________________
[Type text]
कटकुट्यादिना सङ्कटद्वारम् उत्त० ६० संवृतःपिहितास्रवद्वारः । आचा. ३५०/
संवुड अणगार भगवत्यां नवमशतके द्वितीयोद्देशकः । भग० ४९२
संवुडबउस संवृतबकुशः प्रच्छन्नकारी । बकुशे चतुर्थो भेदः । स्था• ३३७| बकुशे तृतीयो भेदः। भग. ८९० संवुडबकुस संवृतबकुशः यो मूलगुणादिषु संवृतः सन् करोति । बकुशस्य तृतीयो भेदः । उत्त० २५६। संवुडबहुल-संवृतबहुलः कषायेन्द्रियसंवृतत्वप्रचुरः । प्रश्नः
आगम- सागर - कोषः ( भाग : - ५ )
१२८
संवुडा संवृता सङ्कटा घटिकालयवत्। स्था० १२२१ संवृता नारकाणां योनिः प्रज्ञा० २२७॥
संवुढ संवृद्धः । आचा० ३४८ संवर्द्धितः भोजनदानादिना अनाथपुत्रकः । स्था० ५१६|
संय- संवृतः परिगतः परिवृतो वा औप० ६६। संवृतविवृता योनिभेदः आचा० २४ संवृता योनिभेदः । आचा० २४ कल्पना उत्त० ४७२१ एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनिः ।
प्रज्ञा० २८
संवेग संवेग :- संसाराद्वयं मोक्षाभिलाषो वा सम० ५ल संवेगः - भवभयः भग० ९० संवेग मोक्षसुखाभिलाषा। दशव ३९। संवेग : सिद्धिश्च देवलोकः सुकुलोत्पत्तिश्च भवति संवेगः । दशवै० ११३ | संवेगः - मोक्षाभिलाषः । उत्त॰ ४४१। प्रशमादिगुणेषु द्वितीयः। आव० ५९१। संवेगः-धर्मकथा-यास्तृतीयो भेदः । दशवै० ११० । संवेगःशरीरादिपृथग्भावः मोक्षौत्सुक्यं वा आव० ५५० संविग्नः । आव ० ५२ | संवेगः । उत्त० ३२४ | मोक्षाभिलाषः । भग• ७२७| संवेगःसुकुलोत्पत्तिरित्यादेरभिलाषः संवेगः । बृह० ३८ अ । संवेग :- योगसग्रहे सप्तदशो योगः आव- ६६४१ भवमयं मोक्षाभिलाषः । भग० ५५० संवेगजणिअहास- संवेगः - मोक्षाभिलाषस्तेन जनितो हासो-मुखविकाशात्मकोऽस्येति संवेगजनितहासःमुक्त्युपायोऽयं दीक्षेत्युत्सवमिव तां मन्यमानः, प्रहसितमुख इति । उत्त० ४६४५ संवेयणी- संवेगयति संवेगं करोतीति संवेद्यते वा संबोध्यते संवेज्यते वा संवेग ग्राह्यते श्रोपाऽनयेत
मुनि दीपरत्नसागरजी रचित
[Type text]
संवेदनी संवेजणी स्था० २१०१ संवेज्यतेमोक्षसुखाभिलाषो विधीयते श्रोता यकाभिस्ता संवेजनी । औप० ४६
संवेल्लित परिवेष्टितः । प्रज्ञा० ३०६ |
संवेत्रित्रता संवेल्लन्ती सङ्कोचिता वा ज्ञाता ६६ संवेल्लिय संवेल्लितं संवृतम्। जीवा० २०७| संवेल्लितंसंवृतं किञ्चिदाकुञ्चितम्। जम्बू० १२१ संवेल्लितंसंवृत्तम्। राज० ४९।
संवेह संज्जोगो । निशी० १०८ अ । संवेधः संयोगः । व्यव० ७६अ।
संवियते निरुध्यते प्रश्न रा
संश्लेषः समवायः । आव० २७८ ।
संसए- संशयः-अनिर्द्धारितार्थम् । औप० ८४ | संशयःअनवधारितार्थ ज्ञानम्। भग- १३। अनवधारितार्थ ज्ञानम्। जम्बू० १६। संशयः - अनवधारितार्थं ज्ञानम् ।
[32]
--
राज० ५८।
संसग्ग- संसर्गः सम्बन्धः । दशवै० १६५ | संसग्गि. संसर्गिः सम्पर्कः, अब्रह्मणश्चतुर्थं नामः । प्रश्न ६६ | संसर्गः । उत्त० ४७ ।
संसग्गी- संसयि:- प्रीतिः। बृह. १३७ आ। निशी. ३७ अ संसज्जड़ संसज्यते। आव• ६४४१
संसज्जिम संसक्तिकान् तन्मध्यनिपतितजीवयुक्तः । पिण्ड १५०1
संस संसृष्ट:- आकर्ण पूरितः । अनुयो० १८२१ संसृष्टःभूमिकर्मादिना संस्कृतः । आचा० ३६१। संसृष्टंभोक्तुकामेन गृहीतकूरादौ क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावम् । स्था• १४८ संसृष्टं भोक्तुकामम्। व्यव० ३५३ आ । संसृष्टं उच्छिष्टम्। बृह० २७२आ। संसृष्टगोरससंसृष्टे भाजने प्रक्षिप्तं सद्यदुदकं गोरसरसेन परिणामितम्। बृह० २६७ आ । संसृष्टं खरण्टितेनेत्यर्थो हस्तभाजनादिना दीयमानम् । स्था० २९८ । संसट्ठेहिं हत्थमत्तेहिं देतित्ति संसद्धो निशी १२ अ संसृष्टम् ।
-
आव० ८५८।
संसडकप्प संस्पृष्टकल्पः स्था० ३७२१ संसृष्टकल्पःमैथुनप्रतिसेवा व्यव. २०५ आ । संसृष्टकल्प: मैथुनप्रतिसेवा बृह० २२४ आ ।
"आगम- सागर-कोषः " (५)