Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]]
जम्बू० ३०
सन्धिः -दविधाभावलक्षणः। सूत्र. २८। सन्धानं सन्धिःसंदमाणिआ-स्यन्दमानिका-पुषायामप्रमाणः
उत्तरोत्तर-पदार्थपरि-ज्ञानम्। सूत्र. २८। सन्धिःशिबिकावि-शेषः। जम्बू. १२३। दीर्घा जम्पानविशेष- फलद्वयापान्तराल-प्रदेशः। जीवा० १९८। सन्धिपुरुषस्य स्वप्र-माणावकाशदायी स्यन्दमानिका। सन्धिमेलः। जीवा० ३५९। सन्धिः -सन्धानम्। जीवा० जम्बू०३७
२७१। सन्धिः -यथाकालमन-ष्ठानविशधायी यो यस्य संदमाणिय- पुरुषप्रमाणायामो जम्पानविशेषः। भग० वर्तमानः कालः कर्तव्यतयोपस्थि-तस्तत्करणतया १८७, २३७। पुरुषप्रमाणायामो जम्पानविशेषः। अनुयो० तयेव सन्धत्तः। आचा० १३१। सन्धिः -मीलनम्। १५९|
ज्ञाता० १५७। सन्धिं-कर्तव्यकालम्। आचा० १३१| संदमाणिया-शिबिकाविशेषः। सूत्र. ३३०
सन्धिः -क्षत्रम्। उत्त. २०७। सन्धिः -चौरखातं संदमाणी-स्यन्दमाना। ज्ञाता० ३
भित्तिसन्धिम्। आचा० ३४१। सन्धिः-सन्निकर्षः। संदमाणीया-स्यन्दमानिका पुरुषस्य
प्रश्न. ११७। सन्धिः । आव. २१९। सन्धिः -चित्तं क्षत्रम्। स्वप्रमाणावकाशदायी। जीवा० १९२१ स्यन्दमानिका- दशवै. १६६। दोण्ह घराणं अंतरा छिंडो। निशी०५३ अ। पुरुषप्रमाणजम्पानविशेषः। औप०४॥
संधिकंम- सवुडकरणं। निशी. २३२ आ। संदाणियं- संघातीतं पुव्वागारे द्ववियं सत्तेण वा
संधिकरण-सन्धिकरणं-दवयोर्विवादमानयोः संदाणियं। निशी० १५२ अ।
सन्धानकरणम्। उपा०७ संदिट्ठ- गुरुणाऽभिहितः संदिष्टः। आव. २६८ संदिष्टः- संधिचारी-सन्धिचारी-छिद्रान्वेषी। आचा० ३६५ उक्तः। ओघ० २१। प्रेषितः। बृह० ८९ आ। संदिष्टः- संधिच्छेय-सन्धिच्छेदः-क्षात्रखानकः। प्रश्न. ४६। उक्तः। ओघ०८५ सन्दिष्टः-भूक्तः। ओघ. १९०| संधिच्छेयएअ सन्धिच्छेदकः-छात्रखानकः। ज्ञाता० ७८1 संदिसह- संदिशत-ददत्त। ओघ० १७९।
संधिच्छेयग-सन्धिच्छेदकः गृहभित्तिसन्धीन विदारकः। संदिसावेऊण-संदिश्य। दशवै० ३८
ज्ञाता० २३६। यो भित्तिसन्धीन भिनत्ति स संदीण- संदीयते-जलप्लावनात् क्षयमाप्नोतीति सन्दीनः। | सन्धिच्छेदकः। वीपा० ५६। उत्त० २१२सन्दीनः-क्षोभ्यः। जम्बू० ८। यो हि संधिदोस-सन्धिदोषः-विश्लिष्टसंहितत्वं व्यत्ययो वा, संदीयते-जलप्लावनात् पक्षमासादावदकेन प्लाव्यते स | सूत्रो-च्चारणे दवात्रिंशत्तमदोषविशेषः। आव० ३७४ सन्दीनः। जम्ब०८ सन्दीनः-प्रचुरेन्धनतया विवक्षित- | संधिपाल-सन्धिपालः-राज्यसन्धिरक्षकः। भग० ३१९| कालावस्थाप्यसन्दीनो वितरीतस्तुं सन्दीन इति, संधिमेल-सन्धिः । जीवा. १८० आदित्य-चन्द्रमाडण्यादिरसन्दीनोऽपरस्तु सन्दीनः। । संधिय-सन्धितः-संयोजितः, संधानं सन्धा सा जाताआचा० २४७
ऽस्येति। उत्त० २१२ संदेह- नाद्याद्यपदकनिमझनलक्षणः। बृह. २२ अ। संधिल्लाओ-संधातवन्तः। व्यव० १६९ आ। संधणद्वा-सन्धानार्थ-अविच्छिन्नप्रवाहार्थम। ओघ. १८३। | संधिवाल- सन्धिपाल राज्यसन्धिरक्षकः। भग०४६४। संधणा- विस्मृत्यापांतराले तुटितस्य पुनः सन्धानकरणं सन्धिपालः राज्यसन्धिरक्षकः। औप०१४। सन्धिपालःसन्धना। व्यव० ३७६ अ। सन्धना-प्रदेशान्तरविस्मृ- राज्यसन्धिरक्षकः। राज०१४०| सन्धिपालः-राज्यसतस्य सूत्रादेर्मेलनं घटना योजना। आव० २६७। न्धिरक्षकः। जम्बू. १९० सन्धानम्। आव०६३४१
संधिस्सामि-सन्धास्यामि-पटितं-पटितं सेविष्यामि। संधावइ-सन्धावति-पौनःपन्येन गच्छति। आचा. २४। आचा० २४४। संधि- सन्धिः-कर्मसन्ततिः सन्धीयत इति वा संधी-सन्धिः कर्मसन्ततिरूपः। आचा० २२४। सन्धिः भवाद्भवान्त-रमनेनेति सन्धिः। आचा० २०९। सन्धिः- फलकानां सन्धिमेलः। जम्बू. २३। सन्धिः-सन्धिमेलः। अवसरः। आचा० २६५। सन्धिः -अवसरः। आचा० २०४। | जीवा० १८०
मुनि दीपरत्नसागरजी रचित
[22]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169