Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
संसहकप्पित-संसृष्टेन-खरण्टितेनेत्यर्थो
संसयकरणी- अनेकार्थप्रतिपत्तिकारी संशयकरणी। भग० हस्तभाजनादिना दीयमानं कल्पिकं-कल्पवत्
५०० याऽनेकार्थाभिधायितया परस्य संशयमुत्पादयति कल्पनीयमुचितमभिग्रहविशेषा-द्भक्तादि यस्य स सा भाषा संशयकरणी। प्रज्ञा० २५६। संशयकरणीसंसृष्टकल्पिकः। स्था० २९८१
अनेकार्थ-साधारणा, असत्यामषाभाषाभेदः। दशवै. संसद्वपाणग-संसृष्टपानकं-उष्णोदकं तन्दुलधावनादि २१० वा। बृह. २९८ आ।
संसयपट्ठ- संशयप्रश्नः-क्वचिदर्थे संशयः सति यो संसहोवहड- संसृष्टोपहृतं-संसृष्टमेवं भुतमुपहतम्। स्था० विधीयते। स्था० ३७५। १४८
संसरण- संसरणं-ज्ञानावरणादिकर्मयुक्तानां गमनम्। संसत्त-संसक्तं-सङ्कीर्णम्। सम०१५। संसक्तः
दशवै०७१। संस्मरणंकदाचित्-संविग्नगणानां कदाचित्पार्श्वस्थादिदोषाणां संकल्पिकतद्रूपस्यालेख्यादिदर्शनम्। असं-प्राप्तकामे सम्बन्धाद गौरव-त्रयसंसजनाच्च। ज्ञाता०१११| चतुर्थो भेदः। दशवै० १९४१ संसक्तं-त्रसयुक्तम्। ओघ० १६८। संसक्तं
संसरपासय-संसरत्पाशकम्। आव० ८२० आरनालाद्यपरेण। दशवै. २००| संसक्तम्। दशवै०४७। संसा- पसंसा। निशी०५८ आ। संसक्तः-सन्निहितदोषगुणः। आव. ५१८ संसक्तं- संसार- संसरणं संसारः। आव०७०| संसारःद्वीन्द्रियादिजीवमिश्रम्। बृह. ४७ अ।
गतिचतुष्टयम्। स्था० २२०। संसरणं संसारःसंसत्तगाहणी-संसक्तग्रहणिः कृमिसंसक्तोदरः। ओघ. मनुष्यादिपर्यायान्नारकादि-पर्यायगमनाम्। स्था० १२५
२१९। संसरणं संसारः-नारकतिर्यसंसत्ततव-संसक्ततपा- 'आहार-उवहि-पूयासु जस्स इनरामरभवभ्रमणलक्षणः। जीवा० ८। संसारंभावो उ निच्च संसक्तो। भावोवहतो क्णई अ
संजाततन्दु-लादिसारम्। दशवै० २१९। संसारःतवोवहाणं तदट्ठाए'। बृह० २१५आ।
तिर्यग्नरना-रकामरभ-वसंसरणरूपणः। दशवै. ३९। संसत्ततवोकम्म-संसक्ततपःकर्म
संसरणं संसारः-नारकतिर्यग्नरामरभवानभवलक्षणः। आहारोपधिशय्यादिप्रति-बद्धभावतपश्चरणः। स्था० प्रज्ञा. १८१ २७५
संसारअपरित्त-संसारापरीत्तः-कृष्णपाक्षिकः। जीवा. संसत्तदेस- संसक्तदेशः। आव० ६२३।
४४६। संसत्तपिट्ठ- भत्तावसेसं। निशी. २७० अ।
संसारकंतार-संसार एव कान्तारं-अरण्यं संसारकान्तारम्। संसद्द-संशब्दं काशितादिरूपम्। ओघ. ५२
ज्ञाता०८९। संसारः कान्तारमिवातिगहनतया संसारसंसुद्धणाणदंसणधर- संसुद्धज्ञानदर्शनधरः संशुद्धे कान्तारः। उत्त० २३३॥ ज्ञानदर्शने धारयति यः स। उत्त. २५७।
संसारणीयं-कथनीयम्। आचा० ३८४। संसप्पग- संसप्पतीति संसर्पकः, संसर्पकः-पिपीलिको- | संसारपयणुकरण- संसारप्रतनुकरणः-संसारक्षयकारकः। ष्ट्रादिः। आचा० २९१। संसर्पगः-पिपीलिकादिः। ओघ. आव०४९३। २०१। संसर्पतीति-संसर्पकः-शून्यगृहादावहिलकलादि | संसारपरित्त- संसारपरीत्तः- अपार्द्धपुद्गलपरावर्तान्तः यो प्राणीनः। आचा० ३०८१
संसारः। जीवा० ४४६। संसारपरीतः। सम्यक्त्वादिना संसय-संशीतिः संशयः- उभयांशावलाम्बा प्रीतितिः कृतपरिमित-संसारः। प्रज्ञा० २९४। संशयः। आचा. २००| संशीतिः संशयः इदमित्थं संसारमंडल-संसारमण्डलं-एवमुक्तक्रमेण भविष्यति संशयः। आचा. २००१ संशीतिः संशयः वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः, इदमित्थं भवि-ष्यति नवेत्यभयांशावलम्बनः प्रत्ययः। अथ चेह स्थाने वाचनान्तरे उत्त०३१२
कुलकरतीर्थकरादिवक्तव्यता दृश्यते, ततश्च
मुनि दीपरत्नसागरजी रचित
[33]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169