Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम- सागर- कोषः ( भाग : - ५)
आ ।
संमज्जिअ सम्मार्जितं अपहृतकचवरम्। ज्ञाता० २५| संमज्जिय- सम्मार्जनं शलाकाहस्तेन कचवरशोधनम् । प्रश्न० १२७ | सम्मार्जित कचवरशोधनेन । जीवा० २४६ । संमृज्य-वस्त्रादिनाऽऽर्द्रतामपनीय । आचा० ३३६ | - संमृष्टः- आकर्णपूरितः । जम्बू० ९५| संसृष्टःआकर्णभृतम्। भग० २७७ ।
मट्ठा प्रमार्जिता । निशी० २३२अ |
संमत- वल्लभः। निशी० १६अ।
संमत्त- सम्यक्त्वं-प्रशस्तं शोभनं एकं सङ्गतं वा तत्त्वं सम्यक्त्वम्। आचा० २४५। सम्यक्तवं
आचारप्रकल्पस्य चतुर्थो भेदः । आव० ६६० | सम्पूर्णंनिरूपचरितम्। सूत्र० ४०२ | सम्यक्त्वं
तत्त्वार्थश्रद्धानरूपम् । आव० ७८ ।
संमत्तकिरिया- सम्यक्त्वक्रिया-सुन्दराध्यवसायात्मिका
क्रिया । जीवा० १४३ | संमतदंसिण- समत्त्वदर्शितः सम्यक्त्वदर्शिनः समस्तदर्शितः । आचा० १८८
संमद्दण- सम्मर्द्दनं-पूर्वच्छिन्नानामेवापरिणतानां मर्दनम् । दशवै० १८५ |
संमद्दा- वस्त्रस्य मध्यप्रदेशे संवलिताः कोणा भवन्ति प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपक्षेपते सा सम्म । स्था० ३६१ | समर्धा यत्र मध्यप्रदेशे वस्त्रस्य संवलिताः बहुमतः । ओ०१७७ संमयसच्च- सम्मतसत्यं कुणुदकुवलयोत्पलतामरसानां समाने पङ्कस्मभवे गोपादीनामपि सम्मतमरविन्दमेव पङ्कजमिति । दशवै० २०८
संमाजिया- सम्मार्जिका-गृहस्यान्तर्बहिश्च बहुकरिकावाहिका। ज्ञाता० ११९|
संमाण- सन्मानं वस्त्रपात्रादिभिः पूजनम्। दशवै० ३०| सन्मानः विश्रामणादि। बृह० २३७ अ । संमिक्ख- मसक्ष्य पर्यालोच्य । उत्त० १२० | संमित- सम्मितः-प्रमाणोपेताङ्गः । ज्ञाता० १२० | संमिस्स-सम्मिश्रं-वल्ल्यादि पुष्पादि वा । आव० ८२ संमिश्रं-स्फुटितत्वक्। आचा० ३४९ ।
सम्मुदितं कुटिलतया कारकः । व्यव० २४१| मई - सम्मतिः । जम्बू० १७७
मुनि दीपरत्नसागरजी रचित
[28]
[Type text]
समुच्छंति- सम्मूर्च्छन्तितत्पुद्गलमीलनात्तदाकारतयो त्पद्यते। भग० २६९| संमुच्छ सम्मूर्च्छ:-गर्मोपपातव्यतिरेकेण एवमेव प्राणिना-मुत्पादः। प्रज्ञा० ४४ । सम्मूर्छनं सम्मूर्च्छःगर्भोपपातव्य-तिरेकेणैव यः प्राणिनामुत्पादः । जीवा०
३५|
मुच्छ सम्मूर्छति सम्मूर्छजन्मना लब्धात्मलाभो भवति । जीवा० ३०७ |
संमुच्छिम- सम्मूर्च्छा-अतिशयमूढता। उत्त॰ ६९८। संमुच्छिम- व्यजनादिजन्यः सम्मूर्च्छिमः । स्था० ३३६ | सम्मूर्च्छन निर्वृत्तः- सम्मूर्च्छिमः । स्था० २७३ | सम्मूर्च्छिमः- अगर्भजः । स्था० ११४ | सम्मूर्च्छिमः । सम० १३५ | सम्मूर्च्छिमः- अचित्तस्य पञ्चमी भेदः । ओघ० ११३| सम्मूर्च्छिमः-पद्मिनीशृङ्गाटकपाठशैवलादयः ।
आचा० ५७|
संमुच्छिममणुस्सा- सम्मूर्च्छिममनुष्याः । प्रज्ञा० ५७ मुच्छिमा सम्मूर्छन सम्मूच्छं-गर्भोपपातव्यतिरेकेण एवमेव प्राणिनामुत्पादः, तेन निर्वृत्ताः सम्मूर्च्छिमाः । प्रज्ञा० ४४| सम्मूर्च्छनं सम्मूर्च्छा - अतिशयमूढता तया निर्वृताः सम्मूच्छिमाः, समित्युत्पत्तिस्थानपुद्गलैः सहैकीमावेन मूर्च्छन्ति तत्पुद्गलोपचयात्सम्मूर्च्छिमाः भवन्तीत्यौणदिक इभप्रत्यये सम्मूर्च्छिमाः । उत्त० ६९८। सम्मुच्छिमाः-प्रसि-द्वबीजाभावेन पृथिवीवर्षादिः समुद्भवं तथाविधं तृणादि। दशवै० १४०| सम्मूर्च्छनजाःशलभपिपीलिकामक्षिकाशा- लूकादयः । दशवै० १४१ | संमुति - पण्डजनपदे शतद्वारानगरे राजा। भग० ६८८। - जम्बूर आगामिन्यायुत्सर्पिण्यां षष्ठःकुलगरः। स्था॰ ५१८
संमूढ- सं-भृशं भूढः- वैचित्र्यमुपागतः सम्मूढः । उत्त
१८३ |
सम्मूछयेयु- उत्पादयेयुः । बृह० १०२ आ । संमेल- परिजनसन्मानभक्तं गोष्ठी भक्तं वा । आचा० ३३४ | गोठते वा भत्तं संमेलं भण्णति । कंभारंभे सुहासिता जे ते संमेलो। निशी० २२आ। संमोह- सम्मोह भावनाजनितः सम्मोहः । स्था० २७४ | सम्मोहः- मूढता। भग० ९२६ । सम्मोहः किं कर्तृव्यता मूढता | अनुयो० १३७। मूढात्मानो देवविशेषः । बृह० २१२
“आगम-सागर-कोषः " [५]

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169