Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 32
________________ [Type text] कटकुट्यादिना सङ्कटद्वारम् उत्त० ६० संवृतःपिहितास्रवद्वारः । आचा. ३५०/ संवुड अणगार भगवत्यां नवमशतके द्वितीयोद्देशकः । भग० ४९२ संवुडबउस संवृतबकुशः प्रच्छन्नकारी । बकुशे चतुर्थो भेदः । स्था• ३३७| बकुशे तृतीयो भेदः। भग. ८९० संवुडबकुस संवृतबकुशः यो मूलगुणादिषु संवृतः सन् करोति । बकुशस्य तृतीयो भेदः । उत्त० २५६। संवुडबहुल-संवृतबहुलः कषायेन्द्रियसंवृतत्वप्रचुरः । प्रश्नः आगम- सागर - कोषः ( भाग : - ५ ) १२८ संवुडा संवृता सङ्कटा घटिकालयवत्। स्था० १२२१ संवृता नारकाणां योनिः प्रज्ञा० २२७॥ संवुढ संवृद्धः । आचा० ३४८ संवर्द्धितः भोजनदानादिना अनाथपुत्रकः । स्था० ५१६| संय- संवृतः परिगतः परिवृतो वा औप० ६६। संवृतविवृता योनिभेदः आचा० २४ संवृता योनिभेदः । आचा० २४ कल्पना उत्त० ४७२१ एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनिः । प्रज्ञा० २८ संवेग संवेग :- संसाराद्वयं मोक्षाभिलाषो वा सम० ५ल संवेगः - भवभयः भग० ९० संवेग मोक्षसुखाभिलाषा। दशव ३९। संवेग : सिद्धिश्च देवलोकः सुकुलोत्पत्तिश्च भवति संवेगः । दशवै० ११३ | संवेगः - मोक्षाभिलाषः । उत्त॰ ४४१। प्रशमादिगुणेषु द्वितीयः। आव० ५९१। संवेगः-धर्मकथा-यास्तृतीयो भेदः । दशवै० ११० । संवेगःशरीरादिपृथग्भावः मोक्षौत्सुक्यं वा आव० ५५० संविग्नः । आव ० ५२ | संवेगः । उत्त० ३२४ | मोक्षाभिलाषः । भग• ७२७| संवेगःसुकुलोत्पत्तिरित्यादेरभिलाषः संवेगः । बृह० ३८ अ । संवेग :- योगसग्रहे सप्तदशो योगः आव- ६६४१ भवमयं मोक्षाभिलाषः । भग० ५५० संवेगजणिअहास- संवेगः - मोक्षाभिलाषस्तेन जनितो हासो-मुखविकाशात्मकोऽस्येति संवेगजनितहासःमुक्त्युपायोऽयं दीक्षेत्युत्सवमिव तां मन्यमानः, प्रहसितमुख इति । उत्त० ४६४५ संवेयणी- संवेगयति संवेगं करोतीति संवेद्यते वा संबोध्यते संवेज्यते वा संवेग ग्राह्यते श्रोपाऽनयेत मुनि दीपरत्नसागरजी रचित [Type text] संवेदनी संवेजणी स्था० २१०१ संवेज्यतेमोक्षसुखाभिलाषो विधीयते श्रोता यकाभिस्ता संवेजनी । औप० ४६ संवेल्लित परिवेष्टितः । प्रज्ञा० ३०६ | संवेत्रित्रता संवेल्लन्ती सङ्कोचिता वा ज्ञाता ६६ संवेल्लिय संवेल्लितं संवृतम्। जीवा० २०७| संवेल्लितंसंवृतं किञ्चिदाकुञ्चितम्। जम्बू० १२१ संवेल्लितंसंवृत्तम्। राज० ४९। संवेह संज्जोगो । निशी० १०८ अ । संवेधः संयोगः । व्यव० ७६अ। संवियते निरुध्यते प्रश्न रा संश्लेषः समवायः । आव० २७८ । संसए- संशयः-अनिर्द्धारितार्थम् । औप० ८४ | संशयःअनवधारितार्थ ज्ञानम्। भग- १३। अनवधारितार्थ ज्ञानम्। जम्बू० १६। संशयः - अनवधारितार्थं ज्ञानम् । [32] -- राज० ५८। संसग्ग- संसर्गः सम्बन्धः । दशवै० १६५ | संसग्गि. संसर्गिः सम्पर्कः, अब्रह्मणश्चतुर्थं नामः । प्रश्न ६६ | संसर्गः । उत्त० ४७ । संसग्गी- संसयि:- प्रीतिः। बृह. १३७ आ। निशी. ३७ अ संसज्जड़ संसज्यते। आव• ६४४१ संसज्जिम संसक्तिकान् तन्मध्यनिपतितजीवयुक्तः । पिण्ड १५०1 संस संसृष्ट:- आकर्ण पूरितः । अनुयो० १८२१ संसृष्टःभूमिकर्मादिना संस्कृतः । आचा० ३६१। संसृष्टंभोक्तुकामेन गृहीतकूरादौ क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावम् । स्था• १४८ संसृष्टं भोक्तुकामम्। व्यव० ३५३ आ । संसृष्टं उच्छिष्टम्। बृह० २७२आ। संसृष्टगोरससंसृष्टे भाजने प्रक्षिप्तं सद्यदुदकं गोरसरसेन परिणामितम्। बृह० २६७ आ । संसृष्टं खरण्टितेनेत्यर्थो हस्तभाजनादिना दीयमानम् । स्था० २९८ । संसट्ठेहिं हत्थमत्तेहिं देतित्ति संसद्धो निशी १२ अ संसृष्टम् । - आव० ८५८। संसडकप्प संस्पृष्टकल्पः स्था० ३७२१ संसृष्टकल्पःमैथुनप्रतिसेवा व्यव. २०५ आ । संसृष्टकल्प: मैथुनप्रतिसेवा बृह० २२४ आ । "आगम- सागर-कोषः " (५)

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169