Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 27
________________ [Type text] संभन्नश्रोत- संभिन्नश्रोत- अभिधानलब्धियुक्तं । ठाणा ६२०१ संभिन्नसोत यः सर्वतः शृणोति स संभिन्न श्रोता, संभिन्न नु वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनपि शब्दान्शृणोति सम्भिन्नश्रोता आव ४७ भिन्नसोता- सम्भिन्नं सर्वतः सर्वशरीरावयवैः श्रृण्वन्तीति सम्भिन्नश्रोतार, सभिन्नानि प्रत्येकं ग्राहकत्वेन शब्दादि विषयैर्व्याप्तानि श्रोतांसि इन्द्रियाणि येषां ते सम्भिन्न श्रोतासः । सामस्त्येन वा भिन्नान् परस्परभेदेन शब्दान् शृण्वन्तीति वा सम्भिन्नश्रोतारः। प्रश्न. १०५ आगम - सागर - कोषः ( भाग : - ५ ) संभिन्नसोय सम्भिन्नान् बहुभेदभिन्नान् शब्दानान् पृथक् २ युगपच्छ्रेपन्तीति सम्भिन्नश्रोतारः । संभिन्नानि वा शब्देन व्याप्तानि शब्दग्राहीणि, प्रत्येकं वा शब्दादिविषयैः श्रोतांसि सर्वेन्द्रियाणि येषां ते सम्भिन्नश्रोतारः । औप० २८ संभ-लेष्मिकः । आव० ४०५ । सम्भृतः - सस्कृतः । उत्त० ४०५ | संभुंजित - सम्भोजयितुं भोजनमण्डल्यां निवेशयितुम् । स्था० ५७| संभूअ सम्भूतः - त्रिपृष्ठवासुदेवधर्माचार्यः आव० १६२ | संभूतं-पाकातिशयतः ग्रहणकालोचितम्। दशवै० २१९ | संभूअजई सम्भूतयतिः- विश्वभूतिदीक्षागुरुः । आव० १७२ संभूत- वाराणस्यां चण्डालः, ब्रह्मदत्तपूर्वभवः । उत्त० ३७६। जस्सभद्दस्सीसो निशी० २४३ आ निशी० ३०४ अ सम्प्राप्तः । उत्त० २६३ | संभूतिविजए सम्भूतिविजयः अनरगारविशेषः । विपा० ९५| संभूय सम्भूतं सम्यक् परिपालनाय भूतं संवृत्तम् । आचा० १२३३ सम्भूतविजयो माटरगोत्रः । नन्दी• ४९॥ संभूयविजय सम्भूतिविजय स्थूलभद्रगुरवः । आव० ३९५| संभोइए- अशेषसमानसामाचारिकः । ओघ० १६ | संभोइय- सांभोगिकं-अशेषसमानसामाचारिकम् । ओघ० १६ | सम्भोगिकः आचा० ३५२ | निशी० १८ आ । सांभोगिकं-समसुखदुःखः । व्यव० २४१ | साम्भोगिकःएकसामाचारीप्रविष्ठः । आचा० ४०३॥ एकसामाचारिकता । औप० ४२ । साम्भोगिकः । आव ० मुनि दीपरत्नसागरजी रचित [27] [Type text] ६५२ संभोए मण्डलीसम्भोगः । ओध० २११| संभोत्ता मिश्रयित्वा आचा० ३४६ संभोग समिति संकरेण स्वपरलाभमीलनात्मकेन भोगः सम्भोगः । उत्त० ५८७ | कामविकारः । नन्दी० १६३ | एकमण्डल्यां समुद्देसनादिरूपः। बृह० १४० आ। संभोगः - एकत्र भोजनं समं भोगो सम्भोगो यथोक्तविधिना सम्भुजन्ते, सम्भजते वा स्वस्य वा भोगः | निशी० २३४ अ । सम्भोगः एकमण्डोली भोक्तृत्वम्। भग• ७२७ सम्मोग:समानधर्मिकाणां परस्परेण भक्तादिदानग्रहणरूपः । भग० ९२५| संभोगकाल सम्भोगकालः- उपभोगप्रस्तावः । उत्त० ६३२ संभोगपच्चक्खाण एकमण्डलीकभोक्तृत्वस्य प्रत्याख्यानं गीतार्थावस्थायां जिनकल्पयुयत् विहारप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानम्। उत्तः ५८७ । संभोगय सम्- एकत्र भोगो भोजनं सम्भोगः, साधूनां समानसामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स सम्भोगिकः । स्था० १३९ | साम्भोगिक: एकसामाचारीकः । स्था० ४०० भोतित साम्भोगिकं एकभोजनमण्डलिकादिकम् । स्था० ३००| संभोयण एकमण्डल्यां भोजनम्। वृह. १५७ अ संमं सम्यग् अपुनरागमनेन आचा० १११। सम्यग्ज्ञानंसम्यक्त्वम् आचा० २१२१ संभसंपुच्छणाबहुल सम्मतिसम्प्रनबहुलः संमत्या उत्त-मया मत्या यः संप्रश्नः पर्यालोचनं तद्बहुलः । जीवा० १६६ । संमए- सम्मतम् । भग० १२२ ॥ संमज्जग जन्मज्जनस्यैवासकृत्करणम्। भग. ११९१ उन्मज्जनस्यैवासकृत्करणेन यः स्नाति स ऑफ० ९०| उन्मज्जनस्यैवासकृत्करणेन यः स्नाति तापसविशेषः । निर० २५ संमज्जण समार्जनं दण्डपुञ्छनादिना अनुयो• २६ मज्ज | निशी० २३१ अ । प्रमार्जणम्। निशी० १७२ "आगम- सागर-कोषः " (५)

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169