण्यादिधर्मसमुदायः। सूत्र० २७। ३२ संस्विदयते-सन्मर्छति, वर्षां वर्षति। जीवा० ३४४। | संस्कृते-रथादेर्भग्नजीर्णपोढापरावयवसंस्कारादिति, संस्विदयते-उत्पत्तयाभिमखीभवति। जीवा० ३०७ संस्कृत-द्रव्यसम्यक्। आचा. १७६| संसिट्ठ-संश्लिष्टं, संसर्गवत्। भग० ८७ संश्लिष्टः- संस्थान- नेपथ्यं-तत्तद्देशप्रसिद्धम्। उत्त०४२४ स्नेहात् सम्बद्धः। भग०६४७। संसृष्ट-गोरसभावितम्। | संस्थापना- वसतेः संस्कारकरणम्। बृह० २२४ आ।
१३३
मुनि दीपरत्नसागरजी रचित
[34]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169