Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
संजीवणी- सञ्जीवनी - जीविदात्री नरकभूमिः । सूत्र० १३७ । संजुग- सयुगं-संग्रामः । बृह० २३० आ । संजुत्त- संयुक्तः समुपेतः । जीवा० २६८| संयुक्तं अर्थक्रियाकरणयोग्यम्। आव• ८३९। संयुक्तं भूषणयुतं जीवयुक्तं यः स्त्रीशरीरम् । बृह० ४१ अ संजुत्तदव्वसम्म संयुक्तद्रव्यसम्यक् ययोर्द्रव्ययोः संयोगो गुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनः प्रीत्यै पयः शर्करयोरिव तत्संयुक्तद्रव्यसम्यक् ।
आचा० १७६ ।
संजुत्तयसंजोग समिति सगतो योगः संयोगः, सयुक्तमेव संयुक्तकं अन्येन संश्लिष्टं, तस्य संयोगोवस्त्वन्तरसम्बन्धः संयुक्तसंयोगः उत्त• २३॥ संजुत्ता समिति सम्यग् भृशं वा युक्ता संयुक्ताः । उत्तः ७१३ | परिणीता । निशी० १०१ ।
संजुत्ताहिगरण संयुक्ताधिकरणेअर्थक्रियाकरणयोग्यम-धिकरणम् । आव० ८३० | संजूह संयूथ : ग्रन्थरचना अनुयो० १५०| संयूथ निकायविशेषः। भग॰ ६७६। दृष्टिवादे सूत्रेऽष्टमो भेदः । सम १२८१ सङ्गतं युक्तार्थम् । स्था० ४९५ सामान्यःसंक्षेपः । सूत्र० ३०५|
संजोएमाण संयोजयन
प्रतिसमयमपरापरेणोपयोगरूपतयो- त्त्पद्यमानेन
घटयन्। उत्त० ५९३ ।
संजोग- संयोगः सम्यग् - अविपरितो योगः-समाधिः उत्तः २०| संयोगं-ममत्वपूर्वकं सम्बन्धम्। आचा १७२॥ संयोगः- भङ्गः । पिण्ड० १६५ | संजोगट्टी- संजोगार्थी
आगम- सागर - कोषः (भाग:-५)
धनधान्यादिहिरण्यद्विपदचतुष्पदरा
ज्या भार्यादिसंयोगस्तेनार्थी आचा० १०१। संयुज्यते संयोजनं वा संयोगोऽर्थः प्रयोजनं संयोगार्थः सोऽस्यास्तीति संयोगार्थी शब्दादिविषयः संयोगो मातापितादिभिर्वा तेनार्थी कालाकालसमुत्थायी आचा.
मुनि दीपरत्नसागरजी रचित
[18]
[Type text]
१७१ आ ।
संजोगा संयोगा: औषधद्रव्यमीलनसंयोगाः । बृह० २८९। संजोगाभिलासा- संयोगाभिलाषः कथंममैभिर्विषयादिभि रायत्यां सम्बन्ध इतीच्छ आव
५८५ |
संजोगम- संयोगिमः यस्तैलवत्त्यग्रिसंयोगेन निर्वृतः । उत्त० २१२
संजोयणा- तत् (उदय) फलभूतेन कर्मणा संसारेण वा संयोजयतीति संयोजना। आव० ७७ । संयोजनंएकजात्ती यातिचारमीलनं संयोजना प्रायश्चित्तम् । स्था॰ २००| संयुजना-निर्वत्तितानामेकत्र सङ्घातना । बृह० २३४ अ । संयोज्यन्तेसम्बन्धन्तेऽनन्तसङ्ख्येर्भवैर्जन्तवो यैस्ते संयोजना |
१०१ |
संयोगदिट्ठपाठी- अनेकान् संयोगान् व्यापार्यमाणान् यो दृष्टावान् यश्च तत्पाठं पठितवान् सः संयोगदृष्टपाठी । व्यव० १३१ आ ।
संजोगपाठी- संयोगपीठन:- योग्यद्रव्यसंयोगवेदिनः बृह० संज्झागयाइ- दुष्टनक्षत्राणि गणि० ।
प्रज्ञा० ४६८ |
संयोजणादोस- आहारलोलुपतया दधिगुडादेः संयोजनां विदधतः संयोजनादोषः । आचा० ३५१| संजोयणादोसदुट्ठ- संयोजनादोषदुष्टं संयोजना- द्रव्यस्य गुणविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दृष्टम्।
भग० २९२
संजोयणाहिगरणिया यत्पूर्व निर्वर्तितयोः खड्गतत्मुष्ट्यादिकयोरर्थयोः संयोजनं क्रियते सा संयोजनाधिकरणिकी। स्था० ४१ ।
संज्झति सहाया । निशी० ९५आ । संज्झब्भरागसरिस सन्ध्याभरागसदृशः उत्त० ३२९| संज्झागत जम्मि उदिते सूरो उदिते तं सज्झागयं, जं सूरस्स पिद्वतो अग्गतो वा वण्णतरं तं निशी. ९९ अ संज्झप्पभ सन्ध्याप्रभं प्रथमस्य इन्द्रलोकपालस्य सोमस्य विमानम्। भग. १९४१
संज्झब्भराग- सन्ध्याभरागः वर्षासु सन्ध्यासमयभावी अभ्ररागः । जम्बू० ३४ |
संज्झा - सन्ध्या-कालनीलाद्यभ्रपरिणतिरूपा प्रतीतैव । अनुयो० १२१ ॥
संज्झगय- यत्र नक्षत्रे सूर्यो अनन्तरं स्थास्यति तत्, आदित्यपृष्टस्थितमन्ये पुनराहुर्यस्मिन्नुदिते सूर्य उदयति तत् संध्या- गतम् । सूर्यस्य पृष्टतौऽयतौ वा अनन्तरनक्षत्रं संध्यागतम्। व्यव० ६२ अ
"आगम- सागर-कोषः " (५)

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169