Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 24
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] भग. ५१६। सम्प्रक्षालः-मृतिकादिघर्षणपूर्वकं योऽङ्ग | संपराग-सम्परायः-कषायः। स्था० ३२४॥ क्षालयत्ति । औप. ९०१ संपराण्हाणिग- सोधगो। निशी. ४३ अ। संपक्खालगा- मृतिकाघर्षणपूर्वकं योऽङ्गं प्रक्षालयति, संपराय-सम्परायः-संसारः-सूर्य. १४१। सम्परायः संसारः तापस-विशेषः। निर०२५ परिषहोपसर्गसङ्ग्रामः। दशवै० ९५। सम्पर्येति-पर्यटति संपगाढ- सम्प्रगाढ-अतिशयासक्तः। उत्त० ४७९। अनेन संसारमिति सम्परायः-लोभाख्यः कषायः। उत्त. संपट्टण-संवर्तनं-मार्गमिलनस्थानम्। ज्ञाता०७९। ५६८। सम्परायन्तिभृशं पर्यन्त्यस्मिन् जन्तव इति संपडिलेह-सम्प्रयुपेक्षते-प्रतिजागति गृह्णाति। उत्त. सम्प-रायः-संसारः। उत्त० ४७८१ संपरैति-पर्यटति ୨୦୩ संसारम-नेनेति सम्परायः-क्रोधादिकषायः। अन्यो. संपडिवज्जइ-सम्प्रतिपद्यते-सम्यगवबुध्यते। दशवै. २२२। सम्प-रायः-कषायः। भग० १०६। संपरायः२५६] कषायोदयः। प्रज्ञा०६८ सम्परायः-कषायः। भग० ३८५। संपडिवाइओ-सम्प्रतिपातितः-संस्थितः। उत्त०४९६) संपरिवुड- संपरिवृत्तः-सम्यक्परिवारितः परिकरभावेन संपडुगभंडभारी- संपादुकभाण्डधारी नामा यावन्मात्रमुप- परि-करितः। भग० १३७ करणं उपयुज्यते तावन्मानं धरति शेषं परिष्ठापयति। संपलग्ग- योद्धं सम्प्रलग्नः। ज्ञाता० १४६, २३९। व्यव० ३१६ आ। संपलत्त-संप्रलप्तः-प्रतिपादितः। ज्ञाता०८६) संपण्ण- षड्रोसोपेतम्। बृह० १७९ अ। संपलियंक- सम्पर्यङ्कः-पद्मासनम्। औप० ९५ संपत्त-सम्प्राप्तं-शोभनेन प्रकारेण स्वाध्यायकरणादिना पद्मासनम्। ज्ञाता०७७ प्राप्तम्। दशवै १६३। ज्ञाता०३९। संपलियंकणिसन्न-सम्पर्यङ्कनिषण्णःसंपत्ती-समापत्तिः । आव. ३७३। भवितव्यता। आव. पद्मासननिषण्णः। स्था० २३२॥ ८३३। सम्प्राप्तिः-प्राणातिपातापत्तिः। ओघ० ३६। संपलियंकनिसण्ण- पद्मासनोपविष्टः। भग० १२८१ संपदाय- संप्रदायकः-यश्चौराणां भक्तकादि प्रयच्छति स।। | संपऽसंप-संपातिमासंपातिमं। ब्रह. ३३अ। प्रश्न.४७ संपसारणं- संप्रसारणं-पर्यालोचनम्। सूत्र. १८१। संपदावण-सत्कृत्य प्रदाप्यते तस्मै उपलक्षणत्वात् संपसारतो- गिहीणं कज्जाणं गरुलाघवेणं संपसारंतो सम्प्रदीयते वा यस्मै स सम्प्रदानं सम्प्रदापनं वा। स्था० | संपसारतो। नि० ९२ आ। ४२८ संपसारेइ- पर्यालोचयति। स्था० ३७११ संपन्न-सम्पन्नः ज्ञानादिगणपरिपूर्णः सत्प्रज्ञः-सम्यग् संपसारेति-मन्त्रयतीत्यर्थः। व्यव. २२४ अ। अविपरीता प्रज्ञा सत्प्रज्ञा वा। उत्त०६५। सङ्गता प्रज्ञा संपाउणिज्जासि- सम्यक् प्रापयेत्। उत्त० ३५३। यस्य सः सम्प्रज्ञः-सम्पन्नो वा ज्ञानादियतः। उत्त० । संपाउणेज्ज- पगलान् गृह्णियात्, आहारयेदित्यर्थः। ४६५। सम्पन्नः -समृद्धः। दशवै० २२२ भग० ७३० संपमज्जेइ-विरजीकरोति। औप०६४। संपाउप्पायक-सम्पाताना-अनर्थमलीकानामुत्पादकः संपमारए-सम्पमारयेत्। सम्-एकीभावेन प्रकर्षण सम्पातोत्पादकः। परिग्रहस्याष्टादशमं नाम। प्रश्न प्राणानां मारणं अव्यक्तत्वापादनम्। आव० ३९) संपया- सम्पत्-सम्पन्नता सम्पत्-उदयोदीरणादिरूपा । | संपागड- सम्प्रकटं-अगीतार्थं प्रत्यक्षम्। स्था० २१८१ विभूतिर्वा। उत्त०६६। सम्प्रकटं अगीतार्थसमक्षमकल्प्य भक्तादि। स्था. संपयायं-सम्पदामायो-लाभः-सम्पदायः। उत्त० ४७४। संपराइयं- सम्परायिकी- कषाहेत्कः कर्मबन्धः। भग० संपागडकिच्च-समत्थजणस्य पागडाणि अधिच्चाणि १०५ करेति जो सो संपागडकिच्चा, अहवा असंजमकिच्चाणि संपराए-सम्परायः-सङ्ग्रामः। ज्ञाता०१५९| संपाग-डादि करेति जो सो संपागडकिच्चो, संपागडसेवी ९२ २०२२ मुनि दीपरत्नसागरजी रचित [24] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169