Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 31
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] संवतकवात- संवतकं-योजनं यावत् क्षेत्रसृद्धिकारको संविकिख्य-संविकीर्णम्। आव०६३९। वातः संवर्तकवातः। सम०६१। संविग्ग- संविग्नः-मोक्षं प्रति प्रचलितः-संसारभीरूः। भग. संवतयति- वेण्टलिकां करोति। ओघ०७४। ५०२। मोक्षसुखाभिलाषी। ओघ. २०२। संविग्नः संवर्त्य-सारानेकीकृत्य। स्था० ३८४१ मोक्षार्थी। आव० ८६०। संविग्नः। आव०५३९। संविग्नः। संवलिय- संवलितः मिश्रितः। आव०७२१। आव० १०१। संविग्नः-मोक्षाभिलाषी। ओघ०५६, ४९। संववहारिय- व्यवहारिकश्च यद्यपि भूयोऽपि संविग्नम्। व्यव० १४० अ। संविग्नः संभोगिकः निगोदावस्था-मुपयन्ति तथापि सः सांव्यवहारिकः। उयितविहारी। व्यव० ३२८ आ। सांभोगिकःप्रज्ञा० ३८० समसुखदुःखः गीतार्थः। व्यव० २४४ अ। संवसित्तए- संवासयितुं संस्तारकमण्डल्यां निवेशयितुम्। उद्यतविहारी। बृह०६५। उद्यतवि-हारी। बृह० २९३ स्था०५७ आ। णिच्चं संसारभओव्विगचित्तो। निशी० ७४ आ। संवसित्ता- समष्य-सहैवासित्वा। उत्त० ४०४। संविग्गपक्खि-संविग्नपाक्षिकः-संविग्नानां संवहणं- जो रहजोगो तं संवहणं। दशवै० ११० पक्षस्तत्पक्षस्तत्र भवस्तत्पाक्षिकः। व्यव. १५९ अ। संवाद- जल्पविधिः। नन्दी० २३४। संविग्गभाविय-संविग्नभावितः-श्रमणोपासकविशेषः। संवाय-संवादः-परस्परभाषणं वचनैक्यं वा। उत्त०४९८१ स्था० ११०| उज्जुयविहारी हि जे सद्दा भाविता ते। संवादः-शुभाशुभगतः संलापः। सम० १२४। निशी. २०२। संवास-संवासः-चिरं सहवासः। स्था० १९७। संविग्नपाक्षिकः- लघुपर्यायः। स्था० १९७। उत्त०४३४। संवासनं- शयनं संवासः। स्था० २७४। संवसनं-परिभोगः। संविग्नभावित-श्रमणोपासके भेदः। भग. २२७१ सूत्र. ११३। संवासौ-मैथुनार्थं संवसनम्। स्था० १९३। संविचिन्न-संविचरितः आसेवितः। ज्ञाता० ९९। संवसनम्। ओघ. ५५संवासः। आव. २१३१ संविज्ञो- जो एताणि करेंतो वि संविज्ञोसंवासेइ-समिति भृशं वासयति संवासयति-गात्रिं दिवं गीतार्थपरिणामकः। निशी० ५२ आ। चाव-स्थापयति। उत्त. ३२२१ संवित्तिः - ज्ञा। आव. २८२। संवाह-संबाधः यात्रासमागतप्रभूतजनविशेषः। प्रज्ञा०४८। | संविदे- संवित्ते। उत्त० २८२। अन्नत्थ किसिंकरेत्ता अन्नत्थ वोढं वसंति तं संवाह संविद्धपह- संविद्धपथः-सम्यग्विद्धः-ताडितः क्षुण्णः भण्णति। निशी० ७० आ। संवाहः-पर्वतनितम्बादिदुर्गे | पन्थाः-मोक्षमार्गी ज्ञानदर्शनचारित्राख्यो येन स तथा। स्था-नम्। औप०७४। संवाहः-रक्षार्थं आचा० २१२ धान्यादिसंवहनोचितद्-र्गविशेषरूपः। प्रश्न०६९। संविधानक- संविधानकः। स्था० १३५। नन्दी. १६१। संम्बाधः-अतिबहुप्रकारलोकस-कीर्णस्थानविशेषः। संविधय-परिषहोपसर्गान प्रमथ्य। आचा. २८६) अनयो० १४२। संवाहः-स्थापनी। प्रश्न. ९२ संविभागसील-संविभागशीलःसंवाहण- सम्बाधनं-शरीरस्यास्थिस्खत्वादिना नैपुण्येन लब्धभक्तादिसंविभागकारी। प्रश्न. १२६। मर्दनविशेषः। स्था० २४७। संबाधनं-अस्थिमांसत्वग्रोम- | सविल्लिया-सङ्कोचिता। उपा०२४१ सुखतया चतुर्विधं मर्दनम्। दशवै० ११७। संविह-आजिविकोपाशकः। भग० ३६९। संवाहणिए-क्षेत्रादिभ्यस्तृणकाष्ठ धान्यादेगुहादावानयनं संवीत- संवीतः-प्रहतः। सूत्र० ८३ तत्प्र-योजनानि संवाहनिका। उपा०३। संवुड- संवृत्तः-समाहितः। सूत्र०६३। संवुतः-सकलाश्रवसंवाहति- एक्कसि परिमद्दति। निशी० ११६अ। विरमणम्। उत्त०६१। संवृत्तः-निरुद्धाश्रवः। उत्त०६६) संवाहमारी-मारीविशेषः। भग० १९७५ संवृत्तं-समन्तत आवृतम्। सूर्य. २९३। संवाहिती-संवाहयन्ती। आव० ५५९। इन्द्रियकषायसंव-रेण संवृतः। प्रश्न० १४२। संवृतःसंविक्खति- विलम्बते प्रतीक्षते। आव० ६३७ उपयुक्तः। दशवै. १७८। संवत्तं-पार्वतः मनि दीपरत्नसागरजी रचित [31] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169