Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
श्रान्तो भवभ्रमणात्। औप. ३५ श्रान्तः देहदेखने। | | निशी० २५५ आ। विपा०४१। शान्तः-अत्ययन्तम-न्दभूतः। जम्बू. ३१८५
संताणगसंकमण-पिपीलगमक्कोडगादीणं भण्णति। श्रान्तः। दशवै०१०५
निशी० ८३ । संतइभाव- अनन्तरोऽनुभवभावः सन्ततिभावः। प्रज्ञा० संतावणी- संतापयतीति सन्तापनी कुम्भी। सूत्र० १३६। ३२३॥
संतासती-सावयभयं वा अण्णो य परिरएण पंथो संतकम्म-सत्कर्म-सत्तावस्थं कर्म। सम०४०।
णत्थिएसा सव्वा। निशी० १२४ आ। संतत्तभाव-सन्तप्तभावः-समिति-समन्तात् तप्त इव संति-शमनं शान्तिः -अशेषकर्मापगमोऽतो मोक्ष एव
तप्तः अनिवृत्तत्वेन भावःकरणमस्येति। उत्त० ३९९। शान्तिः। आचा० १२८। शमनं-शान्तिः-अहिंसा इत्यर्थः। संतपय- सच्च तत्पदं चेति सत्पदं सन्तं तत् पदं
आचा० २५६। शान्तिः -मोक्षः। स्था० ४२६। सन्तपदं-गत्यादि। आव. १९।
शाम्यन्त्यस्यां सर्व-द्रितानीति शान्तिः-निर्वाणं, संतपयपरूवणया- सत् इति सद्भूतं विद्यमानार्थमित्यर्थः। उपशमः। उत्त० ३४१५ सच्च तत्पदं व सत्पदं तस्य प्ररूपणा। आव० ८३१। शान्तियोगात्तदात्मकत्वात्तत्त्कर्तृत्वादवा शान्तिः सत्पदप्ररूपणतागत्यादिभिदवारराभिनिबोधिरकस्य षोडशो जिनः, यस्मिन् गर्भगते सति कर्तव्या। आव. १९
महदशिवमुपशान्तमतः शान्तिः। आव०५०५। शान्तिःसंतया- सन्ततम्। भग० २०
सामायिकचतुर्थपयार्यः। आव०४७४। शान्तिः-उपशमः, संतर-सान्तरं-सव्यवधानम्। प्रज्ञा० २६४१ अंतरकप्पो, प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यजहासत्तीए चउत्थमादी करेंति। निशी० ३५३ आ। क्तिलक्षणसम्यग्दशर्नज्ञानचरणकलापः। आचा० ७७ स्वान्तरः स्वकृत अन्तरः। बृह. १७० ।।
संतिओ-सत्कः। आव० ५३५ संतरण- प्लवनम्। ओघ० २३। जत्थ त्ति णदीए एसिं संतिकम्म- शान्तिकर्म-अग्निकारिकादिकम्। प्रश्न. ३९। पंचण्हं णदीणं किम्हिइ उतरणं संतरणं अथवा संतिकम्मगिह-शान्तिकर्मगह-यंत्र शान्तिकर्म क्रियते। बहुदगथामे संतरणं। निशी०७७
आचा० ३६६। संतरित्तए- सन्तरीतुं-साङ्गत्येन नावादिना लवयितुम्, | संतिग- सत्कः। आव० ४२५)
सकृद्वोत्तरीतुमनेकशः सन्तरीतुमिति। स्था० ३०९। । संतिगिह-शान्तिगृह-शान्तिकर्मस्थानम्। भग. २००९ संतरित्ततुं- भूयः प्रत्यागन्तुम्। बृह० १६१ आ। संतिज्जाघर- शान्त्यार्यागृहम्। उत्त० २१६) संतरूत्तर- सान्तराणि
संतिसुव्वया- शान्तिसुव्रताः-सन्ति विद्यते शोभनानि वर्द्धमानस्वामिसत्कयतिवस्त्रापेक्षया या
सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि-हिंसाविरमणादीनि कस्याचित्कदाचिन्मानवर्णविशेषतो विशेषतानि येषां ते सुव्रताः शान्ता वा उपलक्षिताः सुव्रताः उत्तराणि च-महाधनमूल्यतया प्रधानानि
शान्तिसुव्रताः। उत्त० २९२। प्रक्रमाद्वस्त्राणि यस्मिन्नसौ सान्तरोत्तरः। उत्त. संती-पञ्चमचक्रवर्ती। आव०१५९। सम० १५२ शान्तिः५००
द्रोहविरतिः अहिंसायाश्चतुर्थं प्रश्न. ९९| निशी. २७६ संतविरिय- विद्यमानसामर्थ्यः। आव. ५३४।
आ। असिवपसमणट्ठाणं। निशी. ७० अ। संतसे- सन्त्रसेत्-उद्विजेत्। उत्त० ९१|
संतुट्ठ- संतुष्ठः-लाभालाभयोः समः। दशवै० १८७। संताण- जालकम्। बृह. १६६ । सन्तानः-निबन्धनम्। संतुयट्ट- शयितः। ज्ञाता० १८१, २०९।। पिण्ड०१४५। सन्तानः-प्रवाहः। आव०६०१|
संथड- संस्तुतं-धनं संनिपतितम्। आचा० ३४०| संस्तृतं संताणा- जालकम्। बृह. १६६ अ।
धनं प्रेक्ष्य। आचा० ३३३। संस्तृतं-धनम्। आचा० ३३३। सांताणए-सन्तानः-कालिकतन्तकम्। ओघ० ११७ । संस्कृतं नाम राज्यं यदविलिप्तम्। व्यव. २७९ आ। संताणग- कोलियपुडगं अकुजियं संताणगो। निशी० ८३ | संस्तृतः-व्याप्तः। ओघ० २१९। समर्थः। दशवै० २१९।
मुनि दीपरत्नसागरजी रचित
[201
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169