________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
संसारमण्डलशब्देन पारिभाषिकसंज्ञया सेह सूचितेति | बह० २९७ आ। संसष्टः-पर्वपरिचित उदभ्रामकः। बह. सम्भावते। भग० २२५
९आ। भगवत्यां चतुर्दशशतके षष्ठोद्देशकः। भग०६३० संसारमुक्ख- संसारान्मोक्षो-विश्लेषः संसारमोक्षः संसुद्ध-सामस्त्येन शुद्ध एकान्ताकलङ्कम्। आव०७६० निर्वृत्तिः। उत्त० ४००
संशुद्धः-अशबलचरणः अकषायत्वात्। स्था० २१। संशुद्धंसंसारमोचक- दृष्टान्तविशेषः। प्रश्न. ३५
सामस्त्येन शुद्धं-एकान्ताकलङ्कम्। ज्ञाता०४९। संसारविउसग्ग- नारकायष्कादिहेतूनां
संसुमा- धन्यसार्थवाहस्य पञ्चपुत्रोपरिबालिका। ज्ञाता० मिथ्यादृष्टित्वादीनां त्यागः। भग० ९२७।
२३५ संसारसमावण्ण-संसारो
संसेइम-संस्वेदजं पिष्टोदकादि। दशवै. १७७। नारकतिर्यग्नरामरभवान्भवलक्ष-णस्तं सम्यग्- तिलधावनोदकं यदि एकीभावेनापन्नः संसारवर्ती। प्रज्ञा० १८॥ संसार- वाऽरणिकादिसस्विन्नधावनोदकम्। आचा० ३४६। चतुर्गतिभ्रमणरूपं सम्यग-एकीभावेनापन्नः-संसार- | संसेइमा- संस्वेदजाः-मत्कुणयूकाशतपदिकादयः। दशवै. समापन्नः प्रज्ञा०४३७
१४१ संसाराणुप्पेहा- संसारानुप्रेक्षा-संसारस्य-चतस्रषु गतिषु संसेतिम-संसेकेन निवृत्तमिति संसेकिम-अरणिकादिपत्र
सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा। स्था० १९०। शाकमुत्काल्प येन शीतलजलेन संसिच्यते तत्, संसारिए- संसारिका-स्थापना। बृह. १५५आ।
संसेकेन निर्वृत्तम्। स्था० १४७। संसारिण-संसारिजनः। प3. १०२, १०४१
संसेतिमाम- णाम पिठेरपाणियं तावेत्ता पिडियट्ठिया संसारिय-सांसारिकम्। सूत्र. ३८०
तिला तेण ओलहिज्जंति, तत्थ जे आमा तिला ते संसारिया-स्थानान्तरादुचितस्थाननिवेशितः। ज्ञाता० संसेतिमाम। भण्णति आदिग्गहणेणं जंपि अण्णं किंचि
एतेणं कमेणं संसिज्जति तंपि संसेतिमामं भण्णति। संसारेति- ईषत्स्वस्थानात् स्थानान्तरनयनेन। ज्ञाता० निशी० १२५ । ९४, ९७
संसेयंति-संस्विदयन्ते। भग. २६९। संसाहग-अणुवच्चगो। निशी० २६ । चोलापकः-पृष्ठत संसेवियं-संसेवितं-सञ्चिन्तितम्। आव० ५८९। आगतः। बृह. १२९ आ।
संसेविया- अधिष्ठिता। बृह. १६९ अ। संसाहण-संसाधनं-गच्छतः सम्यगन्व्रजनम्। उत्त०१७ | संसेसिय- सांश्लेषिकी-कर्मसंश्लेषजननी। आचा० ४१६। संसाधनं-गच्छतः अनुगमनम्। दशवै. २४१। संसाधण- संशोधण-संशोधनं हरीतक्यादिदानेन गच्छतोऽन्व्रजनम्। व्यव० १९आ।
पित्तायुपशमनम्। पिण्ड० १३३ संसाहेहि-संसाधय व्रज संश्लाघय-साधुक्तं साध्वित्येवं | संसोहन- गात्रस्य सम्यक् सोधनं। संशोधनं-विरेचनम्। प्रशंसां कुरु। ज्ञाता० १८९।
आचा०३१३ संसि-स्वके-क्वकीये। भग०६८४|
संस्कार- यथा लोके वक्तारः। नन्दी०१७ संसिआ-संश्रितः-उत्पत्तिकायां स्थितः। जं० २२० संस्कारवत्-संस्कारवत्त्वं-संस्कारादिलक्षणयक्तत्वं, संसिचिय- संसिच्य-अर्थनिचयं संवर्ध्य। आचा० १२३। वचनातिशये प्रथमः। सम०६३। संसिच्चमाण- संसिच्यमानः आपूर्यमाणः। आचा० १५९| | संस्कारस्कन्धः-पुण्यापुण्यादिधर्मसमुदायः। प्रश्न० ३१॥ संसिज्जइ- संस्विद्यते सन्मूर्छनाभिमुखीभवति। जीवा. | संस्कारस्कन्धः-पुण्यापुण्यादिधर्मसमुदायः। सूत्र० २७। ३२ संस्विदयते-सन्मर्छति, वर्षां वर्षति। जीवा० ३४४। | संस्कृते-रथादेर्भग्नजीर्णपोढापरावयवसंस्कारादिति, संस्विदयते-उत्पत्तयाभिमखीभवति। जीवा० ३०७ संस्कृत-द्रव्यसम्यक्। आचा. १७६| संसिट्ठ-संश्लिष्टं, संसर्गवत्। भग० ८७ संश्लिष्टः- संस्थान- नेपथ्यं-तत्तद्देशप्रसिद्धम्। उत्त०४२४ स्नेहात् सम्बद्धः। भग०६४७। संसृष्ट-गोरसभावितम्। | संस्थापना- वसतेः संस्कारकरणम्। बृह० २२४ आ।
१३३
मुनि दीपरत्नसागरजी रचित
[34]
"आगम-सागर-कोषः" [१]