________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
संस्थिति- तत्पर्यायानुबन्धः। भग० ५८६।
सइज्जिआए- सह सखिक्रियया। ओघ०७२। संइह-संहतिः-मिलनम्। भग० १०४।
सइज्झिया- प्रातिवेश्मिकी। बृह० २४१ आ। संहणण- संहननं-अस्थिसञ्चयरूपम्। प्रश्न० ८२ सइत्तु-स्वप्तुं-निद्रातिवाहनं कर्तुम्। दशवै० २०४। संहनन-अस्थिबन्धविशेषः। सम० १४९।
सइरप्ययारी-स्वैरपचारी स्वच्छन्दविहारी। ज्ञाता०२३६) संहरइ- संहरति-सङ्कोचयति। जीवा० २५५
सइरायार- स्वैराचारः। आव०७१० संहरण-कर्मभूम्यारकर्मभूमिष् नयनम्। जीवा. ५६। सई-स्मरणं-स्मृतिः-पूर्वानुभूतार्थालम्बनः प्रत्ययः। आव. देवादिना अन्यत्र नयनम्। बृह. २२६ अ।
१८ सती-स्त्री। ओघ० १४६। सदा। उत्त० २८० संहरत-प्रापयत। जम्बू०१६१|
सईणा- तुवरी। भग० २७४। तुवरी। स्था० ३४४। संहरति-संस्थापयति। बृह. ३२ आ।
सउज्जोय-सोदयोतंसंहरिय- संहृतं-संलीनीकृतम्। औप०६०
बहिर्व्यवस्थितवस्तुस्तोमप्रकाशनकरम्। प्रज्ञा० ८७ संहरेमाण- संहरन्-अन्यत्र नयन्। भग० २१८१
सउज्जोया- सहोद्योतेन-वस्तुप्रभासनेन वर्तन्ते ये ते। संहर्षः-स्पर्द्धा। ठा० १५२
स्था० २३२१ संहिच्च-संहित्त्य- सह संभूय। ज्ञाता०९३।
सउण- शकुन-श्येनादिपक्षिः। प्रश्न० ३७। शकुनः-पक्षिविसंहिता- अस्खलितपदोच्चारणम्। ओघ० २।
शेषः। प्रश्नः । शकुन-श्येनः पक्षिविशेषः। अनुयो. अस्खलितादि-गुणोपेतो विविक्ताक्षरो झटिति
१३०| शकुनः। ज्ञाता० १२४१ मेघाविनामर्थप्रदाया संनि-कर्षः-सम्यकः सदर्थानां हिता | सउणरुअ-शकुनरुतं, पक्षिभाषितम्। जम्बू. १३६। संहिता। बृह. ४९।
सउणा- शकुनाः-काककपोतादयः। बृह० १५२ आ। संहिय-संहितः सन्ततः। सन्ततः-अपान्तरालरहितः। | सउणिज्झया- शकुनिध्वजा-शकुनिचिह्नोपेता ध्वजा।
जीवा० २७५। सहिकः क्षमः। जम्बू. ११४| संहितः- जीवा० २१५ मिलितः। आचा० ३०२। संहितः-संयतीभिः युक्तः। सउणिपलीणगसंठित-शकनिप्रलीनकसंस्थितःओघ. ५७
धनिष्ठान-क्षत्रसंस्थानम्। सूर्य. १३०| संहिया- सहिता- चारकसुश्रुतरूपा। ओघ० ५३। संहिता- | सउणी- सकुनी अंगवेदमीमांसान्यायपुराणधर्मशास्त्रवित्। अस्खलितपदोच्चारणम्। अन्यो० २६३।
बृह. १८ आ। शकुनिः-अष्टमकरणः। जम्बू० ४९३। सअडिय-सास्थिकं सहास्थिः । आचा० ३४७)
शकुनी-चतुर्दश विद्यास्थानानि। आव० ५२०| शकुनी। सई-सकृद्-एकां वाराम्। ओघ० ११८ सकृत्-एकैकं
ज्ञाता०२०८१ वारम्। सूर्य. ११। सकृत्-एकमेव। उत्त. २३९। स्वयं | सउणीघरए- शनिगृहं-वंशनिर्मितं छब्बकम्। ओघ. स्वभावेन। स्था०६३। सरय। बृह. १९० आ। पटमवारा। | १८४ निशी० २१८ अ। सुखलक्षणफलबलता। ज्ञाता० १६२। सउत्तिंग-सचित्तवती। सम० ३९। संइगाल-सागारं प्रशंसाहभोजनम्। पिण्ड. १७५ आचा. सउलिया- कुलिकाभिः सह वर्तमाना शनि वा। अन्यो. १३१|
सउवयार- जेसिं आगयाणं उवयारो कीरइ ते। निशी० २०८ सइ-स्मृतिः- उपयोगलक्षणा। आव० ८३४। बहुफलत्वम्। ।
औप०७४। सन्। दशवै० १२५। बहुः। भग० ४८२। सत्- | सउववारा- सोपचाराः-त्रिषु स्थानेषु प्रयुक्तनैषेधिकी विद्यमानम्। ओघ०५१। स्मृतिः। उपा०९।
शब्दः। यद्वा संयतीभिर्येषां वक्ष्यमाण उपचारः सइअकरणा- स्मृत्यकरणं
प्रयुक्तस्ते सोपचाराः। बृह० २११ अ। उपयोगलक्षणास्मृतेरनासेवनम्। आव० ८३४। सऊणरुय-कलाविशेषः ज्ञाता० ३८५ सइओ-शतिकः। दशवै. १०८
सएज्जए- सहवासी- प्रातिवेश्मिकः। बृह. १६४ अ। सइकाल-सत्कालः-देसकालः-ब्रह. २०६अ।
| सएज्झियाओ- सख्यः। आव० ३५३।
मुनि दीपरत्नसागरजी रचित
[35]
"आगम-सागर-कोषः" [१]