________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
संसहकप्पित-संसृष्टेन-खरण्टितेनेत्यर्थो
संसयकरणी- अनेकार्थप्रतिपत्तिकारी संशयकरणी। भग० हस्तभाजनादिना दीयमानं कल्पिकं-कल्पवत्
५०० याऽनेकार्थाभिधायितया परस्य संशयमुत्पादयति कल्पनीयमुचितमभिग्रहविशेषा-द्भक्तादि यस्य स सा भाषा संशयकरणी। प्रज्ञा० २५६। संशयकरणीसंसृष्टकल्पिकः। स्था० २९८१
अनेकार्थ-साधारणा, असत्यामषाभाषाभेदः। दशवै. संसद्वपाणग-संसृष्टपानकं-उष्णोदकं तन्दुलधावनादि २१० वा। बृह. २९८ आ।
संसयपट्ठ- संशयप्रश्नः-क्वचिदर्थे संशयः सति यो संसहोवहड- संसृष्टोपहृतं-संसृष्टमेवं भुतमुपहतम्। स्था० विधीयते। स्था० ३७५। १४८
संसरण- संसरणं-ज्ञानावरणादिकर्मयुक्तानां गमनम्। संसत्त-संसक्तं-सङ्कीर्णम्। सम०१५। संसक्तः
दशवै०७१। संस्मरणंकदाचित्-संविग्नगणानां कदाचित्पार्श्वस्थादिदोषाणां संकल्पिकतद्रूपस्यालेख्यादिदर्शनम्। असं-प्राप्तकामे सम्बन्धाद गौरव-त्रयसंसजनाच्च। ज्ञाता०१११| चतुर्थो भेदः। दशवै० १९४१ संसक्तं-त्रसयुक्तम्। ओघ० १६८। संसक्तं
संसरपासय-संसरत्पाशकम्। आव० ८२० आरनालाद्यपरेण। दशवै. २००| संसक्तम्। दशवै०४७। संसा- पसंसा। निशी०५८ आ। संसक्तः-सन्निहितदोषगुणः। आव. ५१८ संसक्तं- संसार- संसरणं संसारः। आव०७०| संसारःद्वीन्द्रियादिजीवमिश्रम्। बृह. ४७ अ।
गतिचतुष्टयम्। स्था० २२०। संसरणं संसारःसंसत्तगाहणी-संसक्तग्रहणिः कृमिसंसक्तोदरः। ओघ. मनुष्यादिपर्यायान्नारकादि-पर्यायगमनाम्। स्था० १२५
२१९। संसरणं संसारः-नारकतिर्यसंसत्ततव-संसक्ततपा- 'आहार-उवहि-पूयासु जस्स इनरामरभवभ्रमणलक्षणः। जीवा० ८। संसारंभावो उ निच्च संसक्तो। भावोवहतो क्णई अ
संजाततन्दु-लादिसारम्। दशवै० २१९। संसारःतवोवहाणं तदट्ठाए'। बृह० २१५आ।
तिर्यग्नरना-रकामरभ-वसंसरणरूपणः। दशवै. ३९। संसत्ततवोकम्म-संसक्ततपःकर्म
संसरणं संसारः-नारकतिर्यग्नरामरभवानभवलक्षणः। आहारोपधिशय्यादिप्रति-बद्धभावतपश्चरणः। स्था० प्रज्ञा. १८१ २७५
संसारअपरित्त-संसारापरीत्तः-कृष्णपाक्षिकः। जीवा. संसत्तदेस- संसक्तदेशः। आव० ६२३।
४४६। संसत्तपिट्ठ- भत्तावसेसं। निशी. २७० अ।
संसारकंतार-संसार एव कान्तारं-अरण्यं संसारकान्तारम्। संसद्द-संशब्दं काशितादिरूपम्। ओघ. ५२
ज्ञाता०८९। संसारः कान्तारमिवातिगहनतया संसारसंसुद्धणाणदंसणधर- संसुद्धज्ञानदर्शनधरः संशुद्धे कान्तारः। उत्त० २३३॥ ज्ञानदर्शने धारयति यः स। उत्त. २५७।
संसारणीयं-कथनीयम्। आचा० ३८४। संसप्पग- संसप्पतीति संसर्पकः, संसर्पकः-पिपीलिको- | संसारपयणुकरण- संसारप्रतनुकरणः-संसारक्षयकारकः। ष्ट्रादिः। आचा० २९१। संसर्पगः-पिपीलिकादिः। ओघ. आव०४९३। २०१। संसर्पतीति-संसर्पकः-शून्यगृहादावहिलकलादि | संसारपरित्त- संसारपरीत्तः- अपार्द्धपुद्गलपरावर्तान्तः यो प्राणीनः। आचा० ३०८१
संसारः। जीवा० ४४६। संसारपरीतः। सम्यक्त्वादिना संसय-संशीतिः संशयः- उभयांशावलाम्बा प्रीतितिः कृतपरिमित-संसारः। प्रज्ञा० २९४। संशयः। आचा. २००| संशीतिः संशयः इदमित्थं संसारमंडल-संसारमण्डलं-एवमुक्तक्रमेण भविष्यति संशयः। आचा. २००१ संशीतिः संशयः वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः, इदमित्थं भवि-ष्यति नवेत्यभयांशावलम्बनः प्रत्ययः। अथ चेह स्थाने वाचनान्तरे उत्त०३१२
कुलकरतीर्थकरादिवक्तव्यता दृश्यते, ततश्च
मुनि दीपरत्नसागरजी रचित
[33]
"आगम-सागर-कोषः" [१]